प्र + भिन्द् - भिदिँ - अवयवे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रभिन्दति
प्रभिन्द्यते
प्रबिभिन्द
प्रबिभिन्दे
प्रभिन्दिता
प्रभिन्दिता
प्रभिन्दिष्यति
प्रभिन्दिष्यते
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्दतु
प्रभिन्द्यताम्
प्राभिन्दत् / प्राभिन्दद्
प्राभिन्द्यत
प्रभिन्देत् / प्रभिन्देद्
प्रभिन्द्येत
प्रभिन्द्यात् / प्रभिन्द्याद्
प्रभिन्दिषीष्ट
प्राभिन्दीत् / प्राभिन्दीद्
प्राभिन्दि
प्राभिन्दिष्यत् / प्राभिन्दिष्यद्
प्राभिन्दिष्यत
प्रथम  द्विवचनम्
प्रभिन्दतः
प्रभिन्द्येते
प्रबिभिन्दतुः
प्रबिभिन्दाते
प्रभिन्दितारौ
प्रभिन्दितारौ
प्रभिन्दिष्यतः
प्रभिन्दिष्येते
प्रभिन्दताम्
प्रभिन्द्येताम्
प्राभिन्दताम्
प्राभिन्द्येताम्
प्रभिन्देताम्
प्रभिन्द्येयाताम्
प्रभिन्द्यास्ताम्
प्रभिन्दिषीयास्ताम्
प्राभिन्दिष्टाम्
प्राभिन्दिषाताम्
प्राभिन्दिष्यताम्
प्राभिन्दिष्येताम्
प्रथम  बहुवचनम्
प्रभिन्दन्ति
प्रभिन्द्यन्ते
प्रबिभिन्दुः
प्रबिभिन्दिरे
प्रभिन्दितारः
प्रभिन्दितारः
प्रभिन्दिष्यन्ति
प्रभिन्दिष्यन्ते
प्रभिन्दन्तु
प्रभिन्द्यन्ताम्
प्राभिन्दन्
प्राभिन्द्यन्त
प्रभिन्देयुः
प्रभिन्द्येरन्
प्रभिन्द्यासुः
प्रभिन्दिषीरन्
प्राभिन्दिषुः
प्राभिन्दिषत
प्राभिन्दिष्यन्
प्राभिन्दिष्यन्त
मध्यम  एकवचनम्
प्रभिन्दसि
प्रभिन्द्यसे
प्रबिभिन्दिथ
प्रबिभिन्दिषे
प्रभिन्दितासि
प्रभिन्दितासे
प्रभिन्दिष्यसि
प्रभिन्दिष्यसे
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्द
प्रभिन्द्यस्व
प्राभिन्दः
प्राभिन्द्यथाः
प्रभिन्देः
प्रभिन्द्येथाः
प्रभिन्द्याः
प्रभिन्दिषीष्ठाः
प्राभिन्दीः
प्राभिन्दिष्ठाः
प्राभिन्दिष्यः
प्राभिन्दिष्यथाः
मध्यम  द्विवचनम्
प्रभिन्दथः
प्रभिन्द्येथे
प्रबिभिन्दथुः
प्रबिभिन्दाथे
प्रभिन्दितास्थः
प्रभिन्दितासाथे
प्रभिन्दिष्यथः
प्रभिन्दिष्येथे
प्रभिन्दतम्
प्रभिन्द्येथाम्
प्राभिन्दतम्
प्राभिन्द्येथाम्
प्रभिन्देतम्
प्रभिन्द्येयाथाम्
प्रभिन्द्यास्तम्
प्रभिन्दिषीयास्थाम्
प्राभिन्दिष्टम्
प्राभिन्दिषाथाम्
प्राभिन्दिष्यतम्
प्राभिन्दिष्येथाम्
मध्यम  बहुवचनम्
प्रभिन्दथ
प्रभिन्द्यध्वे
प्रबिभिन्द
प्रबिभिन्दिध्वे
प्रभिन्दितास्थ
प्रभिन्दिताध्वे
प्रभिन्दिष्यथ
प्रभिन्दिष्यध्वे
प्रभिन्दत
प्रभिन्द्यध्वम्
प्राभिन्दत
प्राभिन्द्यध्वम्
प्रभिन्देत
प्रभिन्द्येध्वम्
प्रभिन्द्यास्त
प्रभिन्दिषीध्वम्
प्राभिन्दिष्ट
प्राभिन्दिढ्वम्
प्राभिन्दिष्यत
प्राभिन्दिष्यध्वम्
उत्तम  एकवचनम्
प्रभिन्दामि
प्रभिन्द्ये
प्रबिभिन्द
प्रबिभिन्दे
प्रभिन्दितास्मि
प्रभिन्दिताहे
प्रभिन्दिष्यामि
प्रभिन्दिष्ये
प्रभिन्दानि
प्रभिन्द्यै
प्राभिन्दम्
प्राभिन्द्ये
प्रभिन्देयम्
प्रभिन्द्येय
प्रभिन्द्यासम्
प्रभिन्दिषीय
प्राभिन्दिषम्
प्राभिन्दिषि
प्राभिन्दिष्यम्
प्राभिन्दिष्ये
उत्तम  द्विवचनम्
प्रभिन्दावः
प्रभिन्द्यावहे
प्रबिभिन्दिव
प्रबिभिन्दिवहे
प्रभिन्दितास्वः
प्रभिन्दितास्वहे
प्रभिन्दिष्यावः
प्रभिन्दिष्यावहे
प्रभिन्दाव
प्रभिन्द्यावहै
प्राभिन्दाव
प्राभिन्द्यावहि
प्रभिन्देव
प्रभिन्द्येवहि
प्रभिन्द्यास्व
प्रभिन्दिषीवहि
प्राभिन्दिष्व
प्राभिन्दिष्वहि
प्राभिन्दिष्याव
प्राभिन्दिष्यावहि
उत्तम  बहुवचनम्
प्रभिन्दामः
प्रभिन्द्यामहे
प्रबिभिन्दिम
प्रबिभिन्दिमहे
प्रभिन्दितास्मः
प्रभिन्दितास्महे
प्रभिन्दिष्यामः
प्रभिन्दिष्यामहे
प्रभिन्दाम
प्रभिन्द्यामहै
प्राभिन्दाम
प्राभिन्द्यामहि
प्रभिन्देम
प्रभिन्द्येमहि
प्रभिन्द्यास्म
प्रभिन्दिषीमहि
प्राभिन्दिष्म
प्राभिन्दिष्महि
प्राभिन्दिष्याम
प्राभिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्दतु
प्राभिन्दत् / प्राभिन्दद्
प्रभिन्देत् / प्रभिन्देद्
प्रभिन्द्यात् / प्रभिन्द्याद्
प्राभिन्दीत् / प्राभिन्दीद्
प्राभिन्दिष्यत् / प्राभिन्दिष्यद्
प्रथमा  द्विवचनम्
प्राभिन्दिष्यताम्
प्राभिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्द
मध्यम पुरुषः  द्विवचनम्
प्राभिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राभिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राभिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राभिन्दिष्यामहि