प्र + शुन्ध् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रशुन्धति
प्रशुध्यते
प्रशुशुन्ध
प्रशुशुन्धे
प्रशुन्धिता
प्रशुन्धिता
प्रशुन्धिष्यति
प्रशुन्धिष्यते
प्रशुन्धतात् / प्रशुन्धताद् / प्रशुन्धतु
प्रशुध्यताम्
प्राशुन्धत् / प्राशुन्धद्
प्राशुध्यत
प्रशुन्धेत् / प्रशुन्धेद्
प्रशुध्येत
प्रशुध्यात् / प्रशुध्याद्
प्रशुन्धिषीष्ट
प्राशुन्धीत् / प्राशुन्धीद्
प्राशुन्धि
प्राशुन्धिष्यत् / प्राशुन्धिष्यद्
प्राशुन्धिष्यत
प्रथम  द्विवचनम्
प्रशुन्धतः
प्रशुध्येते
प्रशुशुन्धतुः
प्रशुशुन्धाते
प्रशुन्धितारौ
प्रशुन्धितारौ
प्रशुन्धिष्यतः
प्रशुन्धिष्येते
प्रशुन्धताम्
प्रशुध्येताम्
प्राशुन्धताम्
प्राशुध्येताम्
प्रशुन्धेताम्
प्रशुध्येयाताम्
प्रशुध्यास्ताम्
प्रशुन्धिषीयास्ताम्
प्राशुन्धिष्टाम्
प्राशुन्धिषाताम्
प्राशुन्धिष्यताम्
प्राशुन्धिष्येताम्
प्रथम  बहुवचनम्
प्रशुन्धन्ति
प्रशुध्यन्ते
प्रशुशुन्धुः
प्रशुशुन्धिरे
प्रशुन्धितारः
प्रशुन्धितारः
प्रशुन्धिष्यन्ति
प्रशुन्धिष्यन्ते
प्रशुन्धन्तु
प्रशुध्यन्ताम्
प्राशुन्धन्
प्राशुध्यन्त
प्रशुन्धेयुः
प्रशुध्येरन्
प्रशुध्यासुः
प्रशुन्धिषीरन्
प्राशुन्धिषुः
प्राशुन्धिषत
प्राशुन्धिष्यन्
प्राशुन्धिष्यन्त
मध्यम  एकवचनम्
प्रशुन्धसि
प्रशुध्यसे
प्रशुशुन्धिथ
प्रशुशुन्धिषे
प्रशुन्धितासि
प्रशुन्धितासे
प्रशुन्धिष्यसि
प्रशुन्धिष्यसे
प्रशुन्धतात् / प्रशुन्धताद् / प्रशुन्ध
प्रशुध्यस्व
प्राशुन्धः
प्राशुध्यथाः
प्रशुन्धेः
प्रशुध्येथाः
प्रशुध्याः
प्रशुन्धिषीष्ठाः
प्राशुन्धीः
प्राशुन्धिष्ठाः
प्राशुन्धिष्यः
प्राशुन्धिष्यथाः
मध्यम  द्विवचनम्
प्रशुन्धथः
प्रशुध्येथे
प्रशुशुन्धथुः
प्रशुशुन्धाथे
प्रशुन्धितास्थः
प्रशुन्धितासाथे
प्रशुन्धिष्यथः
प्रशुन्धिष्येथे
प्रशुन्धतम्
प्रशुध्येथाम्
प्राशुन्धतम्
प्राशुध्येथाम्
प्रशुन्धेतम्
प्रशुध्येयाथाम्
प्रशुध्यास्तम्
प्रशुन्धिषीयास्थाम्
प्राशुन्धिष्टम्
प्राशुन्धिषाथाम्
प्राशुन्धिष्यतम्
प्राशुन्धिष्येथाम्
मध्यम  बहुवचनम्
प्रशुन्धथ
प्रशुध्यध्वे
प्रशुशुन्ध
प्रशुशुन्धिध्वे
प्रशुन्धितास्थ
प्रशुन्धिताध्वे
प्रशुन्धिष्यथ
प्रशुन्धिष्यध्वे
प्रशुन्धत
प्रशुध्यध्वम्
प्राशुन्धत
प्राशुध्यध्वम्
प्रशुन्धेत
प्रशुध्येध्वम्
प्रशुध्यास्त
प्रशुन्धिषीध्वम्
प्राशुन्धिष्ट
प्राशुन्धिढ्वम्
प्राशुन्धिष्यत
प्राशुन्धिष्यध्वम्
उत्तम  एकवचनम्
प्रशुन्धामि
प्रशुध्ये
प्रशुशुन्ध
प्रशुशुन्धे
प्रशुन्धितास्मि
प्रशुन्धिताहे
प्रशुन्धिष्यामि
प्रशुन्धिष्ये
प्रशुन्धानि
प्रशुध्यै
प्राशुन्धम्
प्राशुध्ये
प्रशुन्धेयम्
प्रशुध्येय
प्रशुध्यासम्
प्रशुन्धिषीय
प्राशुन्धिषम्
प्राशुन्धिषि
प्राशुन्धिष्यम्
प्राशुन्धिष्ये
उत्तम  द्विवचनम्
प्रशुन्धावः
प्रशुध्यावहे
प्रशुशुन्धिव
प्रशुशुन्धिवहे
प्रशुन्धितास्वः
प्रशुन्धितास्वहे
प्रशुन्धिष्यावः
प्रशुन्धिष्यावहे
प्रशुन्धाव
प्रशुध्यावहै
प्राशुन्धाव
प्राशुध्यावहि
प्रशुन्धेव
प्रशुध्येवहि
प्रशुध्यास्व
प्रशुन्धिषीवहि
प्राशुन्धिष्व
प्राशुन्धिष्वहि
प्राशुन्धिष्याव
प्राशुन्धिष्यावहि
उत्तम  बहुवचनम्
प्रशुन्धामः
प्रशुध्यामहे
प्रशुशुन्धिम
प्रशुशुन्धिमहे
प्रशुन्धितास्मः
प्रशुन्धितास्महे
प्रशुन्धिष्यामः
प्रशुन्धिष्यामहे
प्रशुन्धाम
प्रशुध्यामहै
प्राशुन्धाम
प्राशुध्यामहि
प्रशुन्धेम
प्रशुध्येमहि
प्रशुध्यास्म
प्रशुन्धिषीमहि
प्राशुन्धिष्म
प्राशुन्धिष्महि
प्राशुन्धिष्याम
प्राशुन्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रशुन्धतात् / प्रशुन्धताद् / प्रशुन्धतु
प्राशुन्धत् / प्राशुन्धद्
प्रशुन्धेत् / प्रशुन्धेद्
प्रशुध्यात् / प्रशुध्याद्
प्राशुन्धीत् / प्राशुन्धीद्
प्राशुन्धिष्यत् / प्राशुन्धिष्यद्
प्रथमा  द्विवचनम्
प्राशुन्धिष्यताम्
प्राशुन्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रशुन्धतात् / प्रशुन्धताद् / प्रशुन्ध
मध्यम पुरुषः  द्विवचनम्
प्राशुन्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राशुन्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राशुन्धिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राशुन्धिष्यामहि