प्लु - प्लुङ् - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
प्लवते
प्लूयते
पुप्लुवे
पुप्लुवे
प्लोता
प्लाविता / प्लोता
प्लोष्यते
प्लाविष्यते / प्लोष्यते
प्लवताम्
प्लूयताम्
अप्लवत
अप्लूयत
प्लवेत
प्लूयेत
प्लोषीष्ट
प्लाविषीष्ट / प्लोषीष्ट
अप्लोष्ट
अप्लावि
अप्लोष्यत
अप्लाविष्यत / अप्लोष्यत
प्रथम  द्विवचनम्
प्लवेते
प्लूयेते
पुप्लुवाते
पुप्लुवाते
प्लोतारौ
प्लावितारौ / प्लोतारौ
प्लोष्येते
प्लाविष्येते / प्लोष्येते
प्लवेताम्
प्लूयेताम्
अप्लवेताम्
अप्लूयेताम्
प्लवेयाताम्
प्लूयेयाताम्
प्लोषीयास्ताम्
प्लाविषीयास्ताम् / प्लोषीयास्ताम्
अप्लोषाताम्
अप्लाविषाताम् / अप्लोषाताम्
अप्लोष्येताम्
अप्लाविष्येताम् / अप्लोष्येताम्
प्रथम  बहुवचनम्
प्लवन्ते
प्लूयन्ते
पुप्लुविरे
पुप्लुविरे
प्लोतारः
प्लावितारः / प्लोतारः
प्लोष्यन्ते
प्लाविष्यन्ते / प्लोष्यन्ते
प्लवन्ताम्
प्लूयन्ताम्
अप्लवन्त
अप्लूयन्त
प्लवेरन्
प्लूयेरन्
प्लोषीरन्
प्लाविषीरन् / प्लोषीरन्
अप्लोषत
अप्लाविषत / अप्लोषत
अप्लोष्यन्त
अप्लाविष्यन्त / अप्लोष्यन्त
मध्यम  एकवचनम्
प्लवसे
प्लूयसे
पुप्लुविषे
पुप्लुविषे
प्लोतासे
प्लावितासे / प्लोतासे
प्लोष्यसे
प्लाविष्यसे / प्लोष्यसे
प्लवस्व
प्लूयस्व
अप्लवथाः
अप्लूयथाः
प्लवेथाः
प्लूयेथाः
प्लोषीष्ठाः
प्लाविषीष्ठाः / प्लोषीष्ठाः
अप्लोष्ठाः
अप्लाविष्ठाः / अप्लोष्ठाः
अप्लोष्यथाः
अप्लाविष्यथाः / अप्लोष्यथाः
मध्यम  द्विवचनम्
प्लवेथे
प्लूयेथे
पुप्लुवाथे
पुप्लुवाथे
प्लोतासाथे
प्लावितासाथे / प्लोतासाथे
प्लोष्येथे
प्लाविष्येथे / प्लोष्येथे
प्लवेथाम्
प्लूयेथाम्
अप्लवेथाम्
अप्लूयेथाम्
प्लवेयाथाम्
प्लूयेयाथाम्
प्लोषीयास्थाम्
प्लाविषीयास्थाम् / प्लोषीयास्थाम्
अप्लोषाथाम्
अप्लाविषाथाम् / अप्लोषाथाम्
अप्लोष्येथाम्
अप्लाविष्येथाम् / अप्लोष्येथाम्
मध्यम  बहुवचनम्
प्लवध्वे
प्लूयध्वे
पुप्लुविढ्वे / पुप्लुविध्वे
पुप्लुविढ्वे / पुप्लुविध्वे
प्लोताध्वे
प्लाविताध्वे / प्लोताध्वे
प्लोष्यध्वे
प्लाविष्यध्वे / प्लोष्यध्वे
प्लवध्वम्
प्लूयध्वम्
अप्लवध्वम्
अप्लूयध्वम्
प्लवेध्वम्
प्लूयेध्वम्
प्लोषीढ्वम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लोषीढ्वम्
अप्लोढ्वम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लोढ्वम्
अप्लोष्यध्वम्
अप्लाविष्यध्वम् / अप्लोष्यध्वम्
उत्तम  एकवचनम्
प्लवे
प्लूये
पुप्लुवे
पुप्लुवे
प्लोताहे
प्लाविताहे / प्लोताहे
प्लोष्ये
प्लाविष्ये / प्लोष्ये
प्लवै
प्लूयै
अप्लवे
अप्लूये
प्लवेय
प्लूयेय
प्लोषीय
प्लाविषीय / प्लोषीय
अप्लोषि
अप्लाविषि / अप्लोषि
अप्लोष्ये
अप्लाविष्ये / अप्लोष्ये
उत्तम  द्विवचनम्
प्लवावहे
प्लूयावहे
पुप्लुविवहे
पुप्लुविवहे
प्लोतास्वहे
प्लावितास्वहे / प्लोतास्वहे
प्लोष्यावहे
प्लाविष्यावहे / प्लोष्यावहे
प्लवावहै
प्लूयावहै
अप्लवावहि
अप्लूयावहि
प्लवेवहि
प्लूयेवहि
प्लोषीवहि
प्लाविषीवहि / प्लोषीवहि
अप्लोष्वहि
अप्लाविष्वहि / अप्लोष्वहि
अप्लोष्यावहि
अप्लाविष्यावहि / अप्लोष्यावहि
उत्तम  बहुवचनम्
प्लवामहे
प्लूयामहे
पुप्लुविमहे
पुप्लुविमहे
प्लोतास्महे
प्लावितास्महे / प्लोतास्महे
प्लोष्यामहे
प्लाविष्यामहे / प्लोष्यामहे
प्लवामहै
प्लूयामहै
अप्लवामहि
अप्लूयामहि
प्लवेमहि
प्लूयेमहि
प्लोषीमहि
प्लाविषीमहि / प्लोषीमहि
अप्लोष्महि
अप्लाविष्महि / अप्लोष्महि
अप्लोष्यामहि
अप्लाविष्यामहि / अप्लोष्यामहि
प्रथम पुरुषः  एकवचनम्
प्लाविता / प्लोता
प्लाविष्यते / प्लोष्यते
प्लाविषीष्ट / प्लोषीष्ट
अप्लाविष्यत / अप्लोष्यत
प्रथमा  द्विवचनम्
प्लावितारौ / प्लोतारौ
प्लाविष्येते / प्लोष्येते
प्लाविषीयास्ताम् / प्लोषीयास्ताम्
अप्लाविषाताम् / अप्लोषाताम्
अप्लोष्येताम्
अप्लाविष्येताम् / अप्लोष्येताम्
प्रथमा  बहुवचनम्
प्लावितारः / प्लोतारः
प्लाविष्यन्ते / प्लोष्यन्ते
प्लाविषीरन् / प्लोषीरन्
अप्लाविषत / अप्लोषत
अप्लाविष्यन्त / अप्लोष्यन्त
मध्यम पुरुषः  एकवचनम्
प्लावितासे / प्लोतासे
प्लाविष्यसे / प्लोष्यसे
प्लाविषीष्ठाः / प्लोषीष्ठाः
अप्लाविष्ठाः / अप्लोष्ठाः
अप्लाविष्यथाः / अप्लोष्यथाः
मध्यम पुरुषः  द्विवचनम्
प्लावितासाथे / प्लोतासाथे
प्लाविष्येथे / प्लोष्येथे
प्लाविषीयास्थाम् / प्लोषीयास्थाम्
अप्लाविषाथाम् / अप्लोषाथाम्
अप्लोष्येथाम्
अप्लाविष्येथाम् / अप्लोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पुप्लुविढ्वे / पुप्लुविध्वे
पुप्लुविढ्वे / पुप्लुविध्वे
प्लाविताध्वे / प्लोताध्वे
प्लाविष्यध्वे / प्लोष्यध्वे
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लोषीढ्वम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लोढ्वम्
अप्लोष्यध्वम्
अप्लाविष्यध्वम् / अप्लोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्लाविताहे / प्लोताहे
प्लाविष्ये / प्लोष्ये
प्लाविषीय / प्लोषीय
अप्लाविषि / अप्लोषि
अप्लाविष्ये / अप्लोष्ये
उत्तम पुरुषः  द्विवचनम्
प्लावितास्वहे / प्लोतास्वहे
प्लाविष्यावहे / प्लोष्यावहे
प्लाविषीवहि / प्लोषीवहि
अप्लाविष्वहि / अप्लोष्वहि
अप्लाविष्यावहि / अप्लोष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्लावितास्महे / प्लोतास्महे
प्लाविष्यामहे / प्लोष्यामहे
प्लाविषीमहि / प्लोषीमहि
अप्लाविष्महि / अप्लोष्महि
अप्लाविष्यामहि / अप्लोष्यामहि