पूर् - पूरीँ - आप्यायने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पूर्यते
पूर्यते
पुपूरे
पुपूरे
पूरिता
पूरिता
पूरिष्यते
पूरिष्यते
पूर्यताम्
पूर्यताम्
अपूर्यत
अपूर्यत
पूर्येत
पूर्येत
पूरिषीष्ट
पूरिषीष्ट
अपूरि / अपूरिष्ट
अपूरि
अपूरिष्यत
अपूरिष्यत
प्रथम  द्विवचनम्
पूर्येते
पूर्येते
पुपूराते
पुपूराते
पूरितारौ
पूरितारौ
पूरिष्येते
पूरिष्येते
पूर्येताम्
पूर्येताम्
अपूर्येताम्
अपूर्येताम्
पूर्येयाताम्
पूर्येयाताम्
पूरिषीयास्ताम्
पूरिषीयास्ताम्
अपूरिषाताम्
अपूरिषाताम्
अपूरिष्येताम्
अपूरिष्येताम्
प्रथम  बहुवचनम्
पूर्यन्ते
पूर्यन्ते
पुपूरिरे
पुपूरिरे
पूरितारः
पूरितारः
पूरिष्यन्ते
पूरिष्यन्ते
पूर्यन्ताम्
पूर्यन्ताम्
अपूर्यन्त
अपूर्यन्त
पूर्येरन्
पूर्येरन्
पूरिषीरन्
पूरिषीरन्
अपूरिषत
अपूरिषत
अपूरिष्यन्त
अपूरिष्यन्त
मध्यम  एकवचनम्
पूर्यसे
पूर्यसे
पुपूरिषे
पुपूरिषे
पूरितासे
पूरितासे
पूरिष्यसे
पूरिष्यसे
पूर्यस्व
पूर्यस्व
अपूर्यथाः
अपूर्यथाः
पूर्येथाः
पूर्येथाः
पूरिषीष्ठाः
पूरिषीष्ठाः
अपूरिष्ठाः
अपूरिष्ठाः
अपूरिष्यथाः
अपूरिष्यथाः
मध्यम  द्विवचनम्
पूर्येथे
पूर्येथे
पुपूराथे
पुपूराथे
पूरितासाथे
पूरितासाथे
पूरिष्येथे
पूरिष्येथे
पूर्येथाम्
पूर्येथाम्
अपूर्येथाम्
अपूर्येथाम्
पूर्येयाथाम्
पूर्येयाथाम्
पूरिषीयास्थाम्
पूरिषीयास्थाम्
अपूरिषाथाम्
अपूरिषाथाम्
अपूरिष्येथाम्
अपूरिष्येथाम्
मध्यम  बहुवचनम्
पूर्यध्वे
पूर्यध्वे
पुपूरिढ्वे / पुपूरिध्वे
पुपूरिढ्वे / पुपूरिध्वे
पूरिताध्वे
पूरिताध्वे
पूरिष्यध्वे
पूरिष्यध्वे
पूर्यध्वम्
पूर्यध्वम्
अपूर्यध्वम्
अपूर्यध्वम्
पूर्येध्वम्
पूर्येध्वम्
पूरिषीढ्वम् / पूरिषीध्वम्
पूरिषीढ्वम् / पूरिषीध्वम्
अपूरिढ्वम् / अपूरिध्वम्
अपूरिढ्वम् / अपूरिध्वम्
अपूरिष्यध्वम्
अपूरिष्यध्वम्
उत्तम  एकवचनम्
पूर्ये
पूर्ये
पुपूरे
पुपूरे
पूरिताहे
पूरिताहे
पूरिष्ये
पूरिष्ये
पूर्यै
पूर्यै
अपूर्ये
अपूर्ये
पूर्येय
पूर्येय
पूरिषीय
पूरिषीय
अपूरिषि
अपूरिषि
अपूरिष्ये
अपूरिष्ये
उत्तम  द्विवचनम्
पूर्यावहे
पूर्यावहे
पुपूरिवहे
पुपूरिवहे
पूरितास्वहे
पूरितास्वहे
पूरिष्यावहे
पूरिष्यावहे
पूर्यावहै
पूर्यावहै
अपूर्यावहि
अपूर्यावहि
पूर्येवहि
पूर्येवहि
पूरिषीवहि
पूरिषीवहि
अपूरिष्वहि
अपूरिष्वहि
अपूरिष्यावहि
अपूरिष्यावहि
उत्तम  बहुवचनम्
पूर्यामहे
पूर्यामहे
पुपूरिमहे
पुपूरिमहे
पूरितास्महे
पूरितास्महे
पूरिष्यामहे
पूरिष्यामहे
पूर्यामहै
पूर्यामहै
अपूर्यामहि
अपूर्यामहि
पूर्येमहि
पूर्येमहि
पूरिषीमहि
पूरिषीमहि
अपूरिष्महि
अपूरिष्महि
अपूरिष्यामहि
अपूरिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपूरि / अपूरिष्ट
प्रथमा  द्विवचनम्
अपूरिष्येताम्
अपूरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपूरिष्येथाम्
अपूरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पुपूरिढ्वे / पुपूरिध्वे
पुपूरिढ्वे / पुपूरिध्वे
पूरिषीढ्वम् / पूरिषीध्वम्
पूरिषीढ्वम् / पूरिषीध्वम्
अपूरिढ्वम् / अपूरिध्वम्
अपूरिढ्वम् / अपूरिध्वम्
अपूरिष्यध्वम्
अपूरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्