बल् - बलँ प्राणने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
बलयिता
प्रथम पुरुषः  द्विवचनम्
बलयितारौ
प्रथम पुरुषः  बहुवचनम्
बलयितारः
मध्यम पुरुषः  एकवचनम्
बलयितासि
मध्यम पुरुषः  द्विवचनम्
बलयितास्थः
मध्यम पुरुषः  बहुवचनम्
बलयितास्थ
उत्तम पुरुषः  एकवचनम्
बलयितास्मि
उत्तम पुरुषः  द्विवचनम्
बलयितास्वः
उत्तम पुरुषः  बहुवचनम्
बलयितास्मः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
बलयितारौ
प्रथम पुरुषः  बहुवचनम्
बलयितारः
मध्यम पुरुषः  एकवचनम्
बलयितासि
मध्यम पुरुषः  द्विवचनम्
बलयितास्थः
मध्यम पुरुषः  बहुवचनम्
बलयितास्थ
उत्तम पुरुषः  एकवचनम्
बलयितास्मि
उत्तम पुरुषः  द्विवचनम्
बलयितास्वः
उत्तम पुरुषः  बहुवचनम्
बलयितास्मः