प्सा - प्सा - भक्षणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
प्साति
प्सायते
पप्सौ
पप्से
प्साता
प्सायिता / प्साता
प्सास्यति
प्सायिष्यते / प्सास्यते
प्सातात् / प्साताद् / प्सातु
प्सायताम्
अप्सात् / अप्साद्
अप्सायत
प्सायात् / प्सायाद्
प्सायेत
प्सेयात् / प्सेयाद् / प्सायात् / प्सायाद्
प्सायिषीष्ट / प्सेषीष्ट / प्सासीष्ट
अप्सासीत् / अप्सासीद्
अप्सायि
अप्सास्यत् / अप्सास्यद्
अप्सायिष्यत / अप्सास्यत
प्रथम  द्विवचनम्
प्सातः
प्सायेते
पप्सतुः
पप्साते
प्सातारौ
प्सायितारौ / प्सातारौ
प्सास्यतः
प्सायिष्येते / प्सास्येते
प्साताम्
प्सायेताम्
अप्साताम्
अप्सायेताम्
प्सायाताम्
प्सायेयाताम्
प्सेयास्ताम् / प्सायास्ताम्
प्सायिषीयास्ताम् / प्सेषीयास्ताम् / प्सासीयास्ताम्
अप्सासिष्टाम्
अप्सायिषाताम् / अप्सासाताम्
अप्सास्यताम्
अप्सायिष्येताम् / अप्सास्येताम्
प्रथम  बहुवचनम्
प्सान्ति
प्सायन्ते
पप्सुः
पप्सिरे
प्सातारः
प्सायितारः / प्सातारः
प्सास्यन्ति
प्सायिष्यन्ते / प्सास्यन्ते
प्सान्तु
प्सायन्ताम्
अप्सुः / अप्सान्
अप्सायन्त
प्सायुः
प्सायेरन्
प्सेयासुः / प्सायासुः
प्सायिषीरन् / प्सेषीरन् / प्सासीरन्
अप्सासिषुः
अप्सायिषत / अप्सासत
अप्सास्यन्
अप्सायिष्यन्त / अप्सास्यन्त
मध्यम  एकवचनम्
प्सासि
प्सायसे
पप्सिथ / पप्साथ
पप्सिषे
प्सातासि
प्सायितासे / प्सातासे
प्सास्यसि
प्सायिष्यसे / प्सास्यसे
प्सातात् / प्साताद् / प्साहि
प्सायस्व
अप्साः
अप्सायथाः
प्सायाः
प्सायेथाः
प्सेयाः / प्सायाः
प्सायिषीष्ठाः / प्सेषीष्ठाः / प्सासीष्ठाः
अप्सासीः
अप्सायिष्ठाः / अप्सास्थाः
अप्सास्यः
अप्सायिष्यथाः / अप्सास्यथाः
मध्यम  द्विवचनम्
प्साथः
प्सायेथे
पप्सथुः
पप्साथे
प्सातास्थः
प्सायितासाथे / प्सातासाथे
प्सास्यथः
प्सायिष्येथे / प्सास्येथे
प्सातम्
प्सायेथाम्
अप्सातम्
अप्सायेथाम्
प्सायातम्
प्सायेयाथाम्
प्सेयास्तम् / प्सायास्तम्
प्सायिषीयास्थाम् / प्सेषीयास्थाम् / प्सासीयास्थाम्
अप्सासिष्टम्
अप्सायिषाथाम् / अप्सासाथाम्
अप्सास्यतम्
अप्सायिष्येथाम् / अप्सास्येथाम्
मध्यम  बहुवचनम्
प्साथ
प्सायध्वे
पप्स
पप्सिध्वे
प्सातास्थ
प्सायिताध्वे / प्साताध्वे
प्सास्यथ
प्सायिष्यध्वे / प्सास्यध्वे
प्सात
प्सायध्वम्
अप्सात
अप्सायध्वम्
प्सायात
प्सायेध्वम्
प्सेयास्त / प्सायास्त
प्सायिषीढ्वम् / प्सायिषीध्वम् / प्सेषीढ्वम् / प्सासीध्वम्
अप्सासिष्ट
अप्सायिढ्वम् / अप्सायिध्वम् / अप्साध्वम्
अप्सास्यत
अप्सायिष्यध्वम् / अप्सास्यध्वम्
उत्तम  एकवचनम्
प्सामि
प्साये
पप्सौ
पप्से
प्सातास्मि
प्सायिताहे / प्साताहे
प्सास्यामि
प्सायिष्ये / प्सास्ये
प्सानि
प्सायै
अप्साम्
अप्साये
प्सायाम्
प्सायेय
प्सेयासम् / प्सायासम्
प्सायिषीय / प्सेषीय / प्सासीय
अप्सासिषम्
अप्सायिषि / अप्सासि
अप्सास्यम्
अप्सायिष्ये / अप्सास्ये
उत्तम  द्विवचनम्
प्सावः
प्सायावहे
पप्सिव
पप्सिवहे
प्सातास्वः
प्सायितास्वहे / प्सातास्वहे
प्सास्यावः
प्सायिष्यावहे / प्सास्यावहे
प्साव
प्सायावहै
अप्साव
अप्सायावहि
प्सायाव
प्सायेवहि
प्सेयास्व / प्सायास्व
प्सायिषीवहि / प्सेषीवहि / प्सासीवहि
अप्सासिष्व
अप्सायिष्वहि / अप्सास्वहि
अप्सास्याव
अप्सायिष्यावहि / अप्सास्यावहि
उत्तम  बहुवचनम्
प्सामः
प्सायामहे
पप्सिम
पप्सिमहे
प्सातास्मः
प्सायितास्महे / प्सातास्महे
प्सास्यामः
प्सायिष्यामहे / प्सास्यामहे
प्साम
प्सायामहै
अप्साम
अप्सायामहि
प्सायाम
प्सायेमहि
प्सेयास्म / प्सायास्म
प्सायिषीमहि / प्सेषीमहि / प्सासीमहि
अप्सासिष्म
अप्सायिष्महि / अप्सास्महि
अप्सास्याम
अप्सायिष्यामहि / अप्सास्यामहि
प्रथम पुरुषः  एकवचनम्
प्सायिता / प्साता
प्सायिष्यते / प्सास्यते
प्सातात् / प्साताद् / प्सातु
अप्सात् / अप्साद्
प्सायात् / प्सायाद्
प्सेयात् / प्सेयाद् / प्सायात् / प्सायाद्
प्सायिषीष्ट / प्सेषीष्ट / प्सासीष्ट
अप्सासीत् / अप्सासीद्
अप्सास्यत् / अप्सास्यद्
अप्सायिष्यत / अप्सास्यत
प्रथमा  द्विवचनम्
प्सायितारौ / प्सातारौ
प्सायिष्येते / प्सास्येते
प्सेयास्ताम् / प्सायास्ताम्
प्सायिषीयास्ताम् / प्सेषीयास्ताम् / प्सासीयास्ताम्
अप्सासिष्टाम्
अप्सायिषाताम् / अप्सासाताम्
अप्सायिष्येताम् / अप्सास्येताम्
प्रथमा  बहुवचनम्
प्सायितारः / प्सातारः
प्सायिष्यन्ते / प्सास्यन्ते
अप्सुः / अप्सान्
प्सेयासुः / प्सायासुः
प्सायिषीरन् / प्सेषीरन् / प्सासीरन्
अप्सायिषत / अप्सासत
अप्सायिष्यन्त / अप्सास्यन्त
मध्यम पुरुषः  एकवचनम्
पप्सिथ / पप्साथ
प्सायितासे / प्सातासे
प्सायिष्यसे / प्सास्यसे
प्सातात् / प्साताद् / प्साहि
प्सायिषीष्ठाः / प्सेषीष्ठाः / प्सासीष्ठाः
अप्सायिष्ठाः / अप्सास्थाः
अप्सायिष्यथाः / अप्सास्यथाः
मध्यम पुरुषः  द्विवचनम्
प्सायितासाथे / प्सातासाथे
प्सायिष्येथे / प्सास्येथे
प्सेयास्तम् / प्सायास्तम्
प्सायिषीयास्थाम् / प्सेषीयास्थाम् / प्सासीयास्थाम्
अप्सायिषाथाम् / अप्सासाथाम्
अप्सायिष्येथाम् / अप्सास्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्सायिताध्वे / प्साताध्वे
प्सायिष्यध्वे / प्सास्यध्वे
प्सेयास्त / प्सायास्त
प्सायिषीढ्वम् / प्सायिषीध्वम् / प्सेषीढ्वम् / प्सासीध्वम्
अप्सायिढ्वम् / अप्सायिध्वम् / अप्साध्वम्
अप्सायिष्यध्वम् / अप्सास्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्सायिताहे / प्साताहे
प्सायिष्ये / प्सास्ये
प्सेयासम् / प्सायासम्
प्सायिषीय / प्सेषीय / प्सासीय
अप्सायिषि / अप्सासि
अप्सायिष्ये / अप्सास्ये
उत्तम पुरुषः  द्विवचनम्
प्सायितास्वहे / प्सातास्वहे
प्सायिष्यावहे / प्सास्यावहे
प्सेयास्व / प्सायास्व
प्सायिषीवहि / प्सेषीवहि / प्सासीवहि
अप्सायिष्वहि / अप्सास्वहि
अप्सायिष्यावहि / अप्सास्यावहि
उत्तम पुरुषः  बहुवचनम्
प्सायितास्महे / प्सातास्महे
प्सायिष्यामहे / प्सास्यामहे
प्सेयास्म / प्सायास्म
प्सायिषीमहि / प्सेषीमहि / प्सासीमहि
अप्सायिष्महि / अप्सास्महि
अप्सायिष्यामहि / अप्सास्यामहि