पॄ - पॄ - पालनपूरणयोः जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पिपर्ति
पूर्यते
पपार
पप्रे / पपरे
परीता / परिता
पारिता / परीता / परिता
परीष्यति / परिष्यति
पारिष्यते / परीष्यते / परिष्यते
पिपूर्तात् / पिपूर्ताद् / पिपर्तु
पूर्यताम्
अपिपः
अपूर्यत
पिपूर्यात् / पिपूर्याद्
पूर्येत
पूर्यात् / पूर्याद्
पारिषीष्ट / परिषीष्ट / पूर्षीष्ट
अपारीत् / अपारीद्
अपारि
अपरीष्यत् / अपरीष्यद् / अपरिष्यत् / अपरिष्यद्
अपारिष्यत / अपरीष्यत / अपरिष्यत
प्रथम  द्विवचनम्
पिपूर्तः
पूर्येते
पप्रतुः / पपरतुः
पप्राते / पपराते
परीतारौ / परितारौ
पारितारौ / परीतारौ / परितारौ
परीष्यतः / परिष्यतः
पारिष्येते / परीष्येते / परिष्येते
पिपूर्ताम्
पूर्येताम्
अपिपूर्ताम्
अपूर्येताम्
पिपूर्याताम्
पूर्येयाताम्
पूर्यास्ताम्
पारिषीयास्ताम् / परिषीयास्ताम् / पूर्षीयास्ताम्
अपारिष्टाम्
अपारिषाताम् / अपरीषाताम् / अपरिषाताम् / अपूर्षाताम्
अपरीष्यताम् / अपरिष्यताम्
अपारिष्येताम् / अपरीष्येताम् / अपरिष्येताम्
प्रथम  बहुवचनम्
पिपुरति
पूर्यन्ते
पप्रुः / पपरुः
पप्रिरे / पपरिरे
परीतारः / परितारः
पारितारः / परीतारः / परितारः
परीष्यन्ति / परिष्यन्ति
पारिष्यन्ते / परीष्यन्ते / परिष्यन्ते
पिपुरतु
पूर्यन्ताम्
अपिपरुः
अपूर्यन्त
पिपूर्युः
पूर्येरन्
पूर्यासुः
पारिषीरन् / परिषीरन् / पूर्षीरन्
अपारिषुः
अपारिषत / अपरीषत / अपरिषत / अपूर्षत
अपरीष्यन् / अपरिष्यन्
अपारिष्यन्त / अपरीष्यन्त / अपरिष्यन्त
मध्यम  एकवचनम्
पिपर्षि
पूर्यसे
पपरिथ
पप्रिषे / पपरिषे
परीतासि / परितासि
पारितासे / परीतासे / परितासे
परीष्यसि / परिष्यसि
पारिष्यसे / परीष्यसे / परिष्यसे
पिपूर्तात् / पिपूर्ताद् / पिपूर्हि
पूर्यस्व
अपिपः
अपूर्यथाः
पिपूर्याः
पूर्येथाः
पूर्याः
पारिषीष्ठाः / परिषीष्ठाः / पूर्षीष्ठाः
अपारीः
अपारिष्ठाः / अपरीष्ठाः / अपरिष्ठाः / अपूर्ष्ठाः
अपरीष्यः / अपरिष्यः
अपारिष्यथाः / अपरीष्यथाः / अपरिष्यथाः
मध्यम  द्विवचनम्
पिपूर्थः
पूर्येथे
पप्रथुः / पपरथुः
पप्राथे / पपराथे
परीतास्थः / परितास्थः
पारितासाथे / परीतासाथे / परितासाथे
परीष्यथः / परिष्यथः
पारिष्येथे / परीष्येथे / परिष्येथे
पिपूर्तम्
पूर्येथाम्
अपिपूर्तम्
अपूर्येथाम्
पिपूर्यातम्
पूर्येयाथाम्
पूर्यास्तम्
पारिषीयास्थाम् / परिषीयास्थाम् / पूर्षीयास्थाम्
अपारिष्टम्
अपारिषाथाम् / अपरीषाथाम् / अपरिषाथाम् / अपूर्षाथाम्
अपरीष्यतम् / अपरिष्यतम्
अपारिष्येथाम् / अपरीष्येथाम् / अपरिष्येथाम्
मध्यम  बहुवचनम्
पिपूर्थ
पूर्यध्वे
पप्र / पपर
पप्रिढ्वे / पप्रिध्वे / पपरिढ्वे / पपरिध्वे
परीतास्थ / परितास्थ
पारिताध्वे / परीताध्वे / परिताध्वे
परीष्यथ / परिष्यथ
पारिष्यध्वे / परीष्यध्वे / परिष्यध्वे
पिपूर्त
पूर्यध्वम्
अपिपूर्त
अपूर्यध्वम्
पिपूर्यात
पूर्येध्वम्
पूर्यास्त
पारिषीढ्वम् / पारिषीध्वम् / परिषीढ्वम् / परिषीध्वम् / पूर्षीढ्वम्
अपारिष्ट
अपारिढ्वम् / अपारिध्वम् / अपरीढ्वम् / अपरीध्वम् / अपरिढ्वम् / अपरिध्वम् / अपुर्ढ्वम्
अपरीष्यत / अपरिष्यत
अपारिष्यध्वम् / अपरीष्यध्वम् / अपरिष्यध्वम्
उत्तम  एकवचनम्
पिपर्मि
पूर्ये
पपर / पपार
पप्रे / पपरे
परीतास्मि / परितास्मि
पारिताहे / परीताहे / परिताहे
परीष्यामि / परिष्यामि
पारिष्ये / परीष्ये / परिष्ये
पिपराणि
पूर्यै
अपिपरम्
अपूर्ये
पिपूर्याम्
पूर्येय
पूर्यासम्
पारिषीय / परिषीय / पूर्षीय
अपारिषम्
अपारिषि / अपरीषि / अपरिषि / अपूर्षि
अपरीष्यम् / अपरिष्यम्
अपारिष्ये / अपरीष्ये / अपरिष्ये
उत्तम  द्विवचनम्
पिपूर्वः
पूर्यावहे
पप्रिव / पपरिव
पप्रिवहे / पपरिवहे
परीतास्वः / परितास्वः
पारितास्वहे / परीतास्वहे / परितास्वहे
परीष्यावः / परिष्यावः
पारिष्यावहे / परीष्यावहे / परिष्यावहे
पिपराव
पूर्यावहै
अपिपूर्व
अपूर्यावहि
पिपूर्याव
पूर्येवहि
पूर्यास्व
पारिषीवहि / परिषीवहि / पूर्षीवहि
अपारिष्व
अपारिष्वहि / अपरीष्वहि / अपरिष्वहि / अपूर्ष्वहि
अपरीष्याव / अपरिष्याव
अपारिष्यावहि / अपरीष्यावहि / अपरिष्यावहि
उत्तम  बहुवचनम्
पिपूर्मः
पूर्यामहे
पप्रिम / पपरिम
पप्रिमहे / पपरिमहे
परीतास्मः / परितास्मः
पारितास्महे / परीतास्महे / परितास्महे
परीष्यामः / परिष्यामः
पारिष्यामहे / परीष्यामहे / परिष्यामहे
पिपराम
पूर्यामहै
अपिपूर्म
अपूर्यामहि
पिपूर्याम
पूर्येमहि
पूर्यास्म
पारिषीमहि / परिषीमहि / पूर्षीमहि
अपारिष्म
अपारिष्महि / अपरीष्महि / अपरिष्महि / अपूर्ष्महि
अपरीष्याम / अपरिष्याम
अपारिष्यामहि / अपरीष्यामहि / अपरिष्यामहि
प्रथम पुरुषः  एकवचनम्
पारिता / परीता / परिता
परीष्यति / परिष्यति
पारिष्यते / परीष्यते / परिष्यते
पिपूर्तात् / पिपूर्ताद् / पिपर्तु
पिपूर्यात् / पिपूर्याद्
पूर्यात् / पूर्याद्
पारिषीष्ट / परिषीष्ट / पूर्षीष्ट
अपारीत् / अपारीद्
अपरीष्यत् / अपरीष्यद् / अपरिष्यत् / अपरिष्यद्
अपारिष्यत / अपरीष्यत / अपरिष्यत
प्रथमा  द्विवचनम्
पप्रतुः / पपरतुः
पप्राते / पपराते
परीतारौ / परितारौ
पारितारौ / परीतारौ / परितारौ
परीष्यतः / परिष्यतः
पारिष्येते / परीष्येते / परिष्येते
अपिपूर्ताम्
अपूर्येताम्
पारिषीयास्ताम् / परिषीयास्ताम् / पूर्षीयास्ताम्
अपारिषाताम् / अपरीषाताम् / अपरिषाताम् / अपूर्षाताम्
अपरीष्यताम् / अपरिष्यताम्
अपारिष्येताम् / अपरीष्येताम् / अपरिष्येताम्
प्रथमा  बहुवचनम्
पप्रुः / पपरुः
पप्रिरे / पपरिरे
परीतारः / परितारः
पारितारः / परीतारः / परितारः
परीष्यन्ति / परिष्यन्ति
पारिष्यन्ते / परीष्यन्ते / परिष्यन्ते
पारिषीरन् / परिषीरन् / पूर्षीरन्
अपारिषत / अपरीषत / अपरिषत / अपूर्षत
अपरीष्यन् / अपरिष्यन्
अपारिष्यन्त / अपरीष्यन्त / अपरिष्यन्त
मध्यम पुरुषः  एकवचनम्
पप्रिषे / पपरिषे
परीतासि / परितासि
पारितासे / परीतासे / परितासे
परीष्यसि / परिष्यसि
पारिष्यसे / परीष्यसे / परिष्यसे
पिपूर्तात् / पिपूर्ताद् / पिपूर्हि
पारिषीष्ठाः / परिषीष्ठाः / पूर्षीष्ठाः
अपारिष्ठाः / अपरीष्ठाः / अपरिष्ठाः / अपूर्ष्ठाः
अपरीष्यः / अपरिष्यः
अपारिष्यथाः / अपरीष्यथाः / अपरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पप्रथुः / पपरथुः
पप्राथे / पपराथे
परीतास्थः / परितास्थः
पारितासाथे / परीतासाथे / परितासाथे
परीष्यथः / परिष्यथः
पारिष्येथे / परीष्येथे / परिष्येथे
अपूर्येथाम्
पारिषीयास्थाम् / परिषीयास्थाम् / पूर्षीयास्थाम्
अपारिषाथाम् / अपरीषाथाम् / अपरिषाथाम् / अपूर्षाथाम्
अपरीष्यतम् / अपरिष्यतम्
अपारिष्येथाम् / अपरीष्येथाम् / अपरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पप्रिढ्वे / पप्रिध्वे / पपरिढ्वे / पपरिध्वे
परीतास्थ / परितास्थ
पारिताध्वे / परीताध्वे / परिताध्वे
परीष्यथ / परिष्यथ
पारिष्यध्वे / परीष्यध्वे / परिष्यध्वे
अपूर्यध्वम्
पारिषीढ्वम् / पारिषीध्वम् / परिषीढ्वम् / परिषीध्वम् / पूर्षीढ्वम्
अपारिढ्वम् / अपारिध्वम् / अपरीढ्वम् / अपरीध्वम् / अपरिढ्वम् / अपरिध्वम् / अपुर्ढ्वम्
अपरीष्यत / अपरिष्यत
अपारिष्यध्वम् / अपरीष्यध्वम् / अपरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
परीतास्मि / परितास्मि
पारिताहे / परीताहे / परिताहे
परीष्यामि / परिष्यामि
पारिष्ये / परीष्ये / परिष्ये
पारिषीय / परिषीय / पूर्षीय
अपारिषि / अपरीषि / अपरिषि / अपूर्षि
अपरीष्यम् / अपरिष्यम्
अपारिष्ये / अपरीष्ये / अपरिष्ये
उत्तम पुरुषः  द्विवचनम्
पप्रिव / पपरिव
पप्रिवहे / पपरिवहे
परीतास्वः / परितास्वः
पारितास्वहे / परीतास्वहे / परितास्वहे
परीष्यावः / परिष्यावः
पारिष्यावहे / परीष्यावहे / परिष्यावहे
पारिषीवहि / परिषीवहि / पूर्षीवहि
अपारिष्वहि / अपरीष्वहि / अपरिष्वहि / अपूर्ष्वहि
अपरीष्याव / अपरिष्याव
अपारिष्यावहि / अपरीष्यावहि / अपरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पप्रिम / पपरिम
पप्रिमहे / पपरिमहे
परीतास्मः / परितास्मः
पारितास्महे / परीतास्महे / परितास्महे
परीष्यामः / परिष्यामः
पारिष्यामहे / परीष्यामहे / परिष्यामहे
पारिषीमहि / परिषीमहि / पूर्षीमहि
अपारिष्महि / अपरीष्महि / अपरिष्महि / अपूर्ष्महि
अपरीष्याम / अपरिष्याम
अपारिष्यामहि / अपरीष्यामहि / अपरिष्यामहि