प्रति + घग्घ् - घग्घँ - हसने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिघग्घति
प्रतिघग्घ्यते
प्रतिजघग्घ
प्रतिजघग्घे
प्रतिघग्घिता
प्रतिघग्घिता
प्रतिघग्घिष्यति
प्रतिघग्घिष्यते
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घतु
प्रतिघग्घ्यताम्
प्रत्यघग्घत् / प्रत्यघग्घद्
प्रत्यघग्घ्यत
प्रतिघग्घेत् / प्रतिघग्घेद्
प्रतिघग्घ्येत
प्रतिघग्घ्यात् / प्रतिघग्घ्याद्
प्रतिघग्घिषीष्ट
प्रत्यघग्घीत् / प्रत्यघग्घीद्
प्रत्यघग्घि
प्रत्यघग्घिष्यत् / प्रत्यघग्घिष्यद्
प्रत्यघग्घिष्यत
प्रथम  द्विवचनम्
प्रतिघग्घतः
प्रतिघग्घ्येते
प्रतिजघग्घतुः
प्रतिजघग्घाते
प्रतिघग्घितारौ
प्रतिघग्घितारौ
प्रतिघग्घिष्यतः
प्रतिघग्घिष्येते
प्रतिघग्घताम्
प्रतिघग्घ्येताम्
प्रत्यघग्घताम्
प्रत्यघग्घ्येताम्
प्रतिघग्घेताम्
प्रतिघग्घ्येयाताम्
प्रतिघग्घ्यास्ताम्
प्रतिघग्घिषीयास्ताम्
प्रत्यघग्घिष्टाम्
प्रत्यघग्घिषाताम्
प्रत्यघग्घिष्यताम्
प्रत्यघग्घिष्येताम्
प्रथम  बहुवचनम्
प्रतिघग्घन्ति
प्रतिघग्घ्यन्ते
प्रतिजघग्घुः
प्रतिजघग्घिरे
प्रतिघग्घितारः
प्रतिघग्घितारः
प्रतिघग्घिष्यन्ति
प्रतिघग्घिष्यन्ते
प्रतिघग्घन्तु
प्रतिघग्घ्यन्ताम्
प्रत्यघग्घन्
प्रत्यघग्घ्यन्त
प्रतिघग्घेयुः
प्रतिघग्घ्येरन्
प्रतिघग्घ्यासुः
प्रतिघग्घिषीरन्
प्रत्यघग्घिषुः
प्रत्यघग्घिषत
प्रत्यघग्घिष्यन्
प्रत्यघग्घिष्यन्त
मध्यम  एकवचनम्
प्रतिघग्घसि
प्रतिघग्घ्यसे
प्रतिजघग्घिथ
प्रतिजघग्घिषे
प्रतिघग्घितासि
प्रतिघग्घितासे
प्रतिघग्घिष्यसि
प्रतिघग्घिष्यसे
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घ
प्रतिघग्घ्यस्व
प्रत्यघग्घः
प्रत्यघग्घ्यथाः
प्रतिघग्घेः
प्रतिघग्घ्येथाः
प्रतिघग्घ्याः
प्रतिघग्घिषीष्ठाः
प्रत्यघग्घीः
प्रत्यघग्घिष्ठाः
प्रत्यघग्घिष्यः
प्रत्यघग्घिष्यथाः
मध्यम  द्विवचनम्
प्रतिघग्घथः
प्रतिघग्घ्येथे
प्रतिजघग्घथुः
प्रतिजघग्घाथे
प्रतिघग्घितास्थः
प्रतिघग्घितासाथे
प्रतिघग्घिष्यथः
प्रतिघग्घिष्येथे
प्रतिघग्घतम्
प्रतिघग्घ्येथाम्
प्रत्यघग्घतम्
प्रत्यघग्घ्येथाम्
प्रतिघग्घेतम्
प्रतिघग्घ्येयाथाम्
प्रतिघग्घ्यास्तम्
प्रतिघग्घिषीयास्थाम्
प्रत्यघग्घिष्टम्
प्रत्यघग्घिषाथाम्
प्रत्यघग्घिष्यतम्
प्रत्यघग्घिष्येथाम्
मध्यम  बहुवचनम्
प्रतिघग्घथ
प्रतिघग्घ्यध्वे
प्रतिजघग्घ
प्रतिजघग्घिध्वे
प्रतिघग्घितास्थ
प्रतिघग्घिताध्वे
प्रतिघग्घिष्यथ
प्रतिघग्घिष्यध्वे
प्रतिघग्घत
प्रतिघग्घ्यध्वम्
प्रत्यघग्घत
प्रत्यघग्घ्यध्वम्
प्रतिघग्घेत
प्रतिघग्घ्येध्वम्
प्रतिघग्घ्यास्त
प्रतिघग्घिषीध्वम्
प्रत्यघग्घिष्ट
प्रत्यघग्घिढ्वम्
प्रत्यघग्घिष्यत
प्रत्यघग्घिष्यध्वम्
उत्तम  एकवचनम्
प्रतिघग्घामि
प्रतिघग्घ्ये
प्रतिजघग्घ
प्रतिजघग्घे
प्रतिघग्घितास्मि
प्रतिघग्घिताहे
प्रतिघग्घिष्यामि
प्रतिघग्घिष्ये
प्रतिघग्घानि
प्रतिघग्घ्यै
प्रत्यघग्घम्
प्रत्यघग्घ्ये
प्रतिघग्घेयम्
प्रतिघग्घ्येय
प्रतिघग्घ्यासम्
प्रतिघग्घिषीय
प्रत्यघग्घिषम्
प्रत्यघग्घिषि
प्रत्यघग्घिष्यम्
प्रत्यघग्घिष्ये
उत्तम  द्विवचनम्
प्रतिघग्घावः
प्रतिघग्घ्यावहे
प्रतिजघग्घिव
प्रतिजघग्घिवहे
प्रतिघग्घितास्वः
प्रतिघग्घितास्वहे
प्रतिघग्घिष्यावः
प्रतिघग्घिष्यावहे
प्रतिघग्घाव
प्रतिघग्घ्यावहै
प्रत्यघग्घाव
प्रत्यघग्घ्यावहि
प्रतिघग्घेव
प्रतिघग्घ्येवहि
प्रतिघग्घ्यास्व
प्रतिघग्घिषीवहि
प्रत्यघग्घिष्व
प्रत्यघग्घिष्वहि
प्रत्यघग्घिष्याव
प्रत्यघग्घिष्यावहि
उत्तम  बहुवचनम्
प्रतिघग्घामः
प्रतिघग्घ्यामहे
प्रतिजघग्घिम
प्रतिजघग्घिमहे
प्रतिघग्घितास्मः
प्रतिघग्घितास्महे
प्रतिघग्घिष्यामः
प्रतिघग्घिष्यामहे
प्रतिघग्घाम
प्रतिघग्घ्यामहै
प्रत्यघग्घाम
प्रत्यघग्घ्यामहि
प्रतिघग्घेम
प्रतिघग्घ्येमहि
प्रतिघग्घ्यास्म
प्रतिघग्घिषीमहि
प्रत्यघग्घिष्म
प्रत्यघग्घिष्महि
प्रत्यघग्घिष्याम
प्रत्यघग्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घतु
प्रत्यघग्घत् / प्रत्यघग्घद्
प्रतिघग्घेत् / प्रतिघग्घेद्
प्रतिघग्घ्यात् / प्रतिघग्घ्याद्
प्रत्यघग्घीत् / प्रत्यघग्घीद्
प्रत्यघग्घिष्यत् / प्रत्यघग्घिष्यद्
प्रथमा  द्विवचनम्
प्रत्यघग्घ्येताम्
प्रत्यघग्घिष्यताम्
प्रत्यघग्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिघग्घतात् / प्रतिघग्घताद् / प्रतिघग्घ
मध्यम पुरुषः  द्विवचनम्
प्रत्यघग्घ्येथाम्
प्रत्यघग्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यघग्घ्यध्वम्
प्रत्यघग्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यघग्घिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यघग्घिष्यामहि