पूल् - पूलँ - सङ्घाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पूलति
पूल्यते
पुपूल
पुपूले
पूलिता
पूलिता
पूलिष्यति
पूलिष्यते
पूलतात् / पूलताद् / पूलतु
पूल्यताम्
अपूलत् / अपूलद्
अपूल्यत
पूलेत् / पूलेद्
पूल्येत
पूल्यात् / पूल्याद्
पूलिषीष्ट
अपूलीत् / अपूलीद्
अपूलि
अपूलिष्यत् / अपूलिष्यद्
अपूलिष्यत
प्रथम  द्विवचनम्
पूलतः
पूल्येते
पुपूलतुः
पुपूलाते
पूलितारौ
पूलितारौ
पूलिष्यतः
पूलिष्येते
पूलताम्
पूल्येताम्
अपूलताम्
अपूल्येताम्
पूलेताम्
पूल्येयाताम्
पूल्यास्ताम्
पूलिषीयास्ताम्
अपूलिष्टाम्
अपूलिषाताम्
अपूलिष्यताम्
अपूलिष्येताम्
प्रथम  बहुवचनम्
पूलन्ति
पूल्यन्ते
पुपूलुः
पुपूलिरे
पूलितारः
पूलितारः
पूलिष्यन्ति
पूलिष्यन्ते
पूलन्तु
पूल्यन्ताम्
अपूलन्
अपूल्यन्त
पूलेयुः
पूल्येरन्
पूल्यासुः
पूलिषीरन्
अपूलिषुः
अपूलिषत
अपूलिष्यन्
अपूलिष्यन्त
मध्यम  एकवचनम्
पूलसि
पूल्यसे
पुपूलिथ
पुपूलिषे
पूलितासि
पूलितासे
पूलिष्यसि
पूलिष्यसे
पूलतात् / पूलताद् / पूल
पूल्यस्व
अपूलः
अपूल्यथाः
पूलेः
पूल्येथाः
पूल्याः
पूलिषीष्ठाः
अपूलीः
अपूलिष्ठाः
अपूलिष्यः
अपूलिष्यथाः
मध्यम  द्विवचनम्
पूलथः
पूल्येथे
पुपूलथुः
पुपूलाथे
पूलितास्थः
पूलितासाथे
पूलिष्यथः
पूलिष्येथे
पूलतम्
पूल्येथाम्
अपूलतम्
अपूल्येथाम्
पूलेतम्
पूल्येयाथाम्
पूल्यास्तम्
पूलिषीयास्थाम्
अपूलिष्टम्
अपूलिषाथाम्
अपूलिष्यतम्
अपूलिष्येथाम्
मध्यम  बहुवचनम्
पूलथ
पूल्यध्वे
पुपूल
पुपूलिढ्वे / पुपूलिध्वे
पूलितास्थ
पूलिताध्वे
पूलिष्यथ
पूलिष्यध्वे
पूलत
पूल्यध्वम्
अपूलत
अपूल्यध्वम्
पूलेत
पूल्येध्वम्
पूल्यास्त
पूलिषीढ्वम् / पूलिषीध्वम्
अपूलिष्ट
अपूलिढ्वम् / अपूलिध्वम्
अपूलिष्यत
अपूलिष्यध्वम्
उत्तम  एकवचनम्
पूलामि
पूल्ये
पुपूल
पुपूले
पूलितास्मि
पूलिताहे
पूलिष्यामि
पूलिष्ये
पूलानि
पूल्यै
अपूलम्
अपूल्ये
पूलेयम्
पूल्येय
पूल्यासम्
पूलिषीय
अपूलिषम्
अपूलिषि
अपूलिष्यम्
अपूलिष्ये
उत्तम  द्विवचनम्
पूलावः
पूल्यावहे
पुपूलिव
पुपूलिवहे
पूलितास्वः
पूलितास्वहे
पूलिष्यावः
पूलिष्यावहे
पूलाव
पूल्यावहै
अपूलाव
अपूल्यावहि
पूलेव
पूल्येवहि
पूल्यास्व
पूलिषीवहि
अपूलिष्व
अपूलिष्वहि
अपूलिष्याव
अपूलिष्यावहि
उत्तम  बहुवचनम्
पूलामः
पूल्यामहे
पुपूलिम
पुपूलिमहे
पूलितास्मः
पूलितास्महे
पूलिष्यामः
पूलिष्यामहे
पूलाम
पूल्यामहै
अपूलाम
अपूल्यामहि
पूलेम
पूल्येमहि
पूल्यास्म
पूलिषीमहि
अपूलिष्म
अपूलिष्महि
अपूलिष्याम
अपूलिष्यामहि
प्रथम पुरुषः  एकवचनम्
पूलतात् / पूलताद् / पूलतु
अपूलत् / अपूलद्
पूल्यात् / पूल्याद्
अपूलीत् / अपूलीद्
अपूलिष्यत् / अपूलिष्यद्
प्रथमा  द्विवचनम्
अपूलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पूलतात् / पूलताद् / पूल
मध्यम पुरुषः  द्विवचनम्
अपूलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पुपूलिढ्वे / पुपूलिध्वे
पूलिषीढ्वम् / पूलिषीध्वम्
अपूलिढ्वम् / अपूलिध्वम्
अपूलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्