प्र + ध्राघ् - ध्राघृँ - सामर्थ्ये इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रध्राघते
प्रध्राघ्यते
प्रदध्राघे
प्रदध्राघे
प्रध्राघिता
प्रध्राघिता
प्रध्राघिष्यते
प्रध्राघिष्यते
प्रध्राघताम्
प्रध्राघ्यताम्
प्राध्राघत
प्राध्राघ्यत
प्रध्राघेत
प्रध्राघ्येत
प्रध्राघिषीष्ट
प्रध्राघिषीष्ट
प्राध्राघिष्ट
प्राध्राघि
प्राध्राघिष्यत
प्राध्राघिष्यत
प्रथम  द्विवचनम्
प्रध्राघेते
प्रध्राघ्येते
प्रदध्राघाते
प्रदध्राघाते
प्रध्राघितारौ
प्रध्राघितारौ
प्रध्राघिष्येते
प्रध्राघिष्येते
प्रध्राघेताम्
प्रध्राघ्येताम्
प्राध्राघेताम्
प्राध्राघ्येताम्
प्रध्राघेयाताम्
प्रध्राघ्येयाताम्
प्रध्राघिषीयास्ताम्
प्रध्राघिषीयास्ताम्
प्राध्राघिषाताम्
प्राध्राघिषाताम्
प्राध्राघिष्येताम्
प्राध्राघिष्येताम्
प्रथम  बहुवचनम्
प्रध्राघन्ते
प्रध्राघ्यन्ते
प्रदध्राघिरे
प्रदध्राघिरे
प्रध्राघितारः
प्रध्राघितारः
प्रध्राघिष्यन्ते
प्रध्राघिष्यन्ते
प्रध्राघन्ताम्
प्रध्राघ्यन्ताम्
प्राध्राघन्त
प्राध्राघ्यन्त
प्रध्राघेरन्
प्रध्राघ्येरन्
प्रध्राघिषीरन्
प्रध्राघिषीरन्
प्राध्राघिषत
प्राध्राघिषत
प्राध्राघिष्यन्त
प्राध्राघिष्यन्त
मध्यम  एकवचनम्
प्रध्राघसे
प्रध्राघ्यसे
प्रदध्राघिषे
प्रदध्राघिषे
प्रध्राघितासे
प्रध्राघितासे
प्रध्राघिष्यसे
प्रध्राघिष्यसे
प्रध्राघस्व
प्रध्राघ्यस्व
प्राध्राघथाः
प्राध्राघ्यथाः
प्रध्राघेथाः
प्रध्राघ्येथाः
प्रध्राघिषीष्ठाः
प्रध्राघिषीष्ठाः
प्राध्राघिष्ठाः
प्राध्राघिष्ठाः
प्राध्राघिष्यथाः
प्राध्राघिष्यथाः
मध्यम  द्विवचनम्
प्रध्राघेथे
प्रध्राघ्येथे
प्रदध्राघाथे
प्रदध्राघाथे
प्रध्राघितासाथे
प्रध्राघितासाथे
प्रध्राघिष्येथे
प्रध्राघिष्येथे
प्रध्राघेथाम्
प्रध्राघ्येथाम्
प्राध्राघेथाम्
प्राध्राघ्येथाम्
प्रध्राघेयाथाम्
प्रध्राघ्येयाथाम्
प्रध्राघिषीयास्थाम्
प्रध्राघिषीयास्थाम्
प्राध्राघिषाथाम्
प्राध्राघिषाथाम्
प्राध्राघिष्येथाम्
प्राध्राघिष्येथाम्
मध्यम  बहुवचनम्
प्रध्राघध्वे
प्रध्राघ्यध्वे
प्रदध्राघिध्वे
प्रदध्राघिध्वे
प्रध्राघिताध्वे
प्रध्राघिताध्वे
प्रध्राघिष्यध्वे
प्रध्राघिष्यध्वे
प्रध्राघध्वम्
प्रध्राघ्यध्वम्
प्राध्राघध्वम्
प्राध्राघ्यध्वम्
प्रध्राघेध्वम्
प्रध्राघ्येध्वम्
प्रध्राघिषीध्वम्
प्रध्राघिषीध्वम्
प्राध्राघिढ्वम्
प्राध्राघिढ्वम्
प्राध्राघिष्यध्वम्
प्राध्राघिष्यध्वम्
उत्तम  एकवचनम्
प्रध्राघे
प्रध्राघ्ये
प्रदध्राघे
प्रदध्राघे
प्रध्राघिताहे
प्रध्राघिताहे
प्रध्राघिष्ये
प्रध्राघिष्ये
प्रध्राघै
प्रध्राघ्यै
प्राध्राघे
प्राध्राघ्ये
प्रध्राघेय
प्रध्राघ्येय
प्रध्राघिषीय
प्रध्राघिषीय
प्राध्राघिषि
प्राध्राघिषि
प्राध्राघिष्ये
प्राध्राघिष्ये
उत्तम  द्विवचनम्
प्रध्राघावहे
प्रध्राघ्यावहे
प्रदध्राघिवहे
प्रदध्राघिवहे
प्रध्राघितास्वहे
प्रध्राघितास्वहे
प्रध्राघिष्यावहे
प्रध्राघिष्यावहे
प्रध्राघावहै
प्रध्राघ्यावहै
प्राध्राघावहि
प्राध्राघ्यावहि
प्रध्राघेवहि
प्रध्राघ्येवहि
प्रध्राघिषीवहि
प्रध्राघिषीवहि
प्राध्राघिष्वहि
प्राध्राघिष्वहि
प्राध्राघिष्यावहि
प्राध्राघिष्यावहि
उत्तम  बहुवचनम्
प्रध्राघामहे
प्रध्राघ्यामहे
प्रदध्राघिमहे
प्रदध्राघिमहे
प्रध्राघितास्महे
प्रध्राघितास्महे
प्रध्राघिष्यामहे
प्रध्राघिष्यामहे
प्रध्राघामहै
प्रध्राघ्यामहै
प्राध्राघामहि
प्राध्राघ्यामहि
प्रध्राघेमहि
प्रध्राघ्येमहि
प्रध्राघिषीमहि
प्रध्राघिषीमहि
प्राध्राघिष्महि
प्राध्राघिष्महि
प्राध्राघिष्यामहि
प्राध्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्राध्राघिष्येताम्
प्राध्राघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्राध्राघिष्येथाम्
प्राध्राघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राध्राघिष्यध्वम्
प्राध्राघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राध्राघिष्यावहि
प्राध्राघिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राध्राघिष्यामहि
प्राध्राघिष्यामहि