प्रति + वङ्घ् - वघिँ - गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिवङ्घते
प्रतिवङ्घ्यते
प्रतिववङ्घे
प्रतिववङ्घे
प्रतिवङ्घिता
प्रतिवङ्घिता
प्रतिवङ्घिष्यते
प्रतिवङ्घिष्यते
प्रतिवङ्घताम्
प्रतिवङ्घ्यताम्
प्रत्यवङ्घत
प्रत्यवङ्घ्यत
प्रतिवङ्घेत
प्रतिवङ्घ्येत
प्रतिवङ्घिषीष्ट
प्रतिवङ्घिषीष्ट
प्रत्यवङ्घिष्ट
प्रत्यवङ्घि
प्रत्यवङ्घिष्यत
प्रत्यवङ्घिष्यत
प्रथम  द्विवचनम्
प्रतिवङ्घेते
प्रतिवङ्घ्येते
प्रतिववङ्घाते
प्रतिववङ्घाते
प्रतिवङ्घितारौ
प्रतिवङ्घितारौ
प्रतिवङ्घिष्येते
प्रतिवङ्घिष्येते
प्रतिवङ्घेताम्
प्रतिवङ्घ्येताम्
प्रत्यवङ्घेताम्
प्रत्यवङ्घ्येताम्
प्रतिवङ्घेयाताम्
प्रतिवङ्घ्येयाताम्
प्रतिवङ्घिषीयास्ताम्
प्रतिवङ्घिषीयास्ताम्
प्रत्यवङ्घिषाताम्
प्रत्यवङ्घिषाताम्
प्रत्यवङ्घिष्येताम्
प्रत्यवङ्घिष्येताम्
प्रथम  बहुवचनम्
प्रतिवङ्घन्ते
प्रतिवङ्घ्यन्ते
प्रतिववङ्घिरे
प्रतिववङ्घिरे
प्रतिवङ्घितारः
प्रतिवङ्घितारः
प्रतिवङ्घिष्यन्ते
प्रतिवङ्घिष्यन्ते
प्रतिवङ्घन्ताम्
प्रतिवङ्घ्यन्ताम्
प्रत्यवङ्घन्त
प्रत्यवङ्घ्यन्त
प्रतिवङ्घेरन्
प्रतिवङ्घ्येरन्
प्रतिवङ्घिषीरन्
प्रतिवङ्घिषीरन्
प्रत्यवङ्घिषत
प्रत्यवङ्घिषत
प्रत्यवङ्घिष्यन्त
प्रत्यवङ्घिष्यन्त
मध्यम  एकवचनम्
प्रतिवङ्घसे
प्रतिवङ्घ्यसे
प्रतिववङ्घिषे
प्रतिववङ्घिषे
प्रतिवङ्घितासे
प्रतिवङ्घितासे
प्रतिवङ्घिष्यसे
प्रतिवङ्घिष्यसे
प्रतिवङ्घस्व
प्रतिवङ्घ्यस्व
प्रत्यवङ्घथाः
प्रत्यवङ्घ्यथाः
प्रतिवङ्घेथाः
प्रतिवङ्घ्येथाः
प्रतिवङ्घिषीष्ठाः
प्रतिवङ्घिषीष्ठाः
प्रत्यवङ्घिष्ठाः
प्रत्यवङ्घिष्ठाः
प्रत्यवङ्घिष्यथाः
प्रत्यवङ्घिष्यथाः
मध्यम  द्विवचनम्
प्रतिवङ्घेथे
प्रतिवङ्घ्येथे
प्रतिववङ्घाथे
प्रतिववङ्घाथे
प्रतिवङ्घितासाथे
प्रतिवङ्घितासाथे
प्रतिवङ्घिष्येथे
प्रतिवङ्घिष्येथे
प्रतिवङ्घेथाम्
प्रतिवङ्घ्येथाम्
प्रत्यवङ्घेथाम्
प्रत्यवङ्घ्येथाम्
प्रतिवङ्घेयाथाम्
प्रतिवङ्घ्येयाथाम्
प्रतिवङ्घिषीयास्थाम्
प्रतिवङ्घिषीयास्थाम्
प्रत्यवङ्घिषाथाम्
प्रत्यवङ्घिषाथाम्
प्रत्यवङ्घिष्येथाम्
प्रत्यवङ्घिष्येथाम्
मध्यम  बहुवचनम्
प्रतिवङ्घध्वे
प्रतिवङ्घ्यध्वे
प्रतिववङ्घिध्वे
प्रतिववङ्घिध्वे
प्रतिवङ्घिताध्वे
प्रतिवङ्घिताध्वे
प्रतिवङ्घिष्यध्वे
प्रतिवङ्घिष्यध्वे
प्रतिवङ्घध्वम्
प्रतिवङ्घ्यध्वम्
प्रत्यवङ्घध्वम्
प्रत्यवङ्घ्यध्वम्
प्रतिवङ्घेध्वम्
प्रतिवङ्घ्येध्वम्
प्रतिवङ्घिषीध्वम्
प्रतिवङ्घिषीध्वम्
प्रत्यवङ्घिढ्वम्
प्रत्यवङ्घिढ्वम्
प्रत्यवङ्घिष्यध्वम्
प्रत्यवङ्घिष्यध्वम्
उत्तम  एकवचनम्
प्रतिवङ्घे
प्रतिवङ्घ्ये
प्रतिववङ्घे
प्रतिववङ्घे
प्रतिवङ्घिताहे
प्रतिवङ्घिताहे
प्रतिवङ्घिष्ये
प्रतिवङ्घिष्ये
प्रतिवङ्घै
प्रतिवङ्घ्यै
प्रत्यवङ्घे
प्रत्यवङ्घ्ये
प्रतिवङ्घेय
प्रतिवङ्घ्येय
प्रतिवङ्घिषीय
प्रतिवङ्घिषीय
प्रत्यवङ्घिषि
प्रत्यवङ्घिषि
प्रत्यवङ्घिष्ये
प्रत्यवङ्घिष्ये
उत्तम  द्विवचनम्
प्रतिवङ्घावहे
प्रतिवङ्घ्यावहे
प्रतिववङ्घिवहे
प्रतिववङ्घिवहे
प्रतिवङ्घितास्वहे
प्रतिवङ्घितास्वहे
प्रतिवङ्घिष्यावहे
प्रतिवङ्घिष्यावहे
प्रतिवङ्घावहै
प्रतिवङ्घ्यावहै
प्रत्यवङ्घावहि
प्रत्यवङ्घ्यावहि
प्रतिवङ्घेवहि
प्रतिवङ्घ्येवहि
प्रतिवङ्घिषीवहि
प्रतिवङ्घिषीवहि
प्रत्यवङ्घिष्वहि
प्रत्यवङ्घिष्वहि
प्रत्यवङ्घिष्यावहि
प्रत्यवङ्घिष्यावहि
उत्तम  बहुवचनम्
प्रतिवङ्घामहे
प्रतिवङ्घ्यामहे
प्रतिववङ्घिमहे
प्रतिववङ्घिमहे
प्रतिवङ्घितास्महे
प्रतिवङ्घितास्महे
प्रतिवङ्घिष्यामहे
प्रतिवङ्घिष्यामहे
प्रतिवङ्घामहै
प्रतिवङ्घ्यामहै
प्रत्यवङ्घामहि
प्रत्यवङ्घ्यामहि
प्रतिवङ्घेमहि
प्रतिवङ्घ्येमहि
प्रतिवङ्घिषीमहि
प्रतिवङ्घिषीमहि
प्रत्यवङ्घिष्महि
प्रत्यवङ्घिष्महि
प्रत्यवङ्घिष्यामहि
प्रत्यवङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्यवङ्घ्येताम्
प्रत्यवङ्घिष्येताम्
प्रत्यवङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रत्यवङ्घ्येथाम्
प्रत्यवङ्घिष्येथाम्
प्रत्यवङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यवङ्घ्यध्वम्
प्रत्यवङ्घिष्यध्वम्
प्रत्यवङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यवङ्घिष्यावहि
प्रत्यवङ्घिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यवङ्घिष्यामहि
प्रत्यवङ्घिष्यामहि