प्रति + नाध् - नाधृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिनाधते
प्रतिनाध्यते
प्रतिननाधे
प्रतिननाधे
प्रतिनाधिता
प्रतिनाधिता
प्रतिनाधिष्यते
प्रतिनाधिष्यते
प्रतिनाधताम्
प्रतिनाध्यताम्
प्रत्यनाधत
प्रत्यनाध्यत
प्रतिनाधेत
प्रतिनाध्येत
प्रतिनाधिषीष्ट
प्रतिनाधिषीष्ट
प्रत्यनाधिष्ट
प्रत्यनाधि
प्रत्यनाधिष्यत
प्रत्यनाधिष्यत
प्रथम  द्विवचनम्
प्रतिनाधेते
प्रतिनाध्येते
प्रतिननाधाते
प्रतिननाधाते
प्रतिनाधितारौ
प्रतिनाधितारौ
प्रतिनाधिष्येते
प्रतिनाधिष्येते
प्रतिनाधेताम्
प्रतिनाध्येताम्
प्रत्यनाधेताम्
प्रत्यनाध्येताम्
प्रतिनाधेयाताम्
प्रतिनाध्येयाताम्
प्रतिनाधिषीयास्ताम्
प्रतिनाधिषीयास्ताम्
प्रत्यनाधिषाताम्
प्रत्यनाधिषाताम्
प्रत्यनाधिष्येताम्
प्रत्यनाधिष्येताम्
प्रथम  बहुवचनम्
प्रतिनाधन्ते
प्रतिनाध्यन्ते
प्रतिननाधिरे
प्रतिननाधिरे
प्रतिनाधितारः
प्रतिनाधितारः
प्रतिनाधिष्यन्ते
प्रतिनाधिष्यन्ते
प्रतिनाधन्ताम्
प्रतिनाध्यन्ताम्
प्रत्यनाधन्त
प्रत्यनाध्यन्त
प्रतिनाधेरन्
प्रतिनाध्येरन्
प्रतिनाधिषीरन्
प्रतिनाधिषीरन्
प्रत्यनाधिषत
प्रत्यनाधिषत
प्रत्यनाधिष्यन्त
प्रत्यनाधिष्यन्त
मध्यम  एकवचनम्
प्रतिनाधसे
प्रतिनाध्यसे
प्रतिननाधिषे
प्रतिननाधिषे
प्रतिनाधितासे
प्रतिनाधितासे
प्रतिनाधिष्यसे
प्रतिनाधिष्यसे
प्रतिनाधस्व
प्रतिनाध्यस्व
प्रत्यनाधथाः
प्रत्यनाध्यथाः
प्रतिनाधेथाः
प्रतिनाध्येथाः
प्रतिनाधिषीष्ठाः
प्रतिनाधिषीष्ठाः
प्रत्यनाधिष्ठाः
प्रत्यनाधिष्ठाः
प्रत्यनाधिष्यथाः
प्रत्यनाधिष्यथाः
मध्यम  द्विवचनम्
प्रतिनाधेथे
प्रतिनाध्येथे
प्रतिननाधाथे
प्रतिननाधाथे
प्रतिनाधितासाथे
प्रतिनाधितासाथे
प्रतिनाधिष्येथे
प्रतिनाधिष्येथे
प्रतिनाधेथाम्
प्रतिनाध्येथाम्
प्रत्यनाधेथाम्
प्रत्यनाध्येथाम्
प्रतिनाधेयाथाम्
प्रतिनाध्येयाथाम्
प्रतिनाधिषीयास्थाम्
प्रतिनाधिषीयास्थाम्
प्रत्यनाधिषाथाम्
प्रत्यनाधिषाथाम्
प्रत्यनाधिष्येथाम्
प्रत्यनाधिष्येथाम्
मध्यम  बहुवचनम्
प्रतिनाधध्वे
प्रतिनाध्यध्वे
प्रतिननाधिध्वे
प्रतिननाधिध्वे
प्रतिनाधिताध्वे
प्रतिनाधिताध्वे
प्रतिनाधिष्यध्वे
प्रतिनाधिष्यध्वे
प्रतिनाधध्वम्
प्रतिनाध्यध्वम्
प्रत्यनाधध्वम्
प्रत्यनाध्यध्वम्
प्रतिनाधेध्वम्
प्रतिनाध्येध्वम्
प्रतिनाधिषीध्वम्
प्रतिनाधिषीध्वम्
प्रत्यनाधिढ्वम्
प्रत्यनाधिढ्वम्
प्रत्यनाधिष्यध्वम्
प्रत्यनाधिष्यध्वम्
उत्तम  एकवचनम्
प्रतिनाधे
प्रतिनाध्ये
प्रतिननाधे
प्रतिननाधे
प्रतिनाधिताहे
प्रतिनाधिताहे
प्रतिनाधिष्ये
प्रतिनाधिष्ये
प्रतिनाधै
प्रतिनाध्यै
प्रत्यनाधे
प्रत्यनाध्ये
प्रतिनाधेय
प्रतिनाध्येय
प्रतिनाधिषीय
प्रतिनाधिषीय
प्रत्यनाधिषि
प्रत्यनाधिषि
प्रत्यनाधिष्ये
प्रत्यनाधिष्ये
उत्तम  द्विवचनम्
प्रतिनाधावहे
प्रतिनाध्यावहे
प्रतिननाधिवहे
प्रतिननाधिवहे
प्रतिनाधितास्वहे
प्रतिनाधितास्वहे
प्रतिनाधिष्यावहे
प्रतिनाधिष्यावहे
प्रतिनाधावहै
प्रतिनाध्यावहै
प्रत्यनाधावहि
प्रत्यनाध्यावहि
प्रतिनाधेवहि
प्रतिनाध्येवहि
प्रतिनाधिषीवहि
प्रतिनाधिषीवहि
प्रत्यनाधिष्वहि
प्रत्यनाधिष्वहि
प्रत्यनाधिष्यावहि
प्रत्यनाधिष्यावहि
उत्तम  बहुवचनम्
प्रतिनाधामहे
प्रतिनाध्यामहे
प्रतिननाधिमहे
प्रतिननाधिमहे
प्रतिनाधितास्महे
प्रतिनाधितास्महे
प्रतिनाधिष्यामहे
प्रतिनाधिष्यामहे
प्रतिनाधामहै
प्रतिनाध्यामहै
प्रत्यनाधामहि
प्रत्यनाध्यामहि
प्रतिनाधेमहि
प्रतिनाध्येमहि
प्रतिनाधिषीमहि
प्रतिनाधिषीमहि
प्रत्यनाधिष्महि
प्रत्यनाधिष्महि
प्रत्यनाधिष्यामहि
प्रत्यनाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्यनाधिष्येताम्
प्रत्यनाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रत्यनाधिष्येथाम्
प्रत्यनाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यनाधिष्यध्वम्
प्रत्यनाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यनाधिष्यावहि
प्रत्यनाधिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यनाधिष्यामहि
प्रत्यनाधिष्यामहि