प्र + दध् - दधँ - धारणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रदधते
प्रदध्यते
प्रदेधे
प्रदेधे
प्रदधिता
प्रदधिता
प्रदधिष्यते
प्रदधिष्यते
प्रदधताम्
प्रदध्यताम्
प्रादधत
प्रादध्यत
प्रदधेत
प्रदध्येत
प्रदधिषीष्ट
प्रदधिषीष्ट
प्रादधिष्ट
प्रादाधि
प्रादधिष्यत
प्रादधिष्यत
प्रथम  द्विवचनम्
प्रदधेते
प्रदध्येते
प्रदेधाते
प्रदेधाते
प्रदधितारौ
प्रदधितारौ
प्रदधिष्येते
प्रदधिष्येते
प्रदधेताम्
प्रदध्येताम्
प्रादधेताम्
प्रादध्येताम्
प्रदधेयाताम्
प्रदध्येयाताम्
प्रदधिषीयास्ताम्
प्रदधिषीयास्ताम्
प्रादधिषाताम्
प्रादधिषाताम्
प्रादधिष्येताम्
प्रादधिष्येताम्
प्रथम  बहुवचनम्
प्रदधन्ते
प्रदध्यन्ते
प्रदेधिरे
प्रदेधिरे
प्रदधितारः
प्रदधितारः
प्रदधिष्यन्ते
प्रदधिष्यन्ते
प्रदधन्ताम्
प्रदध्यन्ताम्
प्रादधन्त
प्रादध्यन्त
प्रदधेरन्
प्रदध्येरन्
प्रदधिषीरन्
प्रदधिषीरन्
प्रादधिषत
प्रादधिषत
प्रादधिष्यन्त
प्रादधिष्यन्त
मध्यम  एकवचनम्
प्रदधसे
प्रदध्यसे
प्रदेधिषे
प्रदेधिषे
प्रदधितासे
प्रदधितासे
प्रदधिष्यसे
प्रदधिष्यसे
प्रदधस्व
प्रदध्यस्व
प्रादधथाः
प्रादध्यथाः
प्रदधेथाः
प्रदध्येथाः
प्रदधिषीष्ठाः
प्रदधिषीष्ठाः
प्रादधिष्ठाः
प्रादधिष्ठाः
प्रादधिष्यथाः
प्रादधिष्यथाः
मध्यम  द्विवचनम्
प्रदधेथे
प्रदध्येथे
प्रदेधाथे
प्रदेधाथे
प्रदधितासाथे
प्रदधितासाथे
प्रदधिष्येथे
प्रदधिष्येथे
प्रदधेथाम्
प्रदध्येथाम्
प्रादधेथाम्
प्रादध्येथाम्
प्रदधेयाथाम्
प्रदध्येयाथाम्
प्रदधिषीयास्थाम्
प्रदधिषीयास्थाम्
प्रादधिषाथाम्
प्रादधिषाथाम्
प्रादधिष्येथाम्
प्रादधिष्येथाम्
मध्यम  बहुवचनम्
प्रदधध्वे
प्रदध्यध्वे
प्रदेधिध्वे
प्रदेधिध्वे
प्रदधिताध्वे
प्रदधिताध्वे
प्रदधिष्यध्वे
प्रदधिष्यध्वे
प्रदधध्वम्
प्रदध्यध्वम्
प्रादधध्वम्
प्रादध्यध्वम्
प्रदधेध्वम्
प्रदध्येध्वम्
प्रदधिषीध्वम्
प्रदधिषीध्वम्
प्रादधिढ्वम्
प्रादधिढ्वम्
प्रादधिष्यध्वम्
प्रादधिष्यध्वम्
उत्तम  एकवचनम्
प्रदधे
प्रदध्ये
प्रदेधे
प्रदेधे
प्रदधिताहे
प्रदधिताहे
प्रदधिष्ये
प्रदधिष्ये
प्रदधै
प्रदध्यै
प्रादधे
प्रादध्ये
प्रदधेय
प्रदध्येय
प्रदधिषीय
प्रदधिषीय
प्रादधिषि
प्रादधिषि
प्रादधिष्ये
प्रादधिष्ये
उत्तम  द्विवचनम्
प्रदधावहे
प्रदध्यावहे
प्रदेधिवहे
प्रदेधिवहे
प्रदधितास्वहे
प्रदधितास्वहे
प्रदधिष्यावहे
प्रदधिष्यावहे
प्रदधावहै
प्रदध्यावहै
प्रादधावहि
प्रादध्यावहि
प्रदधेवहि
प्रदध्येवहि
प्रदधिषीवहि
प्रदधिषीवहि
प्रादधिष्वहि
प्रादधिष्वहि
प्रादधिष्यावहि
प्रादधिष्यावहि
उत्तम  बहुवचनम्
प्रदधामहे
प्रदध्यामहे
प्रदेधिमहे
प्रदेधिमहे
प्रदधितास्महे
प्रदधितास्महे
प्रदधिष्यामहे
प्रदधिष्यामहे
प्रदधामहै
प्रदध्यामहै
प्रादधामहि
प्रादध्यामहि
प्रदधेमहि
प्रदध्येमहि
प्रदधिषीमहि
प्रदधिषीमहि
प्रादधिष्महि
प्रादधिष्महि
प्रादधिष्यामहि
प्रादधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रादधिष्येताम्
प्रादधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रादधिष्येथाम्
प्रादधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रादधिष्यध्वम्
प्रादधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्