बन्ध् - बन्धँ - बन्धने क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बध्नाति
बध्यते
बबन्ध
बबन्धे
बन्धा / बन्द्धा
बन्धा / बन्द्धा
भन्त्स्यति
भन्त्स्यते
बध्नीतात् / बध्नीताद् / बध्नातु
बध्यताम्
अबध्नात् / अबध्नाद्
अबध्यत
बध्नीयात् / बध्नीयाद्
बध्येत
बध्यात् / बध्याद्
भन्त्सीष्ट
अभान्त्सीत् / अभान्त्सीद्
अबन्धि
अभन्त्स्यत् / अभन्त्स्यद्
अभन्त्स्यत
प्रथम  द्विवचनम्
बध्नीतः
बध्येते
बबन्धतुः
बबन्धाते
बन्धारौ / बन्द्धारौ
बन्धारौ / बन्द्धारौ
भन्त्स्यतः
भन्त्स्येते
बध्नीताम्
बध्येताम्
अबध्नीताम्
अबध्येताम्
बध्नीयाताम्
बध्येयाताम्
बध्यास्ताम्
भन्त्सीयास्ताम्
अबान्धाम् / अबान्द्धाम्
अभन्त्साताम्
अभन्त्स्यताम्
अभन्त्स्येताम्
प्रथम  बहुवचनम्
बध्नन्ति
बध्यन्ते
बबन्धुः
बबन्धिरे
बन्धारः / बन्द्धारः
बन्धारः / बन्द्धारः
भन्त्स्यन्ति
भन्त्स्यन्ते
बध्नन्तु
बध्यन्ताम्
अबध्नन्
अबध्यन्त
बध्नीयुः
बध्येरन्
बध्यासुः
भन्त्सीरन्
अभान्त्सुः
अभन्त्सत
अभन्त्स्यन्
अभन्त्स्यन्त
मध्यम  एकवचनम्
बध्नासि
बध्यसे
बबन्धिथ / बबन्ध / बबन्द्ध
बबन्धिषे
बन्धासि / बन्द्धासि
बन्धासे / बन्द्धासे
भन्त्स्यसि
भन्त्स्यसे
बध्नीतात् / बध्नीताद् / बधान
बध्यस्व
अबध्नाः
अबध्यथाः
बध्नीयाः
बध्येथाः
बध्याः
भन्त्सीष्ठाः
अभान्त्सीः
अबन्धाः / अबन्द्धाः
अभन्त्स्यः
अभन्त्स्यथाः
मध्यम  द्विवचनम्
बध्नीथः
बध्येथे
बबन्धथुः
बबन्धाथे
बन्धास्थः / बन्द्धास्थः
बन्धासाथे / बन्द्धासाथे
भन्त्स्यथः
भन्त्स्येथे
बध्नीतम्
बध्येथाम्
अबध्नीतम्
अबध्येथाम्
बध्नीयातम्
बध्येयाथाम्
बध्यास्तम्
भन्त्सीयास्थाम्
अबान्धम् / अबान्द्धम्
अभन्त्साथाम्
अभन्त्स्यतम्
अभन्त्स्येथाम्
मध्यम  बहुवचनम्
बध्नीथ
बध्यध्वे
बबन्ध
बबन्धिध्वे
बन्धास्थ / बन्द्धास्थ
बन्धाध्वे / बन्द्धाध्वे
भन्त्स्यथ
भन्त्स्यध्वे
बध्नीत
बध्यध्वम्
अबध्नीत
अबध्यध्वम्
बध्नीयात
बध्येध्वम्
बध्यास्त
भन्त्सीध्वम्
अबान्ध / अबान्द्ध
अभन्ध्वम् / अभन्द्ध्वम्
अभन्त्स्यत
अभन्त्स्यध्वम्
उत्तम  एकवचनम्
बध्नामि
बध्ये
बबन्ध
बबन्धे
बन्धास्मि / बन्द्धास्मि
बन्धाहे / बन्द्धाहे
भन्त्स्यामि
भन्त्स्ये
बध्नानि
बध्यै
अबध्नाम्
अबध्ये
बध्नीयाम्
बध्येय
बध्यासम्
भन्त्सीय
अभान्त्सम्
अभन्त्सि
अभन्त्स्यम्
अभन्त्स्ये
उत्तम  द्विवचनम्
बध्नीवः
बध्यावहे
बबन्धिव
बबन्धिवहे
बन्धास्वः / बन्द्धास्वः
बन्धास्वहे / बन्द्धास्वहे
भन्त्स्यावः
भन्त्स्यावहे
बध्नाव
बध्यावहै
अबध्नीव
अबध्यावहि
बध्नीयाव
बध्येवहि
बध्यास्व
भन्त्सीवहि
अभान्त्स्व
अभन्त्स्वहि
अभन्त्स्याव
अभन्त्स्यावहि
उत्तम  बहुवचनम्
बध्नीमः
बध्यामहे
बबन्धिम
बबन्धिमहे
बन्धास्मः / बन्द्धास्मः
बन्धास्महे / बन्द्धास्महे
भन्त्स्यामः
भन्त्स्यामहे
बध्नाम
बध्यामहै
अबध्नीम
अबध्यामहि
बध्नीयाम
बध्येमहि
बध्यास्म
भन्त्सीमहि
अभान्त्स्म
अभन्त्स्महि
अभन्त्स्याम
अभन्त्स्यामहि
प्रथम पुरुषः  एकवचनम्
बध्नीतात् / बध्नीताद् / बध्नातु
अबध्नात् / अबध्नाद्
बध्नीयात् / बध्नीयाद्
अभान्त्सीत् / अभान्त्सीद्
अभन्त्स्यत् / अभन्त्स्यद्
प्रथमा  द्विवचनम्
बन्धारौ / बन्द्धारौ
बन्धारौ / बन्द्धारौ
अबान्धाम् / अबान्द्धाम्
अभन्त्स्येताम्
प्रथमा  बहुवचनम्
बन्धारः / बन्द्धारः
बन्धारः / बन्द्धारः
मध्यम पुरुषः  एकवचनम्
बबन्धिथ / बबन्ध / बबन्द्ध
बन्धासि / बन्द्धासि
बन्धासे / बन्द्धासे
बध्नीतात् / बध्नीताद् / बधान
अबन्धाः / अबन्द्धाः
मध्यम पुरुषः  द्विवचनम्
बन्धास्थः / बन्द्धास्थः
बन्धासाथे / बन्द्धासाथे
अबान्धम् / अबान्द्धम्
अभन्त्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
बन्धास्थ / बन्द्धास्थ
बन्धाध्वे / बन्द्धाध्वे
अबान्ध / अबान्द्ध
अभन्ध्वम् / अभन्द्ध्वम्
अभन्त्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
बन्धास्मि / बन्द्धास्मि
बन्धाहे / बन्द्धाहे
उत्तम पुरुषः  द्विवचनम्
बन्धास्वः / बन्द्धास्वः
बन्धास्वहे / बन्द्धास्वहे
उत्तम पुरुषः  बहुवचनम्
बन्धास्मः / बन्द्धास्मः
बन्धास्महे / बन्द्धास्महे