पृच् - पृचीँ - सम्पर्के रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पृणक्ति
पृच्यते
पपर्च
पपृचे
पर्चिता
पर्चिता
पर्चिष्यति
पर्चिष्यते
पृङ्क्तात् / पृङ्क्ताद् / पृणक्तु
पृच्यताम्
अपृणक् / अपृणग्
अपृच्यत
पृञ्च्यात् / पृञ्च्याद्
पृच्येत
पृच्यात् / पृच्याद्
पर्चिषीष्ट
अपर्चीत् / अपर्चीद्
अपर्चि
अपर्चिष्यत् / अपर्चिष्यद्
अपर्चिष्यत
प्रथम  द्विवचनम्
पृङ्क्तः
पृच्येते
पपृचतुः
पपृचाते
पर्चितारौ
पर्चितारौ
पर्चिष्यतः
पर्चिष्येते
पृङ्क्ताम्
पृच्येताम्
अपृङ्क्ताम्
अपृच्येताम्
पृञ्च्याताम्
पृच्येयाताम्
पृच्यास्ताम्
पर्चिषीयास्ताम्
अपर्चिष्टाम्
अपर्चिषाताम्
अपर्चिष्यताम्
अपर्चिष्येताम्
प्रथम  बहुवचनम्
पृञ्चन्ति
पृच्यन्ते
पपृचुः
पपृचिरे
पर्चितारः
पर्चितारः
पर्चिष्यन्ति
पर्चिष्यन्ते
पृञ्चन्तु
पृच्यन्ताम्
अपृञ्चन्
अपृच्यन्त
पृञ्च्युः
पृच्येरन्
पृच्यासुः
पर्चिषीरन्
अपर्चिषुः
अपर्चिषत
अपर्चिष्यन्
अपर्चिष्यन्त
मध्यम  एकवचनम्
पृणक्षि
पृच्यसे
पपर्चिथ
पपृचिषे
पर्चितासि
पर्चितासे
पर्चिष्यसि
पर्चिष्यसे
पृङ्क्तात् / पृङ्क्ताद् / पृङ्ग्धि
पृच्यस्व
अपृणक् / अपृणग्
अपृच्यथाः
पृञ्च्याः
पृच्येथाः
पृच्याः
पर्चिषीष्ठाः
अपर्चीः
अपर्चिष्ठाः
अपर्चिष्यः
अपर्चिष्यथाः
मध्यम  द्विवचनम्
पृङ्क्थः
पृच्येथे
पपृचथुः
पपृचाथे
पर्चितास्थः
पर्चितासाथे
पर्चिष्यथः
पर्चिष्येथे
पृङ्क्तम्
पृच्येथाम्
अपृङ्क्तम्
अपृच्येथाम्
पृञ्च्यातम्
पृच्येयाथाम्
पृच्यास्तम्
पर्चिषीयास्थाम्
अपर्चिष्टम्
अपर्चिषाथाम्
अपर्चिष्यतम्
अपर्चिष्येथाम्
मध्यम  बहुवचनम्
पृङ्क्थ
पृच्यध्वे
पपृच
पपृचिध्वे
पर्चितास्थ
पर्चिताध्वे
पर्चिष्यथ
पर्चिष्यध्वे
पृङ्क्त
पृच्यध्वम्
अपृङ्क्त
अपृच्यध्वम्
पृञ्च्यात
पृच्येध्वम्
पृच्यास्त
पर्चिषीध्वम्
अपर्चिष्ट
अपर्चिढ्वम्
अपर्चिष्यत
अपर्चिष्यध्वम्
उत्तम  एकवचनम्
पृणच्मि
पृच्ये
पपर्च
पपृचे
पर्चितास्मि
पर्चिताहे
पर्चिष्यामि
पर्चिष्ये
पृणचानि
पृच्यै
अपृणचम्
अपृच्ये
पृञ्च्याम्
पृच्येय
पृच्यासम्
पर्चिषीय
अपर्चिषम्
अपर्चिषि
अपर्चिष्यम्
अपर्चिष्ये
उत्तम  द्विवचनम्
पृञ्च्वः
पृच्यावहे
पपृचिव
पपृचिवहे
पर्चितास्वः
पर्चितास्वहे
पर्चिष्यावः
पर्चिष्यावहे
पृणचाव
पृच्यावहै
अपृञ्च्व
अपृच्यावहि
पृञ्च्याव
पृच्येवहि
पृच्यास्व
पर्चिषीवहि
अपर्चिष्व
अपर्चिष्वहि
अपर्चिष्याव
अपर्चिष्यावहि
उत्तम  बहुवचनम्
पृञ्च्मः
पृच्यामहे
पपृचिम
पपृचिमहे
पर्चितास्मः
पर्चितास्महे
पर्चिष्यामः
पर्चिष्यामहे
पृणचाम
पृच्यामहै
अपृञ्च्म
अपृच्यामहि
पृञ्च्याम
पृच्येमहि
पृच्यास्म
पर्चिषीमहि
अपर्चिष्म
अपर्चिष्महि
अपर्चिष्याम
अपर्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
पृङ्क्तात् / पृङ्क्ताद् / पृणक्तु
अपृणक् / अपृणग्
पृञ्च्यात् / पृञ्च्याद्
पृच्यात् / पृच्याद्
अपर्चीत् / अपर्चीद्
अपर्चिष्यत् / अपर्चिष्यद्
प्रथमा  द्विवचनम्
अपर्चिष्यताम्
अपर्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पृङ्क्तात् / पृङ्क्ताद् / पृङ्ग्धि
अपृणक् / अपृणग्
मध्यम पुरुषः  द्विवचनम्
अपर्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपर्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपर्चिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपर्चिष्यामहि