प्रति + बुक्क् - बुक्कँ - भषणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिबुक्कति
प्रतिबुक्क्यते
प्रतिबुबुक्क
प्रतिबुबुक्के
प्रतिबुक्किता
प्रतिबुक्किता
प्रतिबुक्किष्यति
प्रतिबुक्किष्यते
प्रतिबुक्कतात् / प्रतिबुक्कताद् / प्रतिबुक्कतु
प्रतिबुक्क्यताम्
प्रत्यबुक्कत् / प्रत्यबुक्कद्
प्रत्यबुक्क्यत
प्रतिबुक्केत् / प्रतिबुक्केद्
प्रतिबुक्क्येत
प्रतिबुक्क्यात् / प्रतिबुक्क्याद्
प्रतिबुक्किषीष्ट
प्रत्यबुक्कीत् / प्रत्यबुक्कीद्
प्रत्यबुक्कि
प्रत्यबुक्किष्यत् / प्रत्यबुक्किष्यद्
प्रत्यबुक्किष्यत
प्रथम  द्विवचनम्
प्रतिबुक्कतः
प्रतिबुक्क्येते
प्रतिबुबुक्कतुः
प्रतिबुबुक्काते
प्रतिबुक्कितारौ
प्रतिबुक्कितारौ
प्रतिबुक्किष्यतः
प्रतिबुक्किष्येते
प्रतिबुक्कताम्
प्रतिबुक्क्येताम्
प्रत्यबुक्कताम्
प्रत्यबुक्क्येताम्
प्रतिबुक्केताम्
प्रतिबुक्क्येयाताम्
प्रतिबुक्क्यास्ताम्
प्रतिबुक्किषीयास्ताम्
प्रत्यबुक्किष्टाम्
प्रत्यबुक्किषाताम्
प्रत्यबुक्किष्यताम्
प्रत्यबुक्किष्येताम्
प्रथम  बहुवचनम्
प्रतिबुक्कन्ति
प्रतिबुक्क्यन्ते
प्रतिबुबुक्कुः
प्रतिबुबुक्किरे
प्रतिबुक्कितारः
प्रतिबुक्कितारः
प्रतिबुक्किष्यन्ति
प्रतिबुक्किष्यन्ते
प्रतिबुक्कन्तु
प्रतिबुक्क्यन्ताम्
प्रत्यबुक्कन्
प्रत्यबुक्क्यन्त
प्रतिबुक्केयुः
प्रतिबुक्क्येरन्
प्रतिबुक्क्यासुः
प्रतिबुक्किषीरन्
प्रत्यबुक्किषुः
प्रत्यबुक्किषत
प्रत्यबुक्किष्यन्
प्रत्यबुक्किष्यन्त
मध्यम  एकवचनम्
प्रतिबुक्कसि
प्रतिबुक्क्यसे
प्रतिबुबुक्किथ
प्रतिबुबुक्किषे
प्रतिबुक्कितासि
प्रतिबुक्कितासे
प्रतिबुक्किष्यसि
प्रतिबुक्किष्यसे
प्रतिबुक्कतात् / प्रतिबुक्कताद् / प्रतिबुक्क
प्रतिबुक्क्यस्व
प्रत्यबुक्कः
प्रत्यबुक्क्यथाः
प्रतिबुक्केः
प्रतिबुक्क्येथाः
प्रतिबुक्क्याः
प्रतिबुक्किषीष्ठाः
प्रत्यबुक्कीः
प्रत्यबुक्किष्ठाः
प्रत्यबुक्किष्यः
प्रत्यबुक्किष्यथाः
मध्यम  द्विवचनम्
प्रतिबुक्कथः
प्रतिबुक्क्येथे
प्रतिबुबुक्कथुः
प्रतिबुबुक्काथे
प्रतिबुक्कितास्थः
प्रतिबुक्कितासाथे
प्रतिबुक्किष्यथः
प्रतिबुक्किष्येथे
प्रतिबुक्कतम्
प्रतिबुक्क्येथाम्
प्रत्यबुक्कतम्
प्रत्यबुक्क्येथाम्
प्रतिबुक्केतम्
प्रतिबुक्क्येयाथाम्
प्रतिबुक्क्यास्तम्
प्रतिबुक्किषीयास्थाम्
प्रत्यबुक्किष्टम्
प्रत्यबुक्किषाथाम्
प्रत्यबुक्किष्यतम्
प्रत्यबुक्किष्येथाम्
मध्यम  बहुवचनम्
प्रतिबुक्कथ
प्रतिबुक्क्यध्वे
प्रतिबुबुक्क
प्रतिबुबुक्किध्वे
प्रतिबुक्कितास्थ
प्रतिबुक्किताध्वे
प्रतिबुक्किष्यथ
प्रतिबुक्किष्यध्वे
प्रतिबुक्कत
प्रतिबुक्क्यध्वम्
प्रत्यबुक्कत
प्रत्यबुक्क्यध्वम्
प्रतिबुक्केत
प्रतिबुक्क्येध्वम्
प्रतिबुक्क्यास्त
प्रतिबुक्किषीध्वम्
प्रत्यबुक्किष्ट
प्रत्यबुक्किढ्वम्
प्रत्यबुक्किष्यत
प्रत्यबुक्किष्यध्वम्
उत्तम  एकवचनम्
प्रतिबुक्कामि
प्रतिबुक्क्ये
प्रतिबुबुक्क
प्रतिबुबुक्के
प्रतिबुक्कितास्मि
प्रतिबुक्किताहे
प्रतिबुक्किष्यामि
प्रतिबुक्किष्ये
प्रतिबुक्कानि
प्रतिबुक्क्यै
प्रत्यबुक्कम्
प्रत्यबुक्क्ये
प्रतिबुक्केयम्
प्रतिबुक्क्येय
प्रतिबुक्क्यासम्
प्रतिबुक्किषीय
प्रत्यबुक्किषम्
प्रत्यबुक्किषि
प्रत्यबुक्किष्यम्
प्रत्यबुक्किष्ये
उत्तम  द्विवचनम्
प्रतिबुक्कावः
प्रतिबुक्क्यावहे
प्रतिबुबुक्किव
प्रतिबुबुक्किवहे
प्रतिबुक्कितास्वः
प्रतिबुक्कितास्वहे
प्रतिबुक्किष्यावः
प्रतिबुक्किष्यावहे
प्रतिबुक्काव
प्रतिबुक्क्यावहै
प्रत्यबुक्काव
प्रत्यबुक्क्यावहि
प्रतिबुक्केव
प्रतिबुक्क्येवहि
प्रतिबुक्क्यास्व
प्रतिबुक्किषीवहि
प्रत्यबुक्किष्व
प्रत्यबुक्किष्वहि
प्रत्यबुक्किष्याव
प्रत्यबुक्किष्यावहि
उत्तम  बहुवचनम्
प्रतिबुक्कामः
प्रतिबुक्क्यामहे
प्रतिबुबुक्किम
प्रतिबुबुक्किमहे
प्रतिबुक्कितास्मः
प्रतिबुक्कितास्महे
प्रतिबुक्किष्यामः
प्रतिबुक्किष्यामहे
प्रतिबुक्काम
प्रतिबुक्क्यामहै
प्रत्यबुक्काम
प्रत्यबुक्क्यामहि
प्रतिबुक्केम
प्रतिबुक्क्येमहि
प्रतिबुक्क्यास्म
प्रतिबुक्किषीमहि
प्रत्यबुक्किष्म
प्रत्यबुक्किष्महि
प्रत्यबुक्किष्याम
प्रत्यबुक्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिबुक्कतात् / प्रतिबुक्कताद् / प्रतिबुक्कतु
प्रत्यबुक्कत् / प्रत्यबुक्कद्
प्रतिबुक्केत् / प्रतिबुक्केद्
प्रतिबुक्क्यात् / प्रतिबुक्क्याद्
प्रत्यबुक्कीत् / प्रत्यबुक्कीद्
प्रत्यबुक्किष्यत् / प्रत्यबुक्किष्यद्
प्रथमा  द्विवचनम्
प्रत्यबुक्क्येताम्
प्रत्यबुक्किष्यताम्
प्रत्यबुक्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिबुक्कतात् / प्रतिबुक्कताद् / प्रतिबुक्क
मध्यम पुरुषः  द्विवचनम्
प्रत्यबुक्क्येथाम्
प्रत्यबुक्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यबुक्क्यध्वम्
प्रत्यबुक्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यबुक्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यबुक्किष्यामहि