बन्ध् - बन्धँ - संयमने इति चान्द्राः चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
बन्धयति
बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयिता
बन्धयिष्यति
बन्धयतात् / बन्धयताद् / बन्धयतु
अबन्धयत् / अबन्धयद्
बन्धयेत् / बन्धयेद्
बन्ध्यात् / बन्ध्याद्
अबबन्धत् / अबबन्धद्
अबन्धयिष्यत् / अबन्धयिष्यद्
प्रथम  द्विवचनम्
बन्धयतः
बन्धयाञ्चक्रतुः / बन्धयांचक्रतुः / बन्धयाम्बभूवतुः / बन्धयांबभूवतुः / बन्धयामासतुः
बन्धयितारौ
बन्धयिष्यतः
बन्धयताम्
अबन्धयताम्
बन्धयेताम्
बन्ध्यास्ताम्
अबबन्धताम्
अबन्धयिष्यताम्
प्रथम  बहुवचनम्
बन्धयन्ति
बन्धयाञ्चक्रुः / बन्धयांचक्रुः / बन्धयाम्बभूवुः / बन्धयांबभूवुः / बन्धयामासुः
बन्धयितारः
बन्धयिष्यन्ति
बन्धयन्तु
अबन्धयन्
बन्धयेयुः
बन्ध्यासुः
अबबन्धन्
अबन्धयिष्यन्
मध्यम  एकवचनम्
बन्धयसि
बन्धयाञ्चकर्थ / बन्धयांचकर्थ / बन्धयाम्बभूविथ / बन्धयांबभूविथ / बन्धयामासिथ
बन्धयितासि
बन्धयिष्यसि
बन्धयतात् / बन्धयताद् / बन्धय
अबन्धयः
बन्धयेः
बन्ध्याः
अबबन्धः
अबन्धयिष्यः
मध्यम  द्विवचनम्
बन्धयथः
बन्धयाञ्चक्रथुः / बन्धयांचक्रथुः / बन्धयाम्बभूवथुः / बन्धयांबभूवथुः / बन्धयामासथुः
बन्धयितास्थः
बन्धयिष्यथः
बन्धयतम्
अबन्धयतम्
बन्धयेतम्
बन्ध्यास्तम्
अबबन्धतम्
अबन्धयिष्यतम्
मध्यम  बहुवचनम्
बन्धयथ
बन्धयाञ्चक्र / बन्धयांचक्र / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयितास्थ
बन्धयिष्यथ
बन्धयत
अबन्धयत
बन्धयेत
बन्ध्यास्त
अबबन्धत
अबन्धयिष्यत
उत्तम  एकवचनम्
बन्धयामि
बन्धयाञ्चकर / बन्धयांचकर / बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयितास्मि
बन्धयिष्यामि
बन्धयानि
अबन्धयम्
बन्धयेयम्
बन्ध्यासम्
अबबन्धम्
अबन्धयिष्यम्
उत्तम  द्विवचनम्
बन्धयावः
बन्धयाञ्चकृव / बन्धयांचकृव / बन्धयाम्बभूविव / बन्धयांबभूविव / बन्धयामासिव
बन्धयितास्वः
बन्धयिष्यावः
बन्धयाव
अबन्धयाव
बन्धयेव
बन्ध्यास्व
अबबन्धाव
अबन्धयिष्याव
उत्तम  बहुवचनम्
बन्धयामः
बन्धयाञ्चकृम / बन्धयांचकृम / बन्धयाम्बभूविम / बन्धयांबभूविम / बन्धयामासिम
बन्धयितास्मः
बन्धयिष्यामः
बन्धयाम
अबन्धयाम
बन्धयेम
बन्ध्यास्म
अबबन्धाम
अबन्धयिष्याम
प्रथम पुरुषः  एकवचनम्
बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयतात् / बन्धयताद् / बन्धयतु
अबन्धयत् / अबन्धयद्
बन्धयेत् / बन्धयेद्
बन्ध्यात् / बन्ध्याद्
अबबन्धत् / अबबन्धद्
अबन्धयिष्यत् / अबन्धयिष्यद्
प्रथमा  द्विवचनम्
बन्धयाञ्चक्रतुः / बन्धयांचक्रतुः / बन्धयाम्बभूवतुः / बन्धयांबभूवतुः / बन्धयामासतुः
अबन्धयिष्यताम्
प्रथमा  बहुवचनम्
बन्धयाञ्चक्रुः / बन्धयांचक्रुः / बन्धयाम्बभूवुः / बन्धयांबभूवुः / बन्धयामासुः
मध्यम पुरुषः  एकवचनम्
बन्धयाञ्चकर्थ / बन्धयांचकर्थ / बन्धयाम्बभूविथ / बन्धयांबभूविथ / बन्धयामासिथ
बन्धयतात् / बन्धयताद् / बन्धय
मध्यम पुरुषः  द्विवचनम्
बन्धयाञ्चक्रथुः / बन्धयांचक्रथुः / बन्धयाम्बभूवथुः / बन्धयांबभूवथुः / बन्धयामासथुः
मध्यम पुरुषः  बहुवचनम्
बन्धयाञ्चक्र / बन्धयांचक्र / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
उत्तम पुरुषः  एकवचनम्
बन्धयाञ्चकर / बन्धयांचकर / बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
उत्तम पुरुषः  द्विवचनम्
बन्धयाञ्चकृव / बन्धयांचकृव / बन्धयाम्बभूविव / बन्धयांबभूविव / बन्धयामासिव
उत्तम पुरुषः  बहुवचनम्
बन्धयाञ्चकृम / बन्धयांचकृम / बन्धयाम्बभूविम / बन्धयांबभूविम / बन्धयामासिम