बद् - बदँ - स्थैर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
बदति
बबाद
बदिता
बदिष्यति
बदतात् / बदताद् / बदतु
अबदत् / अबदद्
बदेत् / बदेद्
बद्यात् / बद्याद्
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबदिष्यत् / अबदिष्यद्
प्रथम  द्विवचनम्
बदतः
बेदतुः
बदितारौ
बदिष्यतः
बदताम्
अबदताम्
बदेताम्
बद्यास्ताम्
अबादिष्टाम् / अबदिष्टाम्
अबदिष्यताम्
प्रथम  बहुवचनम्
बदन्ति
बेदुः
बदितारः
बदिष्यन्ति
बदन्तु
अबदन्
बदेयुः
बद्यासुः
अबादिषुः / अबदिषुः
अबदिष्यन्
मध्यम  एकवचनम्
बदसि
बेदिथ
बदितासि
बदिष्यसि
बदतात् / बदताद् / बद
अबदः
बदेः
बद्याः
अबादीः / अबदीः
अबदिष्यः
मध्यम  द्विवचनम्
बदथः
बेदथुः
बदितास्थः
बदिष्यथः
बदतम्
अबदतम्
बदेतम्
बद्यास्तम्
अबादिष्टम् / अबदिष्टम्
अबदिष्यतम्
मध्यम  बहुवचनम्
बदथ
बेद
बदितास्थ
बदिष्यथ
बदत
अबदत
बदेत
बद्यास्त
अबादिष्ट / अबदिष्ट
अबदिष्यत
उत्तम  एकवचनम्
बदामि
बबद / बबाद
बदितास्मि
बदिष्यामि
बदानि
अबदम्
बदेयम्
बद्यासम्
अबादिषम् / अबदिषम्
अबदिष्यम्
उत्तम  द्विवचनम्
बदावः
बेदिव
बदितास्वः
बदिष्यावः
बदाव
अबदाव
बदेव
बद्यास्व
अबादिष्व / अबदिष्व
अबदिष्याव
उत्तम  बहुवचनम्
बदामः
बेदिम
बदितास्मः
बदिष्यामः
बदाम
अबदाम
बदेम
बद्यास्म
अबादिष्म / अबदिष्म
अबदिष्याम
प्रथम पुरुषः  एकवचनम्
बदतात् / बदताद् / बदतु
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबदिष्यत् / अबदिष्यद्
प्रथमा  द्विवचनम्
अबादिष्टाम् / अबदिष्टाम्
प्रथमा  बहुवचनम्
अबादिषुः / अबदिषुः
मध्यम पुरुषः  एकवचनम्
बदतात् / बदताद् / बद
मध्यम पुरुषः  द्विवचनम्
अबादिष्टम् / अबदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अबादिष्ट / अबदिष्ट
उत्तम पुरुषः  एकवचनम्
अबादिषम् / अबदिषम्
उत्तम पुरुषः  द्विवचनम्
अबादिष्व / अबदिष्व
उत्तम पुरुषः  बहुवचनम्
अबादिष्म / अबदिष्म