प्र + खर्द् - खर्दँ - दन्दशूके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रखर्दति
प्रखर्द्यते
प्रचखर्द
प्रचखर्दे
प्रखर्दिता
प्रखर्दिता
प्रखर्दिष्यति
प्रखर्दिष्यते
प्रखर्दतात् / प्रखर्दताद् / प्रखर्दतु
प्रखर्द्यताम्
प्राखर्दत् / प्राखर्दद्
प्राखर्द्यत
प्रखर्देत् / प्रखर्देद्
प्रखर्द्येत
प्रखर्द्यात् / प्रखर्द्याद्
प्रखर्दिषीष्ट
प्राखर्दीत् / प्राखर्दीद्
प्राखर्दि
प्राखर्दिष्यत् / प्राखर्दिष्यद्
प्राखर्दिष्यत
प्रथम  द्विवचनम्
प्रखर्दतः
प्रखर्द्येते
प्रचखर्दतुः
प्रचखर्दाते
प्रखर्दितारौ
प्रखर्दितारौ
प्रखर्दिष्यतः
प्रखर्दिष्येते
प्रखर्दताम्
प्रखर्द्येताम्
प्राखर्दताम्
प्राखर्द्येताम्
प्रखर्देताम्
प्रखर्द्येयाताम्
प्रखर्द्यास्ताम्
प्रखर्दिषीयास्ताम्
प्राखर्दिष्टाम्
प्राखर्दिषाताम्
प्राखर्दिष्यताम्
प्राखर्दिष्येताम्
प्रथम  बहुवचनम्
प्रखर्दन्ति
प्रखर्द्यन्ते
प्रचखर्दुः
प्रचखर्दिरे
प्रखर्दितारः
प्रखर्दितारः
प्रखर्दिष्यन्ति
प्रखर्दिष्यन्ते
प्रखर्दन्तु
प्रखर्द्यन्ताम्
प्राखर्दन्
प्राखर्द्यन्त
प्रखर्देयुः
प्रखर्द्येरन्
प्रखर्द्यासुः
प्रखर्दिषीरन्
प्राखर्दिषुः
प्राखर्दिषत
प्राखर्दिष्यन्
प्राखर्दिष्यन्त
मध्यम  एकवचनम्
प्रखर्दसि
प्रखर्द्यसे
प्रचखर्दिथ
प्रचखर्दिषे
प्रखर्दितासि
प्रखर्दितासे
प्रखर्दिष्यसि
प्रखर्दिष्यसे
प्रखर्दतात् / प्रखर्दताद् / प्रखर्द
प्रखर्द्यस्व
प्राखर्दः
प्राखर्द्यथाः
प्रखर्देः
प्रखर्द्येथाः
प्रखर्द्याः
प्रखर्दिषीष्ठाः
प्राखर्दीः
प्राखर्दिष्ठाः
प्राखर्दिष्यः
प्राखर्दिष्यथाः
मध्यम  द्विवचनम्
प्रखर्दथः
प्रखर्द्येथे
प्रचखर्दथुः
प्रचखर्दाथे
प्रखर्दितास्थः
प्रखर्दितासाथे
प्रखर्दिष्यथः
प्रखर्दिष्येथे
प्रखर्दतम्
प्रखर्द्येथाम्
प्राखर्दतम्
प्राखर्द्येथाम्
प्रखर्देतम्
प्रखर्द्येयाथाम्
प्रखर्द्यास्तम्
प्रखर्दिषीयास्थाम्
प्राखर्दिष्टम्
प्राखर्दिषाथाम्
प्राखर्दिष्यतम्
प्राखर्दिष्येथाम्
मध्यम  बहुवचनम्
प्रखर्दथ
प्रखर्द्यध्वे
प्रचखर्द
प्रचखर्दिध्वे
प्रखर्दितास्थ
प्रखर्दिताध्वे
प्रखर्दिष्यथ
प्रखर्दिष्यध्वे
प्रखर्दत
प्रखर्द्यध्वम्
प्राखर्दत
प्राखर्द्यध्वम्
प्रखर्देत
प्रखर्द्येध्वम्
प्रखर्द्यास्त
प्रखर्दिषीध्वम्
प्राखर्दिष्ट
प्राखर्दिढ्वम्
प्राखर्दिष्यत
प्राखर्दिष्यध्वम्
उत्तम  एकवचनम्
प्रखर्दामि
प्रखर्द्ये
प्रचखर्द
प्रचखर्दे
प्रखर्दितास्मि
प्रखर्दिताहे
प्रखर्दिष्यामि
प्रखर्दिष्ये
प्रखर्दानि
प्रखर्द्यै
प्राखर्दम्
प्राखर्द्ये
प्रखर्देयम्
प्रखर्द्येय
प्रखर्द्यासम्
प्रखर्दिषीय
प्राखर्दिषम्
प्राखर्दिषि
प्राखर्दिष्यम्
प्राखर्दिष्ये
उत्तम  द्विवचनम्
प्रखर्दावः
प्रखर्द्यावहे
प्रचखर्दिव
प्रचखर्दिवहे
प्रखर्दितास्वः
प्रखर्दितास्वहे
प्रखर्दिष्यावः
प्रखर्दिष्यावहे
प्रखर्दाव
प्रखर्द्यावहै
प्राखर्दाव
प्राखर्द्यावहि
प्रखर्देव
प्रखर्द्येवहि
प्रखर्द्यास्व
प्रखर्दिषीवहि
प्राखर्दिष्व
प्राखर्दिष्वहि
प्राखर्दिष्याव
प्राखर्दिष्यावहि
उत्तम  बहुवचनम्
प्रखर्दामः
प्रखर्द्यामहे
प्रचखर्दिम
प्रचखर्दिमहे
प्रखर्दितास्मः
प्रखर्दितास्महे
प्रखर्दिष्यामः
प्रखर्दिष्यामहे
प्रखर्दाम
प्रखर्द्यामहै
प्राखर्दाम
प्राखर्द्यामहि
प्रखर्देम
प्रखर्द्येमहि
प्रखर्द्यास्म
प्रखर्दिषीमहि
प्राखर्दिष्म
प्राखर्दिष्महि
प्राखर्दिष्याम
प्राखर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रखर्दतात् / प्रखर्दताद् / प्रखर्दतु
प्राखर्दत् / प्राखर्दद्
प्रखर्देत् / प्रखर्देद्
प्रखर्द्यात् / प्रखर्द्याद्
प्राखर्दीत् / प्राखर्दीद्
प्राखर्दिष्यत् / प्राखर्दिष्यद्
प्रथमा  द्विवचनम्
प्राखर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रखर्दतात् / प्रखर्दताद् / प्रखर्द
मध्यम पुरुषः  द्विवचनम्
प्राखर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राखर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्