प्रति + वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिवखति
प्रतिवख्यते
प्रतिववाख
प्रतिववखे
प्रतिवखिता
प्रतिवखिता
प्रतिवखिष्यति
प्रतिवखिष्यते
प्रतिवखतात् / प्रतिवखताद् / प्रतिवखतु
प्रतिवख्यताम्
प्रत्यवखत् / प्रत्यवखद्
प्रत्यवख्यत
प्रतिवखेत् / प्रतिवखेद्
प्रतिवख्येत
प्रतिवख्यात् / प्रतिवख्याद्
प्रतिवखिषीष्ट
प्रत्यवाखीत् / प्रत्यवाखीद् / प्रत्यवखीत् / प्रत्यवखीद्
प्रत्यवाखि
प्रत्यवखिष्यत् / प्रत्यवखिष्यद्
प्रत्यवखिष्यत
प्रथम  द्विवचनम्
प्रतिवखतः
प्रतिवख्येते
प्रतिववखतुः
प्रतिववखाते
प्रतिवखितारौ
प्रतिवखितारौ
प्रतिवखिष्यतः
प्रतिवखिष्येते
प्रतिवखताम्
प्रतिवख्येताम्
प्रत्यवखताम्
प्रत्यवख्येताम्
प्रतिवखेताम्
प्रतिवख्येयाताम्
प्रतिवख्यास्ताम्
प्रतिवखिषीयास्ताम्
प्रत्यवाखिष्टाम् / प्रत्यवखिष्टाम्
प्रत्यवखिषाताम्
प्रत्यवखिष्यताम्
प्रत्यवखिष्येताम्
प्रथम  बहुवचनम्
प्रतिवखन्ति
प्रतिवख्यन्ते
प्रतिववखुः
प्रतिववखिरे
प्रतिवखितारः
प्रतिवखितारः
प्रतिवखिष्यन्ति
प्रतिवखिष्यन्ते
प्रतिवखन्तु
प्रतिवख्यन्ताम्
प्रत्यवखन्
प्रत्यवख्यन्त
प्रतिवखेयुः
प्रतिवख्येरन्
प्रतिवख्यासुः
प्रतिवखिषीरन्
प्रत्यवाखिषुः / प्रत्यवखिषुः
प्रत्यवखिषत
प्रत्यवखिष्यन्
प्रत्यवखिष्यन्त
मध्यम  एकवचनम्
प्रतिवखसि
प्रतिवख्यसे
प्रतिववखिथ
प्रतिववखिषे
प्रतिवखितासि
प्रतिवखितासे
प्रतिवखिष्यसि
प्रतिवखिष्यसे
प्रतिवखतात् / प्रतिवखताद् / प्रतिवख
प्रतिवख्यस्व
प्रत्यवखः
प्रत्यवख्यथाः
प्रतिवखेः
प्रतिवख्येथाः
प्रतिवख्याः
प्रतिवखिषीष्ठाः
प्रत्यवाखीः / प्रत्यवखीः
प्रत्यवखिष्ठाः
प्रत्यवखिष्यः
प्रत्यवखिष्यथाः
मध्यम  द्विवचनम्
प्रतिवखथः
प्रतिवख्येथे
प्रतिववखथुः
प्रतिववखाथे
प्रतिवखितास्थः
प्रतिवखितासाथे
प्रतिवखिष्यथः
प्रतिवखिष्येथे
प्रतिवखतम्
प्रतिवख्येथाम्
प्रत्यवखतम्
प्रत्यवख्येथाम्
प्रतिवखेतम्
प्रतिवख्येयाथाम्
प्रतिवख्यास्तम्
प्रतिवखिषीयास्थाम्
प्रत्यवाखिष्टम् / प्रत्यवखिष्टम्
प्रत्यवखिषाथाम्
प्रत्यवखिष्यतम्
प्रत्यवखिष्येथाम्
मध्यम  बहुवचनम्
प्रतिवखथ
प्रतिवख्यध्वे
प्रतिववख
प्रतिववखिध्वे
प्रतिवखितास्थ
प्रतिवखिताध्वे
प्रतिवखिष्यथ
प्रतिवखिष्यध्वे
प्रतिवखत
प्रतिवख्यध्वम्
प्रत्यवखत
प्रत्यवख्यध्वम्
प्रतिवखेत
प्रतिवख्येध्वम्
प्रतिवख्यास्त
प्रतिवखिषीध्वम्
प्रत्यवाखिष्ट / प्रत्यवखिष्ट
प्रत्यवखिढ्वम्
प्रत्यवखिष्यत
प्रत्यवखिष्यध्वम्
उत्तम  एकवचनम्
प्रतिवखामि
प्रतिवख्ये
प्रतिववख / प्रतिववाख
प्रतिववखे
प्रतिवखितास्मि
प्रतिवखिताहे
प्रतिवखिष्यामि
प्रतिवखिष्ये
प्रतिवखानि
प्रतिवख्यै
प्रत्यवखम्
प्रत्यवख्ये
प्रतिवखेयम्
प्रतिवख्येय
प्रतिवख्यासम्
प्रतिवखिषीय
प्रत्यवाखिषम् / प्रत्यवखिषम्
प्रत्यवखिषि
प्रत्यवखिष्यम्
प्रत्यवखिष्ये
उत्तम  द्विवचनम्
प्रतिवखावः
प्रतिवख्यावहे
प्रतिववखिव
प्रतिववखिवहे
प्रतिवखितास्वः
प्रतिवखितास्वहे
प्रतिवखिष्यावः
प्रतिवखिष्यावहे
प्रतिवखाव
प्रतिवख्यावहै
प्रत्यवखाव
प्रत्यवख्यावहि
प्रतिवखेव
प्रतिवख्येवहि
प्रतिवख्यास्व
प्रतिवखिषीवहि
प्रत्यवाखिष्व / प्रत्यवखिष्व
प्रत्यवखिष्वहि
प्रत्यवखिष्याव
प्रत्यवखिष्यावहि
उत्तम  बहुवचनम्
प्रतिवखामः
प्रतिवख्यामहे
प्रतिववखिम
प्रतिववखिमहे
प्रतिवखितास्मः
प्रतिवखितास्महे
प्रतिवखिष्यामः
प्रतिवखिष्यामहे
प्रतिवखाम
प्रतिवख्यामहै
प्रत्यवखाम
प्रत्यवख्यामहि
प्रतिवखेम
प्रतिवख्येमहि
प्रतिवख्यास्म
प्रतिवखिषीमहि
प्रत्यवाखिष्म / प्रत्यवखिष्म
प्रत्यवखिष्महि
प्रत्यवखिष्याम
प्रत्यवखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिवखतात् / प्रतिवखताद् / प्रतिवखतु
प्रत्यवखत् / प्रत्यवखद्
प्रतिवखेत् / प्रतिवखेद्
प्रतिवख्यात् / प्रतिवख्याद्
प्रत्यवाखीत् / प्रत्यवाखीद् / प्रत्यवखीत् / प्रत्यवखीद्
प्रत्यवखिष्यत् / प्रत्यवखिष्यद्
प्रथमा  द्विवचनम्
प्रत्यवाखिष्टाम् / प्रत्यवखिष्टाम्
प्रत्यवखिष्येताम्
प्रथमा  बहुवचनम्
प्रत्यवाखिषुः / प्रत्यवखिषुः
मध्यम पुरुषः  एकवचनम्
प्रतिवखतात् / प्रतिवखताद् / प्रतिवख
प्रत्यवाखीः / प्रत्यवखीः
मध्यम पुरुषः  द्विवचनम्
प्रत्यवाखिष्टम् / प्रत्यवखिष्टम्
प्रत्यवखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यवाखिष्ट / प्रत्यवखिष्ट
प्रत्यवखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रतिववख / प्रतिववाख
प्रत्यवाखिषम् / प्रत्यवखिषम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यवाखिष्व / प्रत्यवखिष्व
उत्तम पुरुषः  बहुवचनम्
प्रत्यवाखिष्म / प्रत्यवखिष्म