प्री - प्रीङ् - प्रीतौ प्रीणने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
प्रीयते
प्रीयते
पिप्रिये
पिप्रिये
प्रेता
प्रायिता / प्रेता
प्रेष्यते
प्रायिष्यते / प्रेष्यते
प्रीयताम्
प्रीयताम्
अप्रीयत
अप्रीयत
प्रीयेत
प्रीयेत
प्रेषीष्ट
प्रायिषीष्ट / प्रेषीष्ट
अप्रेष्ट
अप्रायि
अप्रेष्यत
अप्रायिष्यत / अप्रेष्यत
प्रथम  द्विवचनम्
प्रीयेते
प्रीयेते
पिप्रियाते
पिप्रियाते
प्रेतारौ
प्रायितारौ / प्रेतारौ
प्रेष्येते
प्रायिष्येते / प्रेष्येते
प्रीयेताम्
प्रीयेताम्
अप्रीयेताम्
अप्रीयेताम्
प्रीयेयाताम्
प्रीयेयाताम्
प्रेषीयास्ताम्
प्रायिषीयास्ताम् / प्रेषीयास्ताम्
अप्रेषाताम्
अप्रायिषाताम् / अप्रेषाताम्
अप्रेष्येताम्
अप्रायिष्येताम् / अप्रेष्येताम्
प्रथम  बहुवचनम्
प्रीयन्ते
प्रीयन्ते
पिप्रियिरे
पिप्रियिरे
प्रेतारः
प्रायितारः / प्रेतारः
प्रेष्यन्ते
प्रायिष्यन्ते / प्रेष्यन्ते
प्रीयन्ताम्
प्रीयन्ताम्
अप्रीयन्त
अप्रीयन्त
प्रीयेरन्
प्रीयेरन्
प्रेषीरन्
प्रायिषीरन् / प्रेषीरन्
अप्रेषत
अप्रायिषत / अप्रेषत
अप्रेष्यन्त
अप्रायिष्यन्त / अप्रेष्यन्त
मध्यम  एकवचनम्
प्रीयसे
प्रीयसे
पिप्रियिषे
पिप्रियिषे
प्रेतासे
प्रायितासे / प्रेतासे
प्रेष्यसे
प्रायिष्यसे / प्रेष्यसे
प्रीयस्व
प्रीयस्व
अप्रीयथाः
अप्रीयथाः
प्रीयेथाः
प्रीयेथाः
प्रेषीष्ठाः
प्रायिषीष्ठाः / प्रेषीष्ठाः
अप्रेष्ठाः
अप्रायिष्ठाः / अप्रेष्ठाः
अप्रेष्यथाः
अप्रायिष्यथाः / अप्रेष्यथाः
मध्यम  द्विवचनम्
प्रीयेथे
प्रीयेथे
पिप्रियाथे
पिप्रियाथे
प्रेतासाथे
प्रायितासाथे / प्रेतासाथे
प्रेष्येथे
प्रायिष्येथे / प्रेष्येथे
प्रीयेथाम्
प्रीयेथाम्
अप्रीयेथाम्
अप्रीयेथाम्
प्रीयेयाथाम्
प्रीयेयाथाम्
प्रेषीयास्थाम्
प्रायिषीयास्थाम् / प्रेषीयास्थाम्
अप्रेषाथाम्
अप्रायिषाथाम् / अप्रेषाथाम्
अप्रेष्येथाम्
अप्रायिष्येथाम् / अप्रेष्येथाम्
मध्यम  बहुवचनम्
प्रीयध्वे
प्रीयध्वे
पिप्रियिढ्वे / पिप्रियिध्वे
पिप्रियिढ्वे / पिप्रियिध्वे
प्रेताध्वे
प्रायिताध्वे / प्रेताध्वे
प्रेष्यध्वे
प्रायिष्यध्वे / प्रेष्यध्वे
प्रीयध्वम्
प्रीयध्वम्
अप्रीयध्वम्
अप्रीयध्वम्
प्रीयेध्वम्
प्रीयेध्वम्
प्रेषीढ्वम्
प्रायिषीढ्वम् / प्रायिषीध्वम् / प्रेषीढ्वम्
अप्रेढ्वम्
अप्रायिढ्वम् / अप्रायिध्वम् / अप्रेढ्वम्
अप्रेष्यध्वम्
अप्रायिष्यध्वम् / अप्रेष्यध्वम्
उत्तम  एकवचनम्
प्रीये
प्रीये
पिप्रिये
पिप्रिये
प्रेताहे
प्रायिताहे / प्रेताहे
प्रेष्ये
प्रायिष्ये / प्रेष्ये
प्रीयै
प्रीयै
अप्रीये
अप्रीये
प्रीयेय
प्रीयेय
प्रेषीय
प्रायिषीय / प्रेषीय
अप्रेषि
अप्रायिषि / अप्रेषि
अप्रेष्ये
अप्रायिष्ये / अप्रेष्ये
उत्तम  द्विवचनम्
प्रीयावहे
प्रीयावहे
पिप्रियिवहे
पिप्रियिवहे
प्रेतास्वहे
प्रायितास्वहे / प्रेतास्वहे
प्रेष्यावहे
प्रायिष्यावहे / प्रेष्यावहे
प्रीयावहै
प्रीयावहै
अप्रीयावहि
अप्रीयावहि
प्रीयेवहि
प्रीयेवहि
प्रेषीवहि
प्रायिषीवहि / प्रेषीवहि
अप्रेष्वहि
अप्रायिष्वहि / अप्रेष्वहि
अप्रेष्यावहि
अप्रायिष्यावहि / अप्रेष्यावहि
उत्तम  बहुवचनम्
प्रीयामहे
प्रीयामहे
पिप्रियिमहे
पिप्रियिमहे
प्रेतास्महे
प्रायितास्महे / प्रेतास्महे
प्रेष्यामहे
प्रायिष्यामहे / प्रेष्यामहे
प्रीयामहै
प्रीयामहै
अप्रीयामहि
अप्रीयामहि
प्रीयेमहि
प्रीयेमहि
प्रेषीमहि
प्रायिषीमहि / प्रेषीमहि
अप्रेष्महि
अप्रायिष्महि / अप्रेष्महि
अप्रेष्यामहि
अप्रायिष्यामहि / अप्रेष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रायिता / प्रेता
प्रायिष्यते / प्रेष्यते
प्रायिषीष्ट / प्रेषीष्ट
अप्रायिष्यत / अप्रेष्यत
प्रथमा  द्विवचनम्
प्रायितारौ / प्रेतारौ
प्रायिष्येते / प्रेष्येते
प्रायिषीयास्ताम् / प्रेषीयास्ताम्
अप्रायिषाताम् / अप्रेषाताम्
अप्रेष्येताम्
अप्रायिष्येताम् / अप्रेष्येताम्
प्रथमा  बहुवचनम्
प्रायितारः / प्रेतारः
प्रायिष्यन्ते / प्रेष्यन्ते
प्रायिषीरन् / प्रेषीरन्
अप्रायिषत / अप्रेषत
अप्रायिष्यन्त / अप्रेष्यन्त
मध्यम पुरुषः  एकवचनम्
प्रायितासे / प्रेतासे
प्रायिष्यसे / प्रेष्यसे
प्रायिषीष्ठाः / प्रेषीष्ठाः
अप्रायिष्ठाः / अप्रेष्ठाः
अप्रायिष्यथाः / अप्रेष्यथाः
मध्यम पुरुषः  द्विवचनम्
प्रायितासाथे / प्रेतासाथे
प्रायिष्येथे / प्रेष्येथे
प्रायिषीयास्थाम् / प्रेषीयास्थाम्
अप्रायिषाथाम् / अप्रेषाथाम्
अप्रेष्येथाम्
अप्रायिष्येथाम् / अप्रेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पिप्रियिढ्वे / पिप्रियिध्वे
पिप्रियिढ्वे / पिप्रियिध्वे
प्रायिताध्वे / प्रेताध्वे
प्रायिष्यध्वे / प्रेष्यध्वे
प्रायिषीढ्वम् / प्रायिषीध्वम् / प्रेषीढ्वम्
अप्रायिढ्वम् / अप्रायिध्वम् / अप्रेढ्वम्
अप्रेष्यध्वम्
अप्रायिष्यध्वम् / अप्रेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रायिताहे / प्रेताहे
प्रायिष्ये / प्रेष्ये
प्रायिषीय / प्रेषीय
अप्रायिषि / अप्रेषि
अप्रायिष्ये / अप्रेष्ये
उत्तम पुरुषः  द्विवचनम्
प्रायितास्वहे / प्रेतास्वहे
प्रायिष्यावहे / प्रेष्यावहे
प्रायिषीवहि / प्रेषीवहि
अप्रायिष्वहि / अप्रेष्वहि
अप्रायिष्यावहि / अप्रेष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रायितास्महे / प्रेतास्महे
प्रायिष्यामहे / प्रेष्यामहे
प्रायिषीमहि / प्रेषीमहि
अप्रायिष्महि / अप्रेष्महि
अप्रायिष्यामहि / अप्रेष्यामहि