प्र + वस्क् - वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रवस्कते
प्रवस्क्यते
प्रववस्के
प्रववस्के
प्रवस्किता
प्रवस्किता
प्रवस्किष्यते
प्रवस्किष्यते
प्रवस्कताम्
प्रवस्क्यताम्
प्रावस्कत
प्रावस्क्यत
प्रवस्केत
प्रवस्क्येत
प्रवस्किषीष्ट
प्रवस्किषीष्ट
प्रावस्किष्ट
प्रावस्कि
प्रावस्किष्यत
प्रावस्किष्यत
प्रथम  द्विवचनम्
प्रवस्केते
प्रवस्क्येते
प्रववस्काते
प्रववस्काते
प्रवस्कितारौ
प्रवस्कितारौ
प्रवस्किष्येते
प्रवस्किष्येते
प्रवस्केताम्
प्रवस्क्येताम्
प्रावस्केताम्
प्रावस्क्येताम्
प्रवस्केयाताम्
प्रवस्क्येयाताम्
प्रवस्किषीयास्ताम्
प्रवस्किषीयास्ताम्
प्रावस्किषाताम्
प्रावस्किषाताम्
प्रावस्किष्येताम्
प्रावस्किष्येताम्
प्रथम  बहुवचनम्
प्रवस्कन्ते
प्रवस्क्यन्ते
प्रववस्किरे
प्रववस्किरे
प्रवस्कितारः
प्रवस्कितारः
प्रवस्किष्यन्ते
प्रवस्किष्यन्ते
प्रवस्कन्ताम्
प्रवस्क्यन्ताम्
प्रावस्कन्त
प्रावस्क्यन्त
प्रवस्केरन्
प्रवस्क्येरन्
प्रवस्किषीरन्
प्रवस्किषीरन्
प्रावस्किषत
प्रावस्किषत
प्रावस्किष्यन्त
प्रावस्किष्यन्त
मध्यम  एकवचनम्
प्रवस्कसे
प्रवस्क्यसे
प्रववस्किषे
प्रववस्किषे
प्रवस्कितासे
प्रवस्कितासे
प्रवस्किष्यसे
प्रवस्किष्यसे
प्रवस्कस्व
प्रवस्क्यस्व
प्रावस्कथाः
प्रावस्क्यथाः
प्रवस्केथाः
प्रवस्क्येथाः
प्रवस्किषीष्ठाः
प्रवस्किषीष्ठाः
प्रावस्किष्ठाः
प्रावस्किष्ठाः
प्रावस्किष्यथाः
प्रावस्किष्यथाः
मध्यम  द्विवचनम्
प्रवस्केथे
प्रवस्क्येथे
प्रववस्काथे
प्रववस्काथे
प्रवस्कितासाथे
प्रवस्कितासाथे
प्रवस्किष्येथे
प्रवस्किष्येथे
प्रवस्केथाम्
प्रवस्क्येथाम्
प्रावस्केथाम्
प्रावस्क्येथाम्
प्रवस्केयाथाम्
प्रवस्क्येयाथाम्
प्रवस्किषीयास्थाम्
प्रवस्किषीयास्थाम्
प्रावस्किषाथाम्
प्रावस्किषाथाम्
प्रावस्किष्येथाम्
प्रावस्किष्येथाम्
मध्यम  बहुवचनम्
प्रवस्कध्वे
प्रवस्क्यध्वे
प्रववस्किध्वे
प्रववस्किध्वे
प्रवस्किताध्वे
प्रवस्किताध्वे
प्रवस्किष्यध्वे
प्रवस्किष्यध्वे
प्रवस्कध्वम्
प्रवस्क्यध्वम्
प्रावस्कध्वम्
प्रावस्क्यध्वम्
प्रवस्केध्वम्
प्रवस्क्येध्वम्
प्रवस्किषीध्वम्
प्रवस्किषीध्वम्
प्रावस्किढ्वम्
प्रावस्किढ्वम्
प्रावस्किष्यध्वम्
प्रावस्किष्यध्वम्
उत्तम  एकवचनम्
प्रवस्के
प्रवस्क्ये
प्रववस्के
प्रववस्के
प्रवस्किताहे
प्रवस्किताहे
प्रवस्किष्ये
प्रवस्किष्ये
प्रवस्कै
प्रवस्क्यै
प्रावस्के
प्रावस्क्ये
प्रवस्केय
प्रवस्क्येय
प्रवस्किषीय
प्रवस्किषीय
प्रावस्किषि
प्रावस्किषि
प्रावस्किष्ये
प्रावस्किष्ये
उत्तम  द्विवचनम्
प्रवस्कावहे
प्रवस्क्यावहे
प्रववस्किवहे
प्रववस्किवहे
प्रवस्कितास्वहे
प्रवस्कितास्वहे
प्रवस्किष्यावहे
प्रवस्किष्यावहे
प्रवस्कावहै
प्रवस्क्यावहै
प्रावस्कावहि
प्रावस्क्यावहि
प्रवस्केवहि
प्रवस्क्येवहि
प्रवस्किषीवहि
प्रवस्किषीवहि
प्रावस्किष्वहि
प्रावस्किष्वहि
प्रावस्किष्यावहि
प्रावस्किष्यावहि
उत्तम  बहुवचनम्
प्रवस्कामहे
प्रवस्क्यामहे
प्रववस्किमहे
प्रववस्किमहे
प्रवस्कितास्महे
प्रवस्कितास्महे
प्रवस्किष्यामहे
प्रवस्किष्यामहे
प्रवस्कामहै
प्रवस्क्यामहै
प्रावस्कामहि
प्रावस्क्यामहि
प्रवस्केमहि
प्रवस्क्येमहि
प्रवस्किषीमहि
प्रवस्किषीमहि
प्रावस्किष्महि
प्रावस्किष्महि
प्रावस्किष्यामहि
प्रावस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रावस्किष्येताम्
प्रावस्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रावस्किष्येथाम्
प्रावस्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रावस्किष्यध्वम्
प्रावस्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्