प्रैण् - प्रैणृँ - इत्यपि गतिप्रेरणश्लेषणेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
प्रैणति
प्रैण्यते
पिप्रैण
पिप्रैणे
प्रैणिता
प्रैणिता
प्रैणिष्यति
प्रैणिष्यते
प्रैणतात् / प्रैणताद् / प्रैणतु
प्रैण्यताम्
अप्रैणत् / अप्रैणद्
अप्रैण्यत
प्रैणेत् / प्रैणेद्
प्रैण्येत
प्रैण्यात् / प्रैण्याद्
प्रैणिषीष्ट
अप्रैणीत् / अप्रैणीद्
अप्रैणि
अप्रैणिष्यत् / अप्रैणिष्यद्
अप्रैणिष्यत
प्रथम  द्विवचनम्
प्रैणतः
प्रैण्येते
पिप्रैणतुः
पिप्रैणाते
प्रैणितारौ
प्रैणितारौ
प्रैणिष्यतः
प्रैणिष्येते
प्रैणताम्
प्रैण्येताम्
अप्रैणताम्
अप्रैण्येताम्
प्रैणेताम्
प्रैण्येयाताम्
प्रैण्यास्ताम्
प्रैणिषीयास्ताम्
अप्रैणिष्टाम्
अप्रैणिषाताम्
अप्रैणिष्यताम्
अप्रैणिष्येताम्
प्रथम  बहुवचनम्
प्रैणन्ति
प्रैण्यन्ते
पिप्रैणुः
पिप्रैणिरे
प्रैणितारः
प्रैणितारः
प्रैणिष्यन्ति
प्रैणिष्यन्ते
प्रैणन्तु
प्रैण्यन्ताम्
अप्रैणन्
अप्रैण्यन्त
प्रैणेयुः
प्रैण्येरन्
प्रैण्यासुः
प्रैणिषीरन्
अप्रैणिषुः
अप्रैणिषत
अप्रैणिष्यन्
अप्रैणिष्यन्त
मध्यम  एकवचनम्
प्रैणसि
प्रैण्यसे
पिप्रैणिथ
पिप्रैणिषे
प्रैणितासि
प्रैणितासे
प्रैणिष्यसि
प्रैणिष्यसे
प्रैणतात् / प्रैणताद् / प्रैण
प्रैण्यस्व
अप्रैणः
अप्रैण्यथाः
प्रैणेः
प्रैण्येथाः
प्रैण्याः
प्रैणिषीष्ठाः
अप्रैणीः
अप्रैणिष्ठाः
अप्रैणिष्यः
अप्रैणिष्यथाः
मध्यम  द्विवचनम्
प्रैणथः
प्रैण्येथे
पिप्रैणथुः
पिप्रैणाथे
प्रैणितास्थः
प्रैणितासाथे
प्रैणिष्यथः
प्रैणिष्येथे
प्रैणतम्
प्रैण्येथाम्
अप्रैणतम्
अप्रैण्येथाम्
प्रैणेतम्
प्रैण्येयाथाम्
प्रैण्यास्तम्
प्रैणिषीयास्थाम्
अप्रैणिष्टम्
अप्रैणिषाथाम्
अप्रैणिष्यतम्
अप्रैणिष्येथाम्
मध्यम  बहुवचनम्
प्रैणथ
प्रैण्यध्वे
पिप्रैण
पिप्रैणिध्वे
प्रैणितास्थ
प्रैणिताध्वे
प्रैणिष्यथ
प्रैणिष्यध्वे
प्रैणत
प्रैण्यध्वम्
अप्रैणत
अप्रैण्यध्वम्
प्रैणेत
प्रैण्येध्वम्
प्रैण्यास्त
प्रैणिषीध्वम्
अप्रैणिष्ट
अप्रैणिढ्वम्
अप्रैणिष्यत
अप्रैणिष्यध्वम्
उत्तम  एकवचनम्
प्रैणामि
प्रैण्ये
पिप्रैण
पिप्रैणे
प्रैणितास्मि
प्रैणिताहे
प्रैणिष्यामि
प्रैणिष्ये
प्रैणानि
प्रैण्यै
अप्रैणम्
अप्रैण्ये
प्रैणेयम्
प्रैण्येय
प्रैण्यासम्
प्रैणिषीय
अप्रैणिषम्
अप्रैणिषि
अप्रैणिष्यम्
अप्रैणिष्ये
उत्तम  द्विवचनम्
प्रैणावः
प्रैण्यावहे
पिप्रैणिव
पिप्रैणिवहे
प्रैणितास्वः
प्रैणितास्वहे
प्रैणिष्यावः
प्रैणिष्यावहे
प्रैणाव
प्रैण्यावहै
अप्रैणाव
अप्रैण्यावहि
प्रैणेव
प्रैण्येवहि
प्रैण्यास्व
प्रैणिषीवहि
अप्रैणिष्व
अप्रैणिष्वहि
अप्रैणिष्याव
अप्रैणिष्यावहि
उत्तम  बहुवचनम्
प्रैणामः
प्रैण्यामहे
पिप्रैणिम
पिप्रैणिमहे
प्रैणितास्मः
प्रैणितास्महे
प्रैणिष्यामः
प्रैणिष्यामहे
प्रैणाम
प्रैण्यामहै
अप्रैणाम
अप्रैण्यामहि
प्रैणेम
प्रैण्येमहि
प्रैण्यास्म
प्रैणिषीमहि
अप्रैणिष्म
अप्रैणिष्महि
अप्रैणिष्याम
अप्रैणिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रैणतात् / प्रैणताद् / प्रैणतु
अप्रैणत् / अप्रैणद्
प्रैणेत् / प्रैणेद्
प्रैण्यात् / प्रैण्याद्
अप्रैणीत् / अप्रैणीद्
अप्रैणिष्यत् / अप्रैणिष्यद्
प्रथमा  द्विवचनम्
अप्रैणिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रैणतात् / प्रैणताद् / प्रैण
मध्यम पुरुषः  द्विवचनम्
अप्रैणिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्रैणिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्