पूर् - पूरीँ - आप्यायने चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लङ् लकारः


 
प्रथम  एकवचनम्
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
अपूरयत / अपूरत
अपूर्यत
अपूरयत् / अपूरयद्
अपूरयत
अपूर्यत
अपुपूरयिषत् / अपुपूरयिषद्
अपुपूरयिषत
अपुपूरयिष्यत
प्रथम  द्विवचनम्
अपूरयताम् / अपूरताम्
अपूरयेताम् / अपूरेताम्
अपूर्येताम्
अपूरयताम्
अपूरयेताम्
अपूर्येताम्
अपुपूरयिषताम्
अपुपूरयिषेताम्
अपुपूरयिष्येताम्
प्रथम  बहुवचनम्
अपूरयन् / अपूरन्
अपूरयन्त / अपूरन्त
अपूर्यन्त
अपूरयन्
अपूरयन्त
अपूर्यन्त
अपुपूरयिषन्
अपुपूरयिषन्त
अपुपूरयिष्यन्त
मध्यम  एकवचनम्
अपूरयः / अपूरः
अपूरयथाः / अपूरथाः
अपूर्यथाः
अपूरयः
अपूरयथाः
अपूर्यथाः
अपुपूरयिषः
अपुपूरयिषथाः
अपुपूरयिष्यथाः
मध्यम  द्विवचनम्
अपूरयतम् / अपूरतम्
अपूरयेथाम् / अपूरेथाम्
अपूर्येथाम्
अपूरयतम्
अपूरयेथाम्
अपूर्येथाम्
अपुपूरयिषतम्
अपुपूरयिषेथाम्
अपुपूरयिष्येथाम्
मध्यम  बहुवचनम्
अपूरयत / अपूरत
अपूरयध्वम् / अपूरध्वम्
अपूर्यध्वम्
अपूरयत
अपूरयध्वम्
अपूर्यध्वम्
अपुपूरयिषत
अपुपूरयिषध्वम्
अपुपूरयिष्यध्वम्
उत्तम  एकवचनम्
अपूरयम् / अपूरम्
अपूरये / अपूरे
अपूर्ये
अपूरयम्
अपूरये
अपूर्ये
अपुपूरयिषम्
अपुपूरयिषे
अपुपूरयिष्ये
उत्तम  द्विवचनम्
अपूरयाव / अपूराव
अपूरयावहि / अपूरावहि
अपूर्यावहि
अपूरयाव
अपूरयावहि
अपूर्यावहि
अपुपूरयिषाव
अपुपूरयिषावहि
अपुपूरयिष्यावहि
उत्तम  बहुवचनम्
अपूरयाम / अपूराम
अपूरयामहि / अपूरामहि
अपूर्यामहि
अपूरयाम
अपूरयामहि
अपूर्यामहि
अपुपूरयिषाम
अपुपूरयिषामहि
अपुपूरयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
अपुपूरयिषत् / अपुपूरयिषद्
प्रथमा  द्विवचनम्
अपूरयताम् / अपूरताम्
अपूरयेताम् / अपूरेताम्
अपुपूरयिष्येताम्
प्रथमा  बहुवचनम्
अपूरयन् / अपूरन्
अपूरयन्त / अपूरन्त
मध्यम पुरुषः  एकवचनम्
अपूरयथाः / अपूरथाः
मध्यम पुरुषः  द्विवचनम्
अपूरयतम् / अपूरतम्
अपूरयेथाम् / अपूरेथाम्
अपुपूरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपूरयध्वम् / अपूरध्वम्
अपुपूरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपूरयम् / अपूरम्
उत्तम पुरुषः  द्विवचनम्
अपूरयाव / अपूराव
अपूरयावहि / अपूरावहि
अपुपूरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपूरयाम / अपूराम
अपूरयामहि / अपूरामहि
अपुपूरयिष्यामहि