प्र + क्लन्द् - क्लदिँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रक्लन्दति
प्रक्लन्द्यते
प्रचक्लन्द
प्रचक्लन्दे
प्रक्लन्दिता
प्रक्लन्दिता
प्रक्लन्दिष्यति
प्रक्लन्दिष्यते
प्रक्लन्दतात् / प्रक्लन्दताद् / प्रक्लन्दतु
प्रक्लन्द्यताम्
प्राक्लन्दत् / प्राक्लन्दद्
प्राक्लन्द्यत
प्रक्लन्देत् / प्रक्लन्देद्
प्रक्लन्द्येत
प्रक्लन्द्यात् / प्रक्लन्द्याद्
प्रक्लन्दिषीष्ट
प्राक्लन्दीत् / प्राक्लन्दीद्
प्राक्लन्दि
प्राक्लन्दिष्यत् / प्राक्लन्दिष्यद्
प्राक्लन्दिष्यत
प्रथम  द्विवचनम्
प्रक्लन्दतः
प्रक्लन्द्येते
प्रचक्लन्दतुः
प्रचक्लन्दाते
प्रक्लन्दितारौ
प्रक्लन्दितारौ
प्रक्लन्दिष्यतः
प्रक्लन्दिष्येते
प्रक्लन्दताम्
प्रक्लन्द्येताम्
प्राक्लन्दताम्
प्राक्लन्द्येताम्
प्रक्लन्देताम्
प्रक्लन्द्येयाताम्
प्रक्लन्द्यास्ताम्
प्रक्लन्दिषीयास्ताम्
प्राक्लन्दिष्टाम्
प्राक्लन्दिषाताम्
प्राक्लन्दिष्यताम्
प्राक्लन्दिष्येताम्
प्रथम  बहुवचनम्
प्रक्लन्दन्ति
प्रक्लन्द्यन्ते
प्रचक्लन्दुः
प्रचक्लन्दिरे
प्रक्लन्दितारः
प्रक्लन्दितारः
प्रक्लन्दिष्यन्ति
प्रक्लन्दिष्यन्ते
प्रक्लन्दन्तु
प्रक्लन्द्यन्ताम्
प्राक्लन्दन्
प्राक्लन्द्यन्त
प्रक्लन्देयुः
प्रक्लन्द्येरन्
प्रक्लन्द्यासुः
प्रक्लन्दिषीरन्
प्राक्लन्दिषुः
प्राक्लन्दिषत
प्राक्लन्दिष्यन्
प्राक्लन्दिष्यन्त
मध्यम  एकवचनम्
प्रक्लन्दसि
प्रक्लन्द्यसे
प्रचक्लन्दिथ
प्रचक्लन्दिषे
प्रक्लन्दितासि
प्रक्लन्दितासे
प्रक्लन्दिष्यसि
प्रक्लन्दिष्यसे
प्रक्लन्दतात् / प्रक्लन्दताद् / प्रक्लन्द
प्रक्लन्द्यस्व
प्राक्लन्दः
प्राक्लन्द्यथाः
प्रक्लन्देः
प्रक्लन्द्येथाः
प्रक्लन्द्याः
प्रक्लन्दिषीष्ठाः
प्राक्लन्दीः
प्राक्लन्दिष्ठाः
प्राक्लन्दिष्यः
प्राक्लन्दिष्यथाः
मध्यम  द्विवचनम्
प्रक्लन्दथः
प्रक्लन्द्येथे
प्रचक्लन्दथुः
प्रचक्लन्दाथे
प्रक्लन्दितास्थः
प्रक्लन्दितासाथे
प्रक्लन्दिष्यथः
प्रक्लन्दिष्येथे
प्रक्लन्दतम्
प्रक्लन्द्येथाम्
प्राक्लन्दतम्
प्राक्लन्द्येथाम्
प्रक्लन्देतम्
प्रक्लन्द्येयाथाम्
प्रक्लन्द्यास्तम्
प्रक्लन्दिषीयास्थाम्
प्राक्लन्दिष्टम्
प्राक्लन्दिषाथाम्
प्राक्लन्दिष्यतम्
प्राक्लन्दिष्येथाम्
मध्यम  बहुवचनम्
प्रक्लन्दथ
प्रक्लन्द्यध्वे
प्रचक्लन्द
प्रचक्लन्दिध्वे
प्रक्लन्दितास्थ
प्रक्लन्दिताध्वे
प्रक्लन्दिष्यथ
प्रक्लन्दिष्यध्वे
प्रक्लन्दत
प्रक्लन्द्यध्वम्
प्राक्लन्दत
प्राक्लन्द्यध्वम्
प्रक्लन्देत
प्रक्लन्द्येध्वम्
प्रक्लन्द्यास्त
प्रक्लन्दिषीध्वम्
प्राक्लन्दिष्ट
प्राक्लन्दिढ्वम्
प्राक्लन्दिष्यत
प्राक्लन्दिष्यध्वम्
उत्तम  एकवचनम्
प्रक्लन्दामि
प्रक्लन्द्ये
प्रचक्लन्द
प्रचक्लन्दे
प्रक्लन्दितास्मि
प्रक्लन्दिताहे
प्रक्लन्दिष्यामि
प्रक्लन्दिष्ये
प्रक्लन्दानि
प्रक्लन्द्यै
प्राक्लन्दम्
प्राक्लन्द्ये
प्रक्लन्देयम्
प्रक्लन्द्येय
प्रक्लन्द्यासम्
प्रक्लन्दिषीय
प्राक्लन्दिषम्
प्राक्लन्दिषि
प्राक्लन्दिष्यम्
प्राक्लन्दिष्ये
उत्तम  द्विवचनम्
प्रक्लन्दावः
प्रक्लन्द्यावहे
प्रचक्लन्दिव
प्रचक्लन्दिवहे
प्रक्लन्दितास्वः
प्रक्लन्दितास्वहे
प्रक्लन्दिष्यावः
प्रक्लन्दिष्यावहे
प्रक्लन्दाव
प्रक्लन्द्यावहै
प्राक्लन्दाव
प्राक्लन्द्यावहि
प्रक्लन्देव
प्रक्लन्द्येवहि
प्रक्लन्द्यास्व
प्रक्लन्दिषीवहि
प्राक्लन्दिष्व
प्राक्लन्दिष्वहि
प्राक्लन्दिष्याव
प्राक्लन्दिष्यावहि
उत्तम  बहुवचनम्
प्रक्लन्दामः
प्रक्लन्द्यामहे
प्रचक्लन्दिम
प्रचक्लन्दिमहे
प्रक्लन्दितास्मः
प्रक्लन्दितास्महे
प्रक्लन्दिष्यामः
प्रक्लन्दिष्यामहे
प्रक्लन्दाम
प्रक्लन्द्यामहै
प्राक्लन्दाम
प्राक्लन्द्यामहि
प्रक्लन्देम
प्रक्लन्द्येमहि
प्रक्लन्द्यास्म
प्रक्लन्दिषीमहि
प्राक्लन्दिष्म
प्राक्लन्दिष्महि
प्राक्लन्दिष्याम
प्राक्लन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रक्लन्दतात् / प्रक्लन्दताद् / प्रक्लन्दतु
प्राक्लन्दत् / प्राक्लन्दद्
प्रक्लन्देत् / प्रक्लन्देद्
प्रक्लन्द्यात् / प्रक्लन्द्याद्
प्राक्लन्दीत् / प्राक्लन्दीद्
प्राक्लन्दिष्यत् / प्राक्लन्दिष्यद्
प्रथमा  द्विवचनम्
प्राक्लन्द्येताम्
प्राक्लन्दिष्यताम्
प्राक्लन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रक्लन्दतात् / प्रक्लन्दताद् / प्रक्लन्द
मध्यम पुरुषः  द्विवचनम्
प्राक्लन्द्येथाम्
प्राक्लन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राक्लन्द्यध्वम्
प्राक्लन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राक्लन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राक्लन्दिष्यामहि