प्र + वङ्ग् - वगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रवङ्गति
प्रवङ्ग्यते
प्रववङ्ग
प्रववङ्गे
प्रवङ्गिता
प्रवङ्गिता
प्रवङ्गिष्यति
प्रवङ्गिष्यते
प्रवङ्गतात् / प्रवङ्गताद् / प्रवङ्गतु
प्रवङ्ग्यताम्
प्रावङ्गत् / प्रावङ्गद्
प्रावङ्ग्यत
प्रवङ्गेत् / प्रवङ्गेद्
प्रवङ्ग्येत
प्रवङ्ग्यात् / प्रवङ्ग्याद्
प्रवङ्गिषीष्ट
प्रावङ्गीत् / प्रावङ्गीद्
प्रावङ्गि
प्रावङ्गिष्यत् / प्रावङ्गिष्यद्
प्रावङ्गिष्यत
प्रथम  द्विवचनम्
प्रवङ्गतः
प्रवङ्ग्येते
प्रववङ्गतुः
प्रववङ्गाते
प्रवङ्गितारौ
प्रवङ्गितारौ
प्रवङ्गिष्यतः
प्रवङ्गिष्येते
प्रवङ्गताम्
प्रवङ्ग्येताम्
प्रावङ्गताम्
प्रावङ्ग्येताम्
प्रवङ्गेताम्
प्रवङ्ग्येयाताम्
प्रवङ्ग्यास्ताम्
प्रवङ्गिषीयास्ताम्
प्रावङ्गिष्टाम्
प्रावङ्गिषाताम्
प्रावङ्गिष्यताम्
प्रावङ्गिष्येताम्
प्रथम  बहुवचनम्
प्रवङ्गन्ति
प्रवङ्ग्यन्ते
प्रववङ्गुः
प्रववङ्गिरे
प्रवङ्गितारः
प्रवङ्गितारः
प्रवङ्गिष्यन्ति
प्रवङ्गिष्यन्ते
प्रवङ्गन्तु
प्रवङ्ग्यन्ताम्
प्रावङ्गन्
प्रावङ्ग्यन्त
प्रवङ्गेयुः
प्रवङ्ग्येरन्
प्रवङ्ग्यासुः
प्रवङ्गिषीरन्
प्रावङ्गिषुः
प्रावङ्गिषत
प्रावङ्गिष्यन्
प्रावङ्गिष्यन्त
मध्यम  एकवचनम्
प्रवङ्गसि
प्रवङ्ग्यसे
प्रववङ्गिथ
प्रववङ्गिषे
प्रवङ्गितासि
प्रवङ्गितासे
प्रवङ्गिष्यसि
प्रवङ्गिष्यसे
प्रवङ्गतात् / प्रवङ्गताद् / प्रवङ्ग
प्रवङ्ग्यस्व
प्रावङ्गः
प्रावङ्ग्यथाः
प्रवङ्गेः
प्रवङ्ग्येथाः
प्रवङ्ग्याः
प्रवङ्गिषीष्ठाः
प्रावङ्गीः
प्रावङ्गिष्ठाः
प्रावङ्गिष्यः
प्रावङ्गिष्यथाः
मध्यम  द्विवचनम्
प्रवङ्गथः
प्रवङ्ग्येथे
प्रववङ्गथुः
प्रववङ्गाथे
प्रवङ्गितास्थः
प्रवङ्गितासाथे
प्रवङ्गिष्यथः
प्रवङ्गिष्येथे
प्रवङ्गतम्
प्रवङ्ग्येथाम्
प्रावङ्गतम्
प्रावङ्ग्येथाम्
प्रवङ्गेतम्
प्रवङ्ग्येयाथाम्
प्रवङ्ग्यास्तम्
प्रवङ्गिषीयास्थाम्
प्रावङ्गिष्टम्
प्रावङ्गिषाथाम्
प्रावङ्गिष्यतम्
प्रावङ्गिष्येथाम्
मध्यम  बहुवचनम्
प्रवङ्गथ
प्रवङ्ग्यध्वे
प्रववङ्ग
प्रववङ्गिध्वे
प्रवङ्गितास्थ
प्रवङ्गिताध्वे
प्रवङ्गिष्यथ
प्रवङ्गिष्यध्वे
प्रवङ्गत
प्रवङ्ग्यध्वम्
प्रावङ्गत
प्रावङ्ग्यध्वम्
प्रवङ्गेत
प्रवङ्ग्येध्वम्
प्रवङ्ग्यास्त
प्रवङ्गिषीध्वम्
प्रावङ्गिष्ट
प्रावङ्गिढ्वम्
प्रावङ्गिष्यत
प्रावङ्गिष्यध्वम्
उत्तम  एकवचनम्
प्रवङ्गामि
प्रवङ्ग्ये
प्रववङ्ग
प्रववङ्गे
प्रवङ्गितास्मि
प्रवङ्गिताहे
प्रवङ्गिष्यामि
प्रवङ्गिष्ये
प्रवङ्गाणि
प्रवङ्ग्यै
प्रावङ्गम्
प्रावङ्ग्ये
प्रवङ्गेयम्
प्रवङ्ग्येय
प्रवङ्ग्यासम्
प्रवङ्गिषीय
प्रावङ्गिषम्
प्रावङ्गिषि
प्रावङ्गिष्यम्
प्रावङ्गिष्ये
उत्तम  द्विवचनम्
प्रवङ्गावः
प्रवङ्ग्यावहे
प्रववङ्गिव
प्रववङ्गिवहे
प्रवङ्गितास्वः
प्रवङ्गितास्वहे
प्रवङ्गिष्यावः
प्रवङ्गिष्यावहे
प्रवङ्गाव
प्रवङ्ग्यावहै
प्रावङ्गाव
प्रावङ्ग्यावहि
प्रवङ्गेव
प्रवङ्ग्येवहि
प्रवङ्ग्यास्व
प्रवङ्गिषीवहि
प्रावङ्गिष्व
प्रावङ्गिष्वहि
प्रावङ्गिष्याव
प्रावङ्गिष्यावहि
उत्तम  बहुवचनम्
प्रवङ्गामः
प्रवङ्ग्यामहे
प्रववङ्गिम
प्रववङ्गिमहे
प्रवङ्गितास्मः
प्रवङ्गितास्महे
प्रवङ्गिष्यामः
प्रवङ्गिष्यामहे
प्रवङ्गाम
प्रवङ्ग्यामहै
प्रावङ्गाम
प्रावङ्ग्यामहि
प्रवङ्गेम
प्रवङ्ग्येमहि
प्रवङ्ग्यास्म
प्रवङ्गिषीमहि
प्रावङ्गिष्म
प्रावङ्गिष्महि
प्रावङ्गिष्याम
प्रावङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रवङ्गतात् / प्रवङ्गताद् / प्रवङ्गतु
प्रावङ्गत् / प्रावङ्गद्
प्रवङ्गेत् / प्रवङ्गेद्
प्रवङ्ग्यात् / प्रवङ्ग्याद्
प्रावङ्गीत् / प्रावङ्गीद्
प्रावङ्गिष्यत् / प्रावङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रावङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रवङ्गतात् / प्रवङ्गताद् / प्रवङ्ग
मध्यम पुरुषः  द्विवचनम्
प्रावङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रावङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्