प्रति + सिध् - षिधँ - गत्याम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिषेधति
प्रतिषिध्यते
प्रतिषिषेध
प्रतिषिषिधे
प्रतिषेधिता
प्रतिषेधिता
प्रतिषेधिष्यति
प्रतिषेधिष्यते
प्रतिषेधतात् / प्रतिषेधताद् / प्रतिषेधतु
प्रतिषिध्यताम्
प्रत्यषेधत् / प्रत्यषेधद्
प्रत्यषिध्यत
प्रतिषेधेत् / प्रतिषेधेद्
प्रतिषिध्येत
प्रतिषिध्यात् / प्रतिषिध्याद्
प्रतिषेधिषीष्ट
प्रत्यषेधीत् / प्रत्यषेधीद्
प्रत्यषेधि
प्रत्यषेधिष्यत् / प्रत्यषेधिष्यद्
प्रत्यषेधिष्यत
प्रथम  द्विवचनम्
प्रतिषेधतः
प्रतिषिध्येते
प्रतिषिषिधतुः
प्रतिषिषिधाते
प्रतिषेधितारौ
प्रतिषेधितारौ
प्रतिषेधिष्यतः
प्रतिषेधिष्येते
प्रतिषेधताम्
प्रतिषिध्येताम्
प्रत्यषेधताम्
प्रत्यषिध्येताम्
प्रतिषेधेताम्
प्रतिषिध्येयाताम्
प्रतिषिध्यास्ताम्
प्रतिषेधिषीयास्ताम्
प्रत्यषेधिष्टाम्
प्रत्यषेधिषाताम्
प्रत्यषेधिष्यताम्
प्रत्यषेधिष्येताम्
प्रथम  बहुवचनम्
प्रतिषेधन्ति
प्रतिषिध्यन्ते
प्रतिषिषिधुः
प्रतिषिषिधिरे
प्रतिषेधितारः
प्रतिषेधितारः
प्रतिषेधिष्यन्ति
प्रतिषेधिष्यन्ते
प्रतिषेधन्तु
प्रतिषिध्यन्ताम्
प्रत्यषेधन्
प्रत्यषिध्यन्त
प्रतिषेधेयुः
प्रतिषिध्येरन्
प्रतिषिध्यासुः
प्रतिषेधिषीरन्
प्रत्यषेधिषुः
प्रत्यषेधिषत
प्रत्यषेधिष्यन्
प्रत्यषेधिष्यन्त
मध्यम  एकवचनम्
प्रतिषेधसि
प्रतिषिध्यसे
प्रतिषिषेधिथ
प्रतिषिषिधिषे
प्रतिषेधितासि
प्रतिषेधितासे
प्रतिषेधिष्यसि
प्रतिषेधिष्यसे
प्रतिषेधतात् / प्रतिषेधताद् / प्रतिषेध
प्रतिषिध्यस्व
प्रत्यषेधः
प्रत्यषिध्यथाः
प्रतिषेधेः
प्रतिषिध्येथाः
प्रतिषिध्याः
प्रतिषेधिषीष्ठाः
प्रत्यषेधीः
प्रत्यषेधिष्ठाः
प्रत्यषेधिष्यः
प्रत्यषेधिष्यथाः
मध्यम  द्विवचनम्
प्रतिषेधथः
प्रतिषिध्येथे
प्रतिषिषिधथुः
प्रतिषिषिधाथे
प्रतिषेधितास्थः
प्रतिषेधितासाथे
प्रतिषेधिष्यथः
प्रतिषेधिष्येथे
प्रतिषेधतम्
प्रतिषिध्येथाम्
प्रत्यषेधतम्
प्रत्यषिध्येथाम्
प्रतिषेधेतम्
प्रतिषिध्येयाथाम्
प्रतिषिध्यास्तम्
प्रतिषेधिषीयास्थाम्
प्रत्यषेधिष्टम्
प्रत्यषेधिषाथाम्
प्रत्यषेधिष्यतम्
प्रत्यषेधिष्येथाम्
मध्यम  बहुवचनम्
प्रतिषेधथ
प्रतिषिध्यध्वे
प्रतिषिषिध
प्रतिषिषिधिध्वे
प्रतिषेधितास्थ
प्रतिषेधिताध्वे
प्रतिषेधिष्यथ
प्रतिषेधिष्यध्वे
प्रतिषेधत
प्रतिषिध्यध्वम्
प्रत्यषेधत
प्रत्यषिध्यध्वम्
प्रतिषेधेत
प्रतिषिध्येध्वम्
प्रतिषिध्यास्त
प्रतिषेधिषीध्वम्
प्रत्यषेधिष्ट
प्रत्यषेधिढ्वम्
प्रत्यषेधिष्यत
प्रत्यषेधिष्यध्वम्
उत्तम  एकवचनम्
प्रतिषेधामि
प्रतिषिध्ये
प्रतिषिषेध
प्रतिषिषिधे
प्रतिषेधितास्मि
प्रतिषेधिताहे
प्रतिषेधिष्यामि
प्रतिषेधिष्ये
प्रतिषेधानि
प्रतिषिध्यै
प्रत्यषेधम्
प्रत्यषिध्ये
प्रतिषेधेयम्
प्रतिषिध्येय
प्रतिषिध्यासम्
प्रतिषेधिषीय
प्रत्यषेधिषम्
प्रत्यषेधिषि
प्रत्यषेधिष्यम्
प्रत्यषेधिष्ये
उत्तम  द्विवचनम्
प्रतिषेधावः
प्रतिषिध्यावहे
प्रतिषिषिधिव
प्रतिषिषिधिवहे
प्रतिषेधितास्वः
प्रतिषेधितास्वहे
प्रतिषेधिष्यावः
प्रतिषेधिष्यावहे
प्रतिषेधाव
प्रतिषिध्यावहै
प्रत्यषेधाव
प्रत्यषिध्यावहि
प्रतिषेधेव
प्रतिषिध्येवहि
प्रतिषिध्यास्व
प्रतिषेधिषीवहि
प्रत्यषेधिष्व
प्रत्यषेधिष्वहि
प्रत्यषेधिष्याव
प्रत्यषेधिष्यावहि
उत्तम  बहुवचनम्
प्रतिषेधामः
प्रतिषिध्यामहे
प्रतिषिषिधिम
प्रतिषिषिधिमहे
प्रतिषेधितास्मः
प्रतिषेधितास्महे
प्रतिषेधिष्यामः
प्रतिषेधिष्यामहे
प्रतिषेधाम
प्रतिषिध्यामहै
प्रत्यषेधाम
प्रत्यषिध्यामहि
प्रतिषेधेम
प्रतिषिध्येमहि
प्रतिषिध्यास्म
प्रतिषेधिषीमहि
प्रत्यषेधिष्म
प्रत्यषेधिष्महि
प्रत्यषेधिष्याम
प्रत्यषेधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिषेधतात् / प्रतिषेधताद् / प्रतिषेधतु
प्रत्यषेधत् / प्रत्यषेधद्
प्रतिषेधेत् / प्रतिषेधेद्
प्रतिषिध्यात् / प्रतिषिध्याद्
प्रत्यषेधीत् / प्रत्यषेधीद्
प्रत्यषेधिष्यत् / प्रत्यषेधिष्यद्
प्रथमा  द्विवचनम्
प्रत्यषेधिष्यताम्
प्रत्यषेधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिषेधतात् / प्रतिषेधताद् / प्रतिषेध
मध्यम पुरुषः  द्विवचनम्
प्रत्यषेधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यषेधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यषेधिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यषेधिष्यामहि