प्रति + दद् - ददँ - दाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिददते
प्रतिदद्यते
प्रतिदददे
प्रतिदददे
प्रतिददिता
प्रतिददिता
प्रतिददिष्यते
प्रतिददिष्यते
प्रतिददताम्
प्रतिदद्यताम्
प्रत्यददत
प्रत्यदद्यत
प्रतिददेत
प्रतिदद्येत
प्रतिददिषीष्ट
प्रतिददिषीष्ट
प्रत्यददिष्ट
प्रत्यदादि
प्रत्यददिष्यत
प्रत्यददिष्यत
प्रथम  द्विवचनम्
प्रतिददेते
प्रतिदद्येते
प्रतिदददाते
प्रतिदददाते
प्रतिददितारौ
प्रतिददितारौ
प्रतिददिष्येते
प्रतिददिष्येते
प्रतिददेताम्
प्रतिदद्येताम्
प्रत्यददेताम्
प्रत्यदद्येताम्
प्रतिददेयाताम्
प्रतिदद्येयाताम्
प्रतिददिषीयास्ताम्
प्रतिददिषीयास्ताम्
प्रत्यददिषाताम्
प्रत्यददिषाताम्
प्रत्यददिष्येताम्
प्रत्यददिष्येताम्
प्रथम  बहुवचनम्
प्रतिददन्ते
प्रतिदद्यन्ते
प्रतिदददिरे
प्रतिदददिरे
प्रतिददितारः
प्रतिददितारः
प्रतिददिष्यन्ते
प्रतिददिष्यन्ते
प्रतिददन्ताम्
प्रतिदद्यन्ताम्
प्रत्यददन्त
प्रत्यदद्यन्त
प्रतिददेरन्
प्रतिदद्येरन्
प्रतिददिषीरन्
प्रतिददिषीरन्
प्रत्यददिषत
प्रत्यददिषत
प्रत्यददिष्यन्त
प्रत्यददिष्यन्त
मध्यम  एकवचनम्
प्रतिददसे
प्रतिदद्यसे
प्रतिदददिषे
प्रतिदददिषे
प्रतिददितासे
प्रतिददितासे
प्रतिददिष्यसे
प्रतिददिष्यसे
प्रतिददस्व
प्रतिदद्यस्व
प्रत्यददथाः
प्रत्यदद्यथाः
प्रतिददेथाः
प्रतिदद्येथाः
प्रतिददिषीष्ठाः
प्रतिददिषीष्ठाः
प्रत्यददिष्ठाः
प्रत्यददिष्ठाः
प्रत्यददिष्यथाः
प्रत्यददिष्यथाः
मध्यम  द्विवचनम्
प्रतिददेथे
प्रतिदद्येथे
प्रतिदददाथे
प्रतिदददाथे
प्रतिददितासाथे
प्रतिददितासाथे
प्रतिददिष्येथे
प्रतिददिष्येथे
प्रतिददेथाम्
प्रतिदद्येथाम्
प्रत्यददेथाम्
प्रत्यदद्येथाम्
प्रतिददेयाथाम्
प्रतिदद्येयाथाम्
प्रतिददिषीयास्थाम्
प्रतिददिषीयास्थाम्
प्रत्यददिषाथाम्
प्रत्यददिषाथाम्
प्रत्यददिष्येथाम्
प्रत्यददिष्येथाम्
मध्यम  बहुवचनम्
प्रतिददध्वे
प्रतिदद्यध्वे
प्रतिदददिध्वे
प्रतिदददिध्वे
प्रतिददिताध्वे
प्रतिददिताध्वे
प्रतिददिष्यध्वे
प्रतिददिष्यध्वे
प्रतिददध्वम्
प्रतिदद्यध्वम्
प्रत्यददध्वम्
प्रत्यदद्यध्वम्
प्रतिददेध्वम्
प्रतिदद्येध्वम्
प्रतिददिषीध्वम्
प्रतिददिषीध्वम्
प्रत्यददिढ्वम्
प्रत्यददिढ्वम्
प्रत्यददिष्यध्वम्
प्रत्यददिष्यध्वम्
उत्तम  एकवचनम्
प्रतिददे
प्रतिदद्ये
प्रतिदददे
प्रतिदददे
प्रतिददिताहे
प्रतिददिताहे
प्रतिददिष्ये
प्रतिददिष्ये
प्रतिददै
प्रतिदद्यै
प्रत्यददे
प्रत्यदद्ये
प्रतिददेय
प्रतिदद्येय
प्रतिददिषीय
प्रतिददिषीय
प्रत्यददिषि
प्रत्यददिषि
प्रत्यददिष्ये
प्रत्यददिष्ये
उत्तम  द्विवचनम्
प्रतिददावहे
प्रतिदद्यावहे
प्रतिदददिवहे
प्रतिदददिवहे
प्रतिददितास्वहे
प्रतिददितास्वहे
प्रतिददिष्यावहे
प्रतिददिष्यावहे
प्रतिददावहै
प्रतिदद्यावहै
प्रत्यददावहि
प्रत्यदद्यावहि
प्रतिददेवहि
प्रतिदद्येवहि
प्रतिददिषीवहि
प्रतिददिषीवहि
प्रत्यददिष्वहि
प्रत्यददिष्वहि
प्रत्यददिष्यावहि
प्रत्यददिष्यावहि
उत्तम  बहुवचनम्
प्रतिददामहे
प्रतिदद्यामहे
प्रतिदददिमहे
प्रतिदददिमहे
प्रतिददितास्महे
प्रतिददितास्महे
प्रतिददिष्यामहे
प्रतिददिष्यामहे
प्रतिददामहै
प्रतिदद्यामहै
प्रत्यददामहि
प्रत्यदद्यामहि
प्रतिददेमहि
प्रतिदद्येमहि
प्रतिददिषीमहि
प्रतिददिषीमहि
प्रत्यददिष्महि
प्रत्यददिष्महि
प्रत्यददिष्यामहि
प्रत्यददिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्यददिष्येताम्
प्रत्यददिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रत्यददिष्येथाम्
प्रत्यददिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यददिष्यध्वम्
प्रत्यददिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्