प्रा - प्रा - पूरणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
प्राति
प्रायते
पप्रौ
पप्रे
प्राता
प्रायिता / प्राता
प्रास्यति
प्रायिष्यते / प्रास्यते
प्रातात् / प्राताद् / प्रातु
प्रायताम्
अप्रात् / अप्राद्
अप्रायत
प्रायात् / प्रायाद्
प्रायेत
प्रेयात् / प्रेयाद् / प्रायात् / प्रायाद्
प्रायिषीष्ट / प्रेषीष्ट / प्रासीष्ट
अप्रासीत् / अप्रासीद्
अप्रायि
अप्रास्यत् / अप्रास्यद्
अप्रायिष्यत / अप्रास्यत
प्रथम  द्विवचनम्
प्रातः
प्रायेते
पप्रतुः
पप्राते
प्रातारौ
प्रायितारौ / प्रातारौ
प्रास्यतः
प्रायिष्येते / प्रास्येते
प्राताम्
प्रायेताम्
अप्राताम्
अप्रायेताम्
प्रायाताम्
प्रायेयाताम्
प्रेयास्ताम् / प्रायास्ताम्
प्रायिषीयास्ताम् / प्रेषीयास्ताम् / प्रासीयास्ताम्
अप्रासिष्टाम्
अप्रायिषाताम् / अप्रासाताम्
अप्रास्यताम्
अप्रायिष्येताम् / अप्रास्येताम्
प्रथम  बहुवचनम्
प्रान्ति
प्रायन्ते
पप्रुः
पप्रिरे
प्रातारः
प्रायितारः / प्रातारः
प्रास्यन्ति
प्रायिष्यन्ते / प्रास्यन्ते
प्रान्तु
प्रायन्ताम्
अप्रुः / अप्रान्
अप्रायन्त
प्रायुः
प्रायेरन्
प्रेयासुः / प्रायासुः
प्रायिषीरन् / प्रेषीरन् / प्रासीरन्
अप्रासिषुः
अप्रायिषत / अप्रासत
अप्रास्यन्
अप्रायिष्यन्त / अप्रास्यन्त
मध्यम  एकवचनम्
प्रासि
प्रायसे
पप्रिथ / पप्राथ
पप्रिषे
प्रातासि
प्रायितासे / प्रातासे
प्रास्यसि
प्रायिष्यसे / प्रास्यसे
प्रातात् / प्राताद् / प्राहि
प्रायस्व
अप्राः
अप्रायथाः
प्रायाः
प्रायेथाः
प्रेयाः / प्रायाः
प्रायिषीष्ठाः / प्रेषीष्ठाः / प्रासीष्ठाः
अप्रासीः
अप्रायिष्ठाः / अप्रास्थाः
अप्रास्यः
अप्रायिष्यथाः / अप्रास्यथाः
मध्यम  द्विवचनम्
प्राथः
प्रायेथे
पप्रथुः
पप्राथे
प्रातास्थः
प्रायितासाथे / प्रातासाथे
प्रास्यथः
प्रायिष्येथे / प्रास्येथे
प्रातम्
प्रायेथाम्
अप्रातम्
अप्रायेथाम्
प्रायातम्
प्रायेयाथाम्
प्रेयास्तम् / प्रायास्तम्
प्रायिषीयास्थाम् / प्रेषीयास्थाम् / प्रासीयास्थाम्
अप्रासिष्टम्
अप्रायिषाथाम् / अप्रासाथाम्
अप्रास्यतम्
अप्रायिष्येथाम् / अप्रास्येथाम्
मध्यम  बहुवचनम्
प्राथ
प्रायध्वे
पप्र
पप्रिढ्वे / पप्रिध्वे
प्रातास्थ
प्रायिताध्वे / प्राताध्वे
प्रास्यथ
प्रायिष्यध्वे / प्रास्यध्वे
प्रात
प्रायध्वम्
अप्रात
अप्रायध्वम्
प्रायात
प्रायेध्वम्
प्रेयास्त / प्रायास्त
प्रायिषीढ्वम् / प्रायिषीध्वम् / प्रेषीढ्वम् / प्रासीध्वम्
अप्रासिष्ट
अप्रायिढ्वम् / अप्रायिध्वम् / अप्राध्वम्
अप्रास्यत
अप्रायिष्यध्वम् / अप्रास्यध्वम्
उत्तम  एकवचनम्
प्रामि
प्राये
पप्रौ
पप्रे
प्रातास्मि
प्रायिताहे / प्राताहे
प्रास्यामि
प्रायिष्ये / प्रास्ये
प्राणि
प्रायै
अप्राम्
अप्राये
प्रायाम्
प्रायेय
प्रेयासम् / प्रायासम्
प्रायिषीय / प्रेषीय / प्रासीय
अप्रासिषम्
अप्रायिषि / अप्रासि
अप्रास्यम्
अप्रायिष्ये / अप्रास्ये
उत्तम  द्विवचनम्
प्रावः
प्रायावहे
पप्रिव
पप्रिवहे
प्रातास्वः
प्रायितास्वहे / प्रातास्वहे
प्रास्यावः
प्रायिष्यावहे / प्रास्यावहे
प्राव
प्रायावहै
अप्राव
अप्रायावहि
प्रायाव
प्रायेवहि
प्रेयास्व / प्रायास्व
प्रायिषीवहि / प्रेषीवहि / प्रासीवहि
अप्रासिष्व
अप्रायिष्वहि / अप्रास्वहि
अप्रास्याव
अप्रायिष्यावहि / अप्रास्यावहि
उत्तम  बहुवचनम्
प्रामः
प्रायामहे
पप्रिम
पप्रिमहे
प्रातास्मः
प्रायितास्महे / प्रातास्महे
प्रास्यामः
प्रायिष्यामहे / प्रास्यामहे
प्राम
प्रायामहै
अप्राम
अप्रायामहि
प्रायाम
प्रायेमहि
प्रेयास्म / प्रायास्म
प्रायिषीमहि / प्रेषीमहि / प्रासीमहि
अप्रासिष्म
अप्रायिष्महि / अप्रास्महि
अप्रास्याम
अप्रायिष्यामहि / अप्रास्यामहि
प्रथम पुरुषः  एकवचनम्
प्रायिता / प्राता
प्रायिष्यते / प्रास्यते
प्रातात् / प्राताद् / प्रातु
अप्रात् / अप्राद्
प्रायात् / प्रायाद्
प्रेयात् / प्रेयाद् / प्रायात् / प्रायाद्
प्रायिषीष्ट / प्रेषीष्ट / प्रासीष्ट
अप्रासीत् / अप्रासीद्
अप्रास्यत् / अप्रास्यद्
अप्रायिष्यत / अप्रास्यत
प्रथमा  द्विवचनम्
प्रायितारौ / प्रातारौ
प्रायिष्येते / प्रास्येते
प्रेयास्ताम् / प्रायास्ताम्
प्रायिषीयास्ताम् / प्रेषीयास्ताम् / प्रासीयास्ताम्
अप्रासिष्टाम्
अप्रायिषाताम् / अप्रासाताम्
अप्रायिष्येताम् / अप्रास्येताम्
प्रथमा  बहुवचनम्
प्रायितारः / प्रातारः
प्रायिष्यन्ते / प्रास्यन्ते
अप्रुः / अप्रान्
प्रेयासुः / प्रायासुः
प्रायिषीरन् / प्रेषीरन् / प्रासीरन्
अप्रायिषत / अप्रासत
अप्रायिष्यन्त / अप्रास्यन्त
मध्यम पुरुषः  एकवचनम्
पप्रिथ / पप्राथ
प्रायितासे / प्रातासे
प्रायिष्यसे / प्रास्यसे
प्रातात् / प्राताद् / प्राहि
प्रायिषीष्ठाः / प्रेषीष्ठाः / प्रासीष्ठाः
अप्रायिष्ठाः / अप्रास्थाः
अप्रायिष्यथाः / अप्रास्यथाः
मध्यम पुरुषः  द्विवचनम्
प्रायितासाथे / प्रातासाथे
प्रायिष्येथे / प्रास्येथे
प्रेयास्तम् / प्रायास्तम्
प्रायिषीयास्थाम् / प्रेषीयास्थाम् / प्रासीयास्थाम्
अप्रायिषाथाम् / अप्रासाथाम्
अप्रायिष्येथाम् / अप्रास्येथाम्
मध्यम पुरुषः  बहुवचनम्
पप्रिढ्वे / पप्रिध्वे
प्रायिताध्वे / प्राताध्वे
प्रायिष्यध्वे / प्रास्यध्वे
प्रेयास्त / प्रायास्त
प्रायिषीढ्वम् / प्रायिषीध्वम् / प्रेषीढ्वम् / प्रासीध्वम्
अप्रायिढ्वम् / अप्रायिध्वम् / अप्राध्वम्
अप्रायिष्यध्वम् / अप्रास्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रायिताहे / प्राताहे
प्रायिष्ये / प्रास्ये
प्रेयासम् / प्रायासम्
प्रायिषीय / प्रेषीय / प्रासीय
अप्रायिषि / अप्रासि
अप्रायिष्ये / अप्रास्ये
उत्तम पुरुषः  द्विवचनम्
प्रायितास्वहे / प्रातास्वहे
प्रायिष्यावहे / प्रास्यावहे
प्रेयास्व / प्रायास्व
प्रायिषीवहि / प्रेषीवहि / प्रासीवहि
अप्रायिष्वहि / अप्रास्वहि
अप्रायिष्यावहि / अप्रास्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रायितास्महे / प्रातास्महे
प्रायिष्यामहे / प्रास्यामहे
प्रेयास्म / प्रायास्म
प्रायिषीमहि / प्रेषीमहि / प्रासीमहि
अप्रायिष्महि / अप्रास्महि
अप्रायिष्यामहि / अप्रास्यामहि