प्रति + श्च्युत् - श्च्युतिँर् - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिश्च्योतति
प्रतिश्च्युत्यते
प्रतिचुश्च्योत
प्रतिचुश्च्युते
प्रतिश्च्योतिता
प्रतिश्च्योतिता
प्रतिश्च्योतिष्यति
प्रतिश्च्योतिष्यते
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योततु
प्रतिश्च्युत्यताम्
प्रत्यश्च्योतत् / प्रत्यश्च्योतद्
प्रत्यश्च्युत्यत
प्रतिश्च्योतेत् / प्रतिश्च्योतेद्
प्रतिश्च्युत्येत
प्रतिश्च्युत्यात् / प्रतिश्च्युत्याद्
प्रतिश्च्योतिषीष्ट
प्रत्यश्च्युतत् / प्रत्यश्च्युतद् / प्रत्यश्च्योतीत् / प्रत्यश्च्योतीद्
प्रत्यश्च्योति
प्रत्यश्च्योतिष्यत् / प्रत्यश्च्योतिष्यद्
प्रत्यश्च्योतिष्यत
प्रथम  द्विवचनम्
प्रतिश्च्योततः
प्रतिश्च्युत्येते
प्रतिचुश्च्युततुः
प्रतिचुश्च्युताते
प्रतिश्च्योतितारौ
प्रतिश्च्योतितारौ
प्रतिश्च्योतिष्यतः
प्रतिश्च्योतिष्येते
प्रतिश्च्योतताम्
प्रतिश्च्युत्येताम्
प्रत्यश्च्योतताम्
प्रत्यश्च्युत्येताम्
प्रतिश्च्योतेताम्
प्रतिश्च्युत्येयाताम्
प्रतिश्च्युत्यास्ताम्
प्रतिश्च्योतिषीयास्ताम्
प्रत्यश्च्युतताम् / प्रत्यश्च्योतिष्टाम्
प्रत्यश्च्योतिषाताम्
प्रत्यश्च्योतिष्यताम्
प्रत्यश्च्योतिष्येताम्
प्रथम  बहुवचनम्
प्रतिश्च्योतन्ति
प्रतिश्च्युत्यन्ते
प्रतिचुश्च्युतुः
प्रतिचुश्च्युतिरे
प्रतिश्च्योतितारः
प्रतिश्च्योतितारः
प्रतिश्च्योतिष्यन्ति
प्रतिश्च्योतिष्यन्ते
प्रतिश्च्योतन्तु
प्रतिश्च्युत्यन्ताम्
प्रत्यश्च्योतन्
प्रत्यश्च्युत्यन्त
प्रतिश्च्योतेयुः
प्रतिश्च्युत्येरन्
प्रतिश्च्युत्यासुः
प्रतिश्च्योतिषीरन्
प्रत्यश्च्युतन् / प्रत्यश्च्योतिषुः
प्रत्यश्च्योतिषत
प्रत्यश्च्योतिष्यन्
प्रत्यश्च्योतिष्यन्त
मध्यम  एकवचनम्
प्रतिश्च्योतसि
प्रतिश्च्युत्यसे
प्रतिचुश्च्योतिथ
प्रतिचुश्च्युतिषे
प्रतिश्च्योतितासि
प्रतिश्च्योतितासे
प्रतिश्च्योतिष्यसि
प्रतिश्च्योतिष्यसे
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योत
प्रतिश्च्युत्यस्व
प्रत्यश्च्योतः
प्रत्यश्च्युत्यथाः
प्रतिश्च्योतेः
प्रतिश्च्युत्येथाः
प्रतिश्च्युत्याः
प्रतिश्च्योतिषीष्ठाः
प्रत्यश्च्युतः / प्रत्यश्च्योतीः
प्रत्यश्च्योतिष्ठाः
प्रत्यश्च्योतिष्यः
प्रत्यश्च्योतिष्यथाः
मध्यम  द्विवचनम्
प्रतिश्च्योतथः
प्रतिश्च्युत्येथे
प्रतिचुश्च्युतथुः
प्रतिचुश्च्युताथे
प्रतिश्च्योतितास्थः
प्रतिश्च्योतितासाथे
प्रतिश्च्योतिष्यथः
प्रतिश्च्योतिष्येथे
प्रतिश्च्योततम्
प्रतिश्च्युत्येथाम्
प्रत्यश्च्योततम्
प्रत्यश्च्युत्येथाम्
प्रतिश्च्योतेतम्
प्रतिश्च्युत्येयाथाम्
प्रतिश्च्युत्यास्तम्
प्रतिश्च्योतिषीयास्थाम्
प्रत्यश्च्युततम् / प्रत्यश्च्योतिष्टम्
प्रत्यश्च्योतिषाथाम्
प्रत्यश्च्योतिष्यतम्
प्रत्यश्च्योतिष्येथाम्
मध्यम  बहुवचनम्
प्रतिश्च्योतथ
प्रतिश्च्युत्यध्वे
प्रतिचुश्च्युत
प्रतिचुश्च्युतिध्वे
प्रतिश्च्योतितास्थ
प्रतिश्च्योतिताध्वे
प्रतिश्च्योतिष्यथ
प्रतिश्च्योतिष्यध्वे
प्रतिश्च्योतत
प्रतिश्च्युत्यध्वम्
प्रत्यश्च्योतत
प्रत्यश्च्युत्यध्वम्
प्रतिश्च्योतेत
प्रतिश्च्युत्येध्वम्
प्रतिश्च्युत्यास्त
प्रतिश्च्योतिषीध्वम्
प्रत्यश्च्युतत / प्रत्यश्च्योतिष्ट
प्रत्यश्च्योतिढ्वम्
प्रत्यश्च्योतिष्यत
प्रत्यश्च्योतिष्यध्वम्
उत्तम  एकवचनम्
प्रतिश्च्योतामि
प्रतिश्च्युत्ये
प्रतिचुश्च्योत
प्रतिचुश्च्युते
प्रतिश्च्योतितास्मि
प्रतिश्च्योतिताहे
प्रतिश्च्योतिष्यामि
प्रतिश्च्योतिष्ये
प्रतिश्च्योतानि
प्रतिश्च्युत्यै
प्रत्यश्च्योतम्
प्रत्यश्च्युत्ये
प्रतिश्च्योतेयम्
प्रतिश्च्युत्येय
प्रतिश्च्युत्यासम्
प्रतिश्च्योतिषीय
प्रत्यश्च्युतम् / प्रत्यश्च्योतिषम्
प्रत्यश्च्योतिषि
प्रत्यश्च्योतिष्यम्
प्रत्यश्च्योतिष्ये
उत्तम  द्विवचनम्
प्रतिश्च्योतावः
प्रतिश्च्युत्यावहे
प्रतिचुश्च्युतिव
प्रतिचुश्च्युतिवहे
प्रतिश्च्योतितास्वः
प्रतिश्च्योतितास्वहे
प्रतिश्च्योतिष्यावः
प्रतिश्च्योतिष्यावहे
प्रतिश्च्योताव
प्रतिश्च्युत्यावहै
प्रत्यश्च्योताव
प्रत्यश्च्युत्यावहि
प्रतिश्च्योतेव
प्रतिश्च्युत्येवहि
प्रतिश्च्युत्यास्व
प्रतिश्च्योतिषीवहि
प्रत्यश्च्युताव / प्रत्यश्च्योतिष्व
प्रत्यश्च्योतिष्वहि
प्रत्यश्च्योतिष्याव
प्रत्यश्च्योतिष्यावहि
उत्तम  बहुवचनम्
प्रतिश्च्योतामः
प्रतिश्च्युत्यामहे
प्रतिचुश्च्युतिम
प्रतिचुश्च्युतिमहे
प्रतिश्च्योतितास्मः
प्रतिश्च्योतितास्महे
प्रतिश्च्योतिष्यामः
प्रतिश्च्योतिष्यामहे
प्रतिश्च्योताम
प्रतिश्च्युत्यामहै
प्रत्यश्च्योताम
प्रत्यश्च्युत्यामहि
प्रतिश्च्योतेम
प्रतिश्च्युत्येमहि
प्रतिश्च्युत्यास्म
प्रतिश्च्योतिषीमहि
प्रत्यश्च्युताम / प्रत्यश्च्योतिष्म
प्रत्यश्च्योतिष्महि
प्रत्यश्च्योतिष्याम
प्रत्यश्च्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योततु
प्रत्यश्च्योतत् / प्रत्यश्च्योतद्
प्रतिश्च्योतेत् / प्रतिश्च्योतेद्
प्रतिश्च्युत्यात् / प्रतिश्च्युत्याद्
प्रत्यश्च्युतत् / प्रत्यश्च्युतद् / प्रत्यश्च्योतीत् / प्रत्यश्च्योतीद्
प्रत्यश्च्योतिष्यत् / प्रत्यश्च्योतिष्यद्
प्रथमा  द्विवचनम्
प्रत्यश्च्युत्येताम्
प्रतिश्च्योतिषीयास्ताम्
प्रत्यश्च्युतताम् / प्रत्यश्च्योतिष्टाम्
प्रत्यश्च्योतिषाताम्
प्रत्यश्च्योतिष्यताम्
प्रत्यश्च्योतिष्येताम्
प्रथमा  बहुवचनम्
प्रतिश्च्योतिष्यन्ति
प्रतिश्च्योतिष्यन्ते
प्रतिश्च्युत्यन्ताम्
प्रत्यश्च्युतन् / प्रत्यश्च्योतिषुः
प्रत्यश्च्योतिष्यन्त
मध्यम पुरुषः  एकवचनम्
प्रतिश्च्योततात् / प्रतिश्च्योतताद् / प्रतिश्च्योत
प्रत्यश्च्युतः / प्रत्यश्च्योतीः
प्रत्यश्च्योतिष्यथाः
मध्यम पुरुषः  द्विवचनम्
प्रत्यश्च्युत्येथाम्
प्रतिश्च्योतिषीयास्थाम्
प्रत्यश्च्युततम् / प्रत्यश्च्योतिष्टम्
प्रत्यश्च्योतिषाथाम्
प्रत्यश्च्योतिष्यतम्
प्रत्यश्च्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रतिश्च्योतिष्यध्वे
प्रत्यश्च्युत्यध्वम्
प्रत्यश्च्युतत / प्रत्यश्च्योतिष्ट
प्रत्यश्च्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रत्यश्च्युतम् / प्रत्यश्च्योतिषम्
उत्तम पुरुषः  द्विवचनम्
प्रतिश्च्योतितास्वहे
प्रतिश्च्योतिष्यावहे
प्रत्यश्च्युत्यावहि
प्रत्यश्च्युताव / प्रत्यश्च्योतिष्व
प्रत्यश्च्योतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रतिश्च्योतितास्महे
प्रतिश्च्योतिष्यामहे
प्रत्यश्च्युत्यामहि
प्रत्यश्च्युताम / प्रत्यश्च्योतिष्म
प्रत्यश्च्योतिष्यामहि