प्र + शच् - शचँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रशचते
प्रशच्यते
प्रशेचे
प्रशेचे
प्रशचिता
प्रशचिता
प्रशचिष्यते
प्रशचिष्यते
प्रशचताम्
प्रशच्यताम्
प्राशचत
प्राशच्यत
प्रशचेत
प्रशच्येत
प्रशचिषीष्ट
प्रशचिषीष्ट
प्राशचिष्ट
प्राशाचि
प्राशचिष्यत
प्राशचिष्यत
प्रथम  द्विवचनम्
प्रशचेते
प्रशच्येते
प्रशेचाते
प्रशेचाते
प्रशचितारौ
प्रशचितारौ
प्रशचिष्येते
प्रशचिष्येते
प्रशचेताम्
प्रशच्येताम्
प्राशचेताम्
प्राशच्येताम्
प्रशचेयाताम्
प्रशच्येयाताम्
प्रशचिषीयास्ताम्
प्रशचिषीयास्ताम्
प्राशचिषाताम्
प्राशचिषाताम्
प्राशचिष्येताम्
प्राशचिष्येताम्
प्रथम  बहुवचनम्
प्रशचन्ते
प्रशच्यन्ते
प्रशेचिरे
प्रशेचिरे
प्रशचितारः
प्रशचितारः
प्रशचिष्यन्ते
प्रशचिष्यन्ते
प्रशचन्ताम्
प्रशच्यन्ताम्
प्राशचन्त
प्राशच्यन्त
प्रशचेरन्
प्रशच्येरन्
प्रशचिषीरन्
प्रशचिषीरन्
प्राशचिषत
प्राशचिषत
प्राशचिष्यन्त
प्राशचिष्यन्त
मध्यम  एकवचनम्
प्रशचसे
प्रशच्यसे
प्रशेचिषे
प्रशेचिषे
प्रशचितासे
प्रशचितासे
प्रशचिष्यसे
प्रशचिष्यसे
प्रशचस्व
प्रशच्यस्व
प्राशचथाः
प्राशच्यथाः
प्रशचेथाः
प्रशच्येथाः
प्रशचिषीष्ठाः
प्रशचिषीष्ठाः
प्राशचिष्ठाः
प्राशचिष्ठाः
प्राशचिष्यथाः
प्राशचिष्यथाः
मध्यम  द्विवचनम्
प्रशचेथे
प्रशच्येथे
प्रशेचाथे
प्रशेचाथे
प्रशचितासाथे
प्रशचितासाथे
प्रशचिष्येथे
प्रशचिष्येथे
प्रशचेथाम्
प्रशच्येथाम्
प्राशचेथाम्
प्राशच्येथाम्
प्रशचेयाथाम्
प्रशच्येयाथाम्
प्रशचिषीयास्थाम्
प्रशचिषीयास्थाम्
प्राशचिषाथाम्
प्राशचिषाथाम्
प्राशचिष्येथाम्
प्राशचिष्येथाम्
मध्यम  बहुवचनम्
प्रशचध्वे
प्रशच्यध्वे
प्रशेचिध्वे
प्रशेचिध्वे
प्रशचिताध्वे
प्रशचिताध्वे
प्रशचिष्यध्वे
प्रशचिष्यध्वे
प्रशचध्वम्
प्रशच्यध्वम्
प्राशचध्वम्
प्राशच्यध्वम्
प्रशचेध्वम्
प्रशच्येध्वम्
प्रशचिषीध्वम्
प्रशचिषीध्वम्
प्राशचिढ्वम्
प्राशचिढ्वम्
प्राशचिष्यध्वम्
प्राशचिष्यध्वम्
उत्तम  एकवचनम्
प्रशचे
प्रशच्ये
प्रशेचे
प्रशेचे
प्रशचिताहे
प्रशचिताहे
प्रशचिष्ये
प्रशचिष्ये
प्रशचै
प्रशच्यै
प्राशचे
प्राशच्ये
प्रशचेय
प्रशच्येय
प्रशचिषीय
प्रशचिषीय
प्राशचिषि
प्राशचिषि
प्राशचिष्ये
प्राशचिष्ये
उत्तम  द्विवचनम्
प्रशचावहे
प्रशच्यावहे
प्रशेचिवहे
प्रशेचिवहे
प्रशचितास्वहे
प्रशचितास्वहे
प्रशचिष्यावहे
प्रशचिष्यावहे
प्रशचावहै
प्रशच्यावहै
प्राशचावहि
प्राशच्यावहि
प्रशचेवहि
प्रशच्येवहि
प्रशचिषीवहि
प्रशचिषीवहि
प्राशचिष्वहि
प्राशचिष्वहि
प्राशचिष्यावहि
प्राशचिष्यावहि
उत्तम  बहुवचनम्
प्रशचामहे
प्रशच्यामहे
प्रशेचिमहे
प्रशेचिमहे
प्रशचितास्महे
प्रशचितास्महे
प्रशचिष्यामहे
प्रशचिष्यामहे
प्रशचामहै
प्रशच्यामहै
प्राशचामहि
प्राशच्यामहि
प्रशचेमहि
प्रशच्येमहि
प्रशचिषीमहि
प्रशचिषीमहि
प्राशचिष्महि
प्राशचिष्महि
प्राशचिष्यामहि
प्राशचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्राशचिष्येताम्
प्राशचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्राशचिष्येथाम्
प्राशचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राशचिष्यध्वम्
प्राशचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्