प्र + वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रवखति
प्रवख्यते
प्रववाख
प्रववखे
प्रवखिता
प्रवखिता
प्रवखिष्यति
प्रवखिष्यते
प्रवखतात् / प्रवखताद् / प्रवखतु
प्रवख्यताम्
प्रावखत् / प्रावखद्
प्रावख्यत
प्रवखेत् / प्रवखेद्
प्रवख्येत
प्रवख्यात् / प्रवख्याद्
प्रवखिषीष्ट
प्रावाखीत् / प्रावाखीद् / प्रावखीत् / प्रावखीद्
प्रावाखि
प्रावखिष्यत् / प्रावखिष्यद्
प्रावखिष्यत
प्रथम  द्विवचनम्
प्रवखतः
प्रवख्येते
प्रववखतुः
प्रववखाते
प्रवखितारौ
प्रवखितारौ
प्रवखिष्यतः
प्रवखिष्येते
प्रवखताम्
प्रवख्येताम्
प्रावखताम्
प्रावख्येताम्
प्रवखेताम्
प्रवख्येयाताम्
प्रवख्यास्ताम्
प्रवखिषीयास्ताम्
प्रावाखिष्टाम् / प्रावखिष्टाम्
प्रावखिषाताम्
प्रावखिष्यताम्
प्रावखिष्येताम्
प्रथम  बहुवचनम्
प्रवखन्ति
प्रवख्यन्ते
प्रववखुः
प्रववखिरे
प्रवखितारः
प्रवखितारः
प्रवखिष्यन्ति
प्रवखिष्यन्ते
प्रवखन्तु
प्रवख्यन्ताम्
प्रावखन्
प्रावख्यन्त
प्रवखेयुः
प्रवख्येरन्
प्रवख्यासुः
प्रवखिषीरन्
प्रावाखिषुः / प्रावखिषुः
प्रावखिषत
प्रावखिष्यन्
प्रावखिष्यन्त
मध्यम  एकवचनम्
प्रवखसि
प्रवख्यसे
प्रववखिथ
प्रववखिषे
प्रवखितासि
प्रवखितासे
प्रवखिष्यसि
प्रवखिष्यसे
प्रवखतात् / प्रवखताद् / प्रवख
प्रवख्यस्व
प्रावखः
प्रावख्यथाः
प्रवखेः
प्रवख्येथाः
प्रवख्याः
प्रवखिषीष्ठाः
प्रावाखीः / प्रावखीः
प्रावखिष्ठाः
प्रावखिष्यः
प्रावखिष्यथाः
मध्यम  द्विवचनम्
प्रवखथः
प्रवख्येथे
प्रववखथुः
प्रववखाथे
प्रवखितास्थः
प्रवखितासाथे
प्रवखिष्यथः
प्रवखिष्येथे
प्रवखतम्
प्रवख्येथाम्
प्रावखतम्
प्रावख्येथाम्
प्रवखेतम्
प्रवख्येयाथाम्
प्रवख्यास्तम्
प्रवखिषीयास्थाम्
प्रावाखिष्टम् / प्रावखिष्टम्
प्रावखिषाथाम्
प्रावखिष्यतम्
प्रावखिष्येथाम्
मध्यम  बहुवचनम्
प्रवखथ
प्रवख्यध्वे
प्रववख
प्रववखिध्वे
प्रवखितास्थ
प्रवखिताध्वे
प्रवखिष्यथ
प्रवखिष्यध्वे
प्रवखत
प्रवख्यध्वम्
प्रावखत
प्रावख्यध्वम्
प्रवखेत
प्रवख्येध्वम्
प्रवख्यास्त
प्रवखिषीध्वम्
प्रावाखिष्ट / प्रावखिष्ट
प्रावखिढ्वम्
प्रावखिष्यत
प्रावखिष्यध्वम्
उत्तम  एकवचनम्
प्रवखामि
प्रवख्ये
प्रववख / प्रववाख
प्रववखे
प्रवखितास्मि
प्रवखिताहे
प्रवखिष्यामि
प्रवखिष्ये
प्रवखाणि
प्रवख्यै
प्रावखम्
प्रावख्ये
प्रवखेयम्
प्रवख्येय
प्रवख्यासम्
प्रवखिषीय
प्रावाखिषम् / प्रावखिषम्
प्रावखिषि
प्रावखिष्यम्
प्रावखिष्ये
उत्तम  द्विवचनम्
प्रवखावः
प्रवख्यावहे
प्रववखिव
प्रववखिवहे
प्रवखितास्वः
प्रवखितास्वहे
प्रवखिष्यावः
प्रवखिष्यावहे
प्रवखाव
प्रवख्यावहै
प्रावखाव
प्रावख्यावहि
प्रवखेव
प्रवख्येवहि
प्रवख्यास्व
प्रवखिषीवहि
प्रावाखिष्व / प्रावखिष्व
प्रावखिष्वहि
प्रावखिष्याव
प्रावखिष्यावहि
उत्तम  बहुवचनम्
प्रवखामः
प्रवख्यामहे
प्रववखिम
प्रववखिमहे
प्रवखितास्मः
प्रवखितास्महे
प्रवखिष्यामः
प्रवखिष्यामहे
प्रवखाम
प्रवख्यामहै
प्रावखाम
प्रावख्यामहि
प्रवखेम
प्रवख्येमहि
प्रवख्यास्म
प्रवखिषीमहि
प्रावाखिष्म / प्रावखिष्म
प्रावखिष्महि
प्रावखिष्याम
प्रावखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रवखतात् / प्रवखताद् / प्रवखतु
प्रावखत् / प्रावखद्
प्रवख्यात् / प्रवख्याद्
प्रावाखीत् / प्रावाखीद् / प्रावखीत् / प्रावखीद्
प्रावखिष्यत् / प्रावखिष्यद्
प्रथमा  द्विवचनम्
प्रावाखिष्टाम् / प्रावखिष्टाम्
प्रावखिष्येताम्
प्रथमा  बहुवचनम्
प्रावाखिषुः / प्रावखिषुः
मध्यम पुरुषः  एकवचनम्
प्रवखतात् / प्रवखताद् / प्रवख
प्रावाखीः / प्रावखीः
मध्यम पुरुषः  द्विवचनम्
प्रावाखिष्टम् / प्रावखिष्टम्
प्रावखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रावाखिष्ट / प्रावखिष्ट
प्रावखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रावाखिषम् / प्रावखिषम्
उत्तम पुरुषः  द्विवचनम्
प्रावाखिष्व / प्रावखिष्व
उत्तम पुरुषः  बहुवचनम्
प्रावाखिष्म / प्रावखिष्म