प्रति + मङ्ख् - मखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिमङ्खति
प्रतिमङ्ख्यते
प्रतिममङ्ख
प्रतिममङ्खे
प्रतिमङ्खिता
प्रतिमङ्खिता
प्रतिमङ्खिष्यति
प्रतिमङ्खिष्यते
प्रतिमङ्खतात् / प्रतिमङ्खताद् / प्रतिमङ्खतु
प्रतिमङ्ख्यताम्
प्रत्यमङ्खत् / प्रत्यमङ्खद्
प्रत्यमङ्ख्यत
प्रतिमङ्खेत् / प्रतिमङ्खेद्
प्रतिमङ्ख्येत
प्रतिमङ्ख्यात् / प्रतिमङ्ख्याद्
प्रतिमङ्खिषीष्ट
प्रत्यमङ्खीत् / प्रत्यमङ्खीद्
प्रत्यमङ्खि
प्रत्यमङ्खिष्यत् / प्रत्यमङ्खिष्यद्
प्रत्यमङ्खिष्यत
प्रथम  द्विवचनम्
प्रतिमङ्खतः
प्रतिमङ्ख्येते
प्रतिममङ्खतुः
प्रतिममङ्खाते
प्रतिमङ्खितारौ
प्रतिमङ्खितारौ
प्रतिमङ्खिष्यतः
प्रतिमङ्खिष्येते
प्रतिमङ्खताम्
प्रतिमङ्ख्येताम्
प्रत्यमङ्खताम्
प्रत्यमङ्ख्येताम्
प्रतिमङ्खेताम्
प्रतिमङ्ख्येयाताम्
प्रतिमङ्ख्यास्ताम्
प्रतिमङ्खिषीयास्ताम्
प्रत्यमङ्खिष्टाम्
प्रत्यमङ्खिषाताम्
प्रत्यमङ्खिष्यताम्
प्रत्यमङ्खिष्येताम्
प्रथम  बहुवचनम्
प्रतिमङ्खन्ति
प्रतिमङ्ख्यन्ते
प्रतिममङ्खुः
प्रतिममङ्खिरे
प्रतिमङ्खितारः
प्रतिमङ्खितारः
प्रतिमङ्खिष्यन्ति
प्रतिमङ्खिष्यन्ते
प्रतिमङ्खन्तु
प्रतिमङ्ख्यन्ताम्
प्रत्यमङ्खन्
प्रत्यमङ्ख्यन्त
प्रतिमङ्खेयुः
प्रतिमङ्ख्येरन्
प्रतिमङ्ख्यासुः
प्रतिमङ्खिषीरन्
प्रत्यमङ्खिषुः
प्रत्यमङ्खिषत
प्रत्यमङ्खिष्यन्
प्रत्यमङ्खिष्यन्त
मध्यम  एकवचनम्
प्रतिमङ्खसि
प्रतिमङ्ख्यसे
प्रतिममङ्खिथ
प्रतिममङ्खिषे
प्रतिमङ्खितासि
प्रतिमङ्खितासे
प्रतिमङ्खिष्यसि
प्रतिमङ्खिष्यसे
प्रतिमङ्खतात् / प्रतिमङ्खताद् / प्रतिमङ्ख
प्रतिमङ्ख्यस्व
प्रत्यमङ्खः
प्रत्यमङ्ख्यथाः
प्रतिमङ्खेः
प्रतिमङ्ख्येथाः
प्रतिमङ्ख्याः
प्रतिमङ्खिषीष्ठाः
प्रत्यमङ्खीः
प्रत्यमङ्खिष्ठाः
प्रत्यमङ्खिष्यः
प्रत्यमङ्खिष्यथाः
मध्यम  द्विवचनम्
प्रतिमङ्खथः
प्रतिमङ्ख्येथे
प्रतिममङ्खथुः
प्रतिममङ्खाथे
प्रतिमङ्खितास्थः
प्रतिमङ्खितासाथे
प्रतिमङ्खिष्यथः
प्रतिमङ्खिष्येथे
प्रतिमङ्खतम्
प्रतिमङ्ख्येथाम्
प्रत्यमङ्खतम्
प्रत्यमङ्ख्येथाम्
प्रतिमङ्खेतम्
प्रतिमङ्ख्येयाथाम्
प्रतिमङ्ख्यास्तम्
प्रतिमङ्खिषीयास्थाम्
प्रत्यमङ्खिष्टम्
प्रत्यमङ्खिषाथाम्
प्रत्यमङ्खिष्यतम्
प्रत्यमङ्खिष्येथाम्
मध्यम  बहुवचनम्
प्रतिमङ्खथ
प्रतिमङ्ख्यध्वे
प्रतिममङ्ख
प्रतिममङ्खिध्वे
प्रतिमङ्खितास्थ
प्रतिमङ्खिताध्वे
प्रतिमङ्खिष्यथ
प्रतिमङ्खिष्यध्वे
प्रतिमङ्खत
प्रतिमङ्ख्यध्वम्
प्रत्यमङ्खत
प्रत्यमङ्ख्यध्वम्
प्रतिमङ्खेत
प्रतिमङ्ख्येध्वम्
प्रतिमङ्ख्यास्त
प्रतिमङ्खिषीध्वम्
प्रत्यमङ्खिष्ट
प्रत्यमङ्खिढ्वम्
प्रत्यमङ्खिष्यत
प्रत्यमङ्खिष्यध्वम्
उत्तम  एकवचनम्
प्रतिमङ्खामि
प्रतिमङ्ख्ये
प्रतिममङ्ख
प्रतिममङ्खे
प्रतिमङ्खितास्मि
प्रतिमङ्खिताहे
प्रतिमङ्खिष्यामि
प्रतिमङ्खिष्ये
प्रतिमङ्खानि
प्रतिमङ्ख्यै
प्रत्यमङ्खम्
प्रत्यमङ्ख्ये
प्रतिमङ्खेयम्
प्रतिमङ्ख्येय
प्रतिमङ्ख्यासम्
प्रतिमङ्खिषीय
प्रत्यमङ्खिषम्
प्रत्यमङ्खिषि
प्रत्यमङ्खिष्यम्
प्रत्यमङ्खिष्ये
उत्तम  द्विवचनम्
प्रतिमङ्खावः
प्रतिमङ्ख्यावहे
प्रतिममङ्खिव
प्रतिममङ्खिवहे
प्रतिमङ्खितास्वः
प्रतिमङ्खितास्वहे
प्रतिमङ्खिष्यावः
प्रतिमङ्खिष्यावहे
प्रतिमङ्खाव
प्रतिमङ्ख्यावहै
प्रत्यमङ्खाव
प्रत्यमङ्ख्यावहि
प्रतिमङ्खेव
प्रतिमङ्ख्येवहि
प्रतिमङ्ख्यास्व
प्रतिमङ्खिषीवहि
प्रत्यमङ्खिष्व
प्रत्यमङ्खिष्वहि
प्रत्यमङ्खिष्याव
प्रत्यमङ्खिष्यावहि
उत्तम  बहुवचनम्
प्रतिमङ्खामः
प्रतिमङ्ख्यामहे
प्रतिममङ्खिम
प्रतिममङ्खिमहे
प्रतिमङ्खितास्मः
प्रतिमङ्खितास्महे
प्रतिमङ्खिष्यामः
प्रतिमङ्खिष्यामहे
प्रतिमङ्खाम
प्रतिमङ्ख्यामहै
प्रत्यमङ्खाम
प्रत्यमङ्ख्यामहि
प्रतिमङ्खेम
प्रतिमङ्ख्येमहि
प्रतिमङ्ख्यास्म
प्रतिमङ्खिषीमहि
प्रत्यमङ्खिष्म
प्रत्यमङ्खिष्महि
प्रत्यमङ्खिष्याम
प्रत्यमङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिमङ्खतात् / प्रतिमङ्खताद् / प्रतिमङ्खतु
प्रत्यमङ्खत् / प्रत्यमङ्खद्
प्रतिमङ्खेत् / प्रतिमङ्खेद्
प्रतिमङ्ख्यात् / प्रतिमङ्ख्याद्
प्रत्यमङ्खीत् / प्रत्यमङ्खीद्
प्रत्यमङ्खिष्यत् / प्रत्यमङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रत्यमङ्ख्येताम्
प्रत्यमङ्खिष्यताम्
प्रत्यमङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिमङ्खतात् / प्रतिमङ्खताद् / प्रतिमङ्ख
मध्यम पुरुषः  द्विवचनम्
प्रत्यमङ्ख्येथाम्
प्रत्यमङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यमङ्ख्यध्वम्
प्रत्यमङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यमङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यमङ्खिष्यामहि