प्र + मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रमन्थति
प्रमन्थ्यते
प्रममन्थ
प्रममन्थे
प्रमन्थिता
प्रमन्थिता
प्रमन्थिष्यति
प्रमन्थिष्यते
प्रमन्थतात् / प्रमन्थताद् / प्रमन्थतु
प्रमन्थ्यताम्
प्रामन्थत् / प्रामन्थद्
प्रामन्थ्यत
प्रमन्थेत् / प्रमन्थेद्
प्रमन्थ्येत
प्रमन्थ्यात् / प्रमन्थ्याद्
प्रमन्थिषीष्ट
प्रामन्थीत् / प्रामन्थीद्
प्रामन्थि
प्रामन्थिष्यत् / प्रामन्थिष्यद्
प्रामन्थिष्यत
प्रथम  द्विवचनम्
प्रमन्थतः
प्रमन्थ्येते
प्रममन्थतुः
प्रममन्थाते
प्रमन्थितारौ
प्रमन्थितारौ
प्रमन्थिष्यतः
प्रमन्थिष्येते
प्रमन्थताम्
प्रमन्थ्येताम्
प्रामन्थताम्
प्रामन्थ्येताम्
प्रमन्थेताम्
प्रमन्थ्येयाताम्
प्रमन्थ्यास्ताम्
प्रमन्थिषीयास्ताम्
प्रामन्थिष्टाम्
प्रामन्थिषाताम्
प्रामन्थिष्यताम्
प्रामन्थिष्येताम्
प्रथम  बहुवचनम्
प्रमन्थन्ति
प्रमन्थ्यन्ते
प्रममन्थुः
प्रममन्थिरे
प्रमन्थितारः
प्रमन्थितारः
प्रमन्थिष्यन्ति
प्रमन्थिष्यन्ते
प्रमन्थन्तु
प्रमन्थ्यन्ताम्
प्रामन्थन्
प्रामन्थ्यन्त
प्रमन्थेयुः
प्रमन्थ्येरन्
प्रमन्थ्यासुः
प्रमन्थिषीरन्
प्रामन्थिषुः
प्रामन्थिषत
प्रामन्थिष्यन्
प्रामन्थिष्यन्त
मध्यम  एकवचनम्
प्रमन्थसि
प्रमन्थ्यसे
प्रममन्थिथ
प्रममन्थिषे
प्रमन्थितासि
प्रमन्थितासे
प्रमन्थिष्यसि
प्रमन्थिष्यसे
प्रमन्थतात् / प्रमन्थताद् / प्रमन्थ
प्रमन्थ्यस्व
प्रामन्थः
प्रामन्थ्यथाः
प्रमन्थेः
प्रमन्थ्येथाः
प्रमन्थ्याः
प्रमन्थिषीष्ठाः
प्रामन्थीः
प्रामन्थिष्ठाः
प्रामन्थिष्यः
प्रामन्थिष्यथाः
मध्यम  द्विवचनम्
प्रमन्थथः
प्रमन्थ्येथे
प्रममन्थथुः
प्रममन्थाथे
प्रमन्थितास्थः
प्रमन्थितासाथे
प्रमन्थिष्यथः
प्रमन्थिष्येथे
प्रमन्थतम्
प्रमन्थ्येथाम्
प्रामन्थतम्
प्रामन्थ्येथाम्
प्रमन्थेतम्
प्रमन्थ्येयाथाम्
प्रमन्थ्यास्तम्
प्रमन्थिषीयास्थाम्
प्रामन्थिष्टम्
प्रामन्थिषाथाम्
प्रामन्थिष्यतम्
प्रामन्थिष्येथाम्
मध्यम  बहुवचनम्
प्रमन्थथ
प्रमन्थ्यध्वे
प्रममन्थ
प्रममन्थिध्वे
प्रमन्थितास्थ
प्रमन्थिताध्वे
प्रमन्थिष्यथ
प्रमन्थिष्यध्वे
प्रमन्थत
प्रमन्थ्यध्वम्
प्रामन्थत
प्रामन्थ्यध्वम्
प्रमन्थेत
प्रमन्थ्येध्वम्
प्रमन्थ्यास्त
प्रमन्थिषीध्वम्
प्रामन्थिष्ट
प्रामन्थिढ्वम्
प्रामन्थिष्यत
प्रामन्थिष्यध्वम्
उत्तम  एकवचनम्
प्रमन्थामि
प्रमन्थ्ये
प्रममन्थ
प्रममन्थे
प्रमन्थितास्मि
प्रमन्थिताहे
प्रमन्थिष्यामि
प्रमन्थिष्ये
प्रमन्थानि
प्रमन्थ्यै
प्रामन्थम्
प्रामन्थ्ये
प्रमन्थेयम्
प्रमन्थ्येय
प्रमन्थ्यासम्
प्रमन्थिषीय
प्रामन्थिषम्
प्रामन्थिषि
प्रामन्थिष्यम्
प्रामन्थिष्ये
उत्तम  द्विवचनम्
प्रमन्थावः
प्रमन्थ्यावहे
प्रममन्थिव
प्रममन्थिवहे
प्रमन्थितास्वः
प्रमन्थितास्वहे
प्रमन्थिष्यावः
प्रमन्थिष्यावहे
प्रमन्थाव
प्रमन्थ्यावहै
प्रामन्थाव
प्रामन्थ्यावहि
प्रमन्थेव
प्रमन्थ्येवहि
प्रमन्थ्यास्व
प्रमन्थिषीवहि
प्रामन्थिष्व
प्रामन्थिष्वहि
प्रामन्थिष्याव
प्रामन्थिष्यावहि
उत्तम  बहुवचनम्
प्रमन्थामः
प्रमन्थ्यामहे
प्रममन्थिम
प्रममन्थिमहे
प्रमन्थितास्मः
प्रमन्थितास्महे
प्रमन्थिष्यामः
प्रमन्थिष्यामहे
प्रमन्थाम
प्रमन्थ्यामहै
प्रामन्थाम
प्रामन्थ्यामहि
प्रमन्थेम
प्रमन्थ्येमहि
प्रमन्थ्यास्म
प्रमन्थिषीमहि
प्रामन्थिष्म
प्रामन्थिष्महि
प्रामन्थिष्याम
प्रामन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रमन्थतात् / प्रमन्थताद् / प्रमन्थतु
प्रामन्थत् / प्रामन्थद्
प्रमन्थेत् / प्रमन्थेद्
प्रमन्थ्यात् / प्रमन्थ्याद्
प्रामन्थीत् / प्रामन्थीद्
प्रामन्थिष्यत् / प्रामन्थिष्यद्
प्रथमा  द्विवचनम्
प्रामन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रमन्थतात् / प्रमन्थताद् / प्रमन्थ
मध्यम पुरुषः  द्विवचनम्
प्रामन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रामन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्