पूर्व् - पूर्वँ - निकेतने इत्यन्ये चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पूर्वयति
पूर्वयते
पूर्व्यते
पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयिता
पूर्वयिता
पूर्विता / पूर्वयिता
पूर्वयिष्यति
पूर्वयिष्यते
पूर्विष्यते / पूर्वयिष्यते
पूर्वयतात् / पूर्वयताद् / पूर्वयतु
पूर्वयताम्
पूर्व्यताम्
अपूर्वयत् / अपूर्वयद्
अपूर्वयत
अपूर्व्यत
पूर्वयेत् / पूर्वयेद्
पूर्वयेत
पूर्व्येत
पूर्व्यात् / पूर्व्याद्
पूर्वयिषीष्ट
पूर्विषीष्ट / पूर्वयिषीष्ट
अपुपूर्वत् / अपुपूर्वद्
अपुपूर्वत
अपूर्वि
अपूर्वयिष्यत् / अपूर्वयिष्यद्
अपूर्वयिष्यत
अपूर्विष्यत / अपूर्वयिष्यत
प्रथम  द्विवचनम्
पूर्वयतः
पूर्वयेते
पूर्व्येते
पूर्वयाञ्चक्रतुः / पूर्वयांचक्रतुः / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवाते / पूर्वयांबभूवाते / पूर्वयामासाते
पूर्वयितारौ
पूर्वयितारौ
पूर्वितारौ / पूर्वयितारौ
पूर्वयिष्यतः
पूर्वयिष्येते
पूर्विष्येते / पूर्वयिष्येते
पूर्वयताम्
पूर्वयेताम्
पूर्व्येताम्
अपूर्वयताम्
अपूर्वयेताम्
अपूर्व्येताम्
पूर्वयेताम्
पूर्वयेयाताम्
पूर्व्येयाताम्
पूर्व्यास्ताम्
पूर्वयिषीयास्ताम्
पूर्विषीयास्ताम् / पूर्वयिषीयास्ताम्
अपुपूर्वताम्
अपुपूर्वेताम्
अपूर्विषाताम् / अपूर्वयिषाताम्
अपूर्वयिष्यताम्
अपूर्वयिष्येताम्
अपूर्विष्येताम् / अपूर्वयिष्येताम्
प्रथम  बहुवचनम्
पूर्वयन्ति
पूर्वयन्ते
पूर्व्यन्ते
पूर्वयाञ्चक्रुः / पूर्वयांचक्रुः / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूविरे / पूर्वयांबभूविरे / पूर्वयामासिरे
पूर्वयितारः
पूर्वयितारः
पूर्वितारः / पूर्वयितारः
पूर्वयिष्यन्ति
पूर्वयिष्यन्ते
पूर्विष्यन्ते / पूर्वयिष्यन्ते
पूर्वयन्तु
पूर्वयन्ताम्
पूर्व्यन्ताम्
अपूर्वयन्
अपूर्वयन्त
अपूर्व्यन्त
पूर्वयेयुः
पूर्वयेरन्
पूर्व्येरन्
पूर्व्यासुः
पूर्वयिषीरन्
पूर्विषीरन् / पूर्वयिषीरन्
अपुपूर्वन्
अपुपूर्वन्त
अपूर्विषत / अपूर्वयिषत
अपूर्वयिष्यन्
अपूर्वयिष्यन्त
अपूर्विष्यन्त / अपूर्वयिष्यन्त
मध्यम  एकवचनम्
पूर्वयसि
पूर्वयसे
पूर्व्यसे
पूर्वयाञ्चकर्थ / पूर्वयांचकर्थ / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविषे / पूर्वयांबभूविषे / पूर्वयामासिषे
पूर्वयितासि
पूर्वयितासे
पूर्वितासे / पूर्वयितासे
पूर्वयिष्यसि
पूर्वयिष्यसे
पूर्विष्यसे / पूर्वयिष्यसे
पूर्वयतात् / पूर्वयताद् / पूर्वय
पूर्वयस्व
पूर्व्यस्व
अपूर्वयः
अपूर्वयथाः
अपूर्व्यथाः
पूर्वयेः
पूर्वयेथाः
पूर्व्येथाः
पूर्व्याः
पूर्वयिषीष्ठाः
पूर्विषीष्ठाः / पूर्वयिषीष्ठाः
अपुपूर्वः
अपुपूर्वथाः
अपूर्विष्ठाः / अपूर्वयिष्ठाः
अपूर्वयिष्यः
अपूर्वयिष्यथाः
अपूर्विष्यथाः / अपूर्वयिष्यथाः
मध्यम  द्विवचनम्
पूर्वयथः
पूर्वयेथे
पूर्व्येथे
पूर्वयाञ्चक्रथुः / पूर्वयांचक्रथुः / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवाथे / पूर्वयांबभूवाथे / पूर्वयामासाथे
पूर्वयितास्थः
पूर्वयितासाथे
पूर्वितासाथे / पूर्वयितासाथे
पूर्वयिष्यथः
पूर्वयिष्येथे
पूर्विष्येथे / पूर्वयिष्येथे
पूर्वयतम्
पूर्वयेथाम्
पूर्व्येथाम्
अपूर्वयतम्
अपूर्वयेथाम्
अपूर्व्येथाम्
पूर्वयेतम्
पूर्वयेयाथाम्
पूर्व्येयाथाम्
पूर्व्यास्तम्
पूर्वयिषीयास्थाम्
पूर्विषीयास्थाम् / पूर्वयिषीयास्थाम्
अपुपूर्वतम्
अपुपूर्वेथाम्
अपूर्विषाथाम् / अपूर्वयिषाथाम्
अपूर्वयिष्यतम्
अपूर्वयिष्येथाम्
अपूर्विष्येथाम् / अपूर्वयिष्येथाम्
मध्यम  बहुवचनम्
पूर्वयथ
पूर्वयध्वे
पूर्व्यध्वे
पूर्वयाञ्चक्र / पूर्वयांचक्र / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूविध्वे / पूर्वयांबभूविध्वे / पूर्वयाम्बभूविढ्वे / पूर्वयांबभूविढ्वे / पूर्वयामासिध्वे
पूर्वयितास्थ
पूर्वयिताध्वे
पूर्विताध्वे / पूर्वयिताध्वे
पूर्वयिष्यथ
पूर्वयिष्यध्वे
पूर्विष्यध्वे / पूर्वयिष्यध्वे
पूर्वयत
पूर्वयध्वम्
पूर्व्यध्वम्
अपूर्वयत
अपूर्वयध्वम्
अपूर्व्यध्वम्
पूर्वयेत
पूर्वयेध्वम्
पूर्व्येध्वम्
पूर्व्यास्त
पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
पूर्विषीढ्वम् / पूर्विषीध्वम् / पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
अपुपूर्वत
अपुपूर्वध्वम्
अपूर्विढ्वम् / अपूर्विध्वम् / अपूर्वयिढ्वम् / अपूर्वयिध्वम्
अपूर्वयिष्यत
अपूर्वयिष्यध्वम्
अपूर्विष्यध्वम् / अपूर्वयिष्यध्वम्
उत्तम  एकवचनम्
पूर्वयामि
पूर्वये
पूर्व्ये
पूर्वयाञ्चकर / पूर्वयांचकर / पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयितास्मि
पूर्वयिताहे
पूर्विताहे / पूर्वयिताहे
पूर्वयिष्यामि
पूर्वयिष्ये
पूर्विष्ये / पूर्वयिष्ये
पूर्वयाणि
पूर्वयै
पूर्व्यै
अपूर्वयम्
अपूर्वये
अपूर्व्ये
पूर्वयेयम्
पूर्वयेय
पूर्व्येय
पूर्व्यासम्
पूर्वयिषीय
पूर्विषीय / पूर्वयिषीय
अपुपूर्वम्
अपुपूर्वे
अपूर्विषि / अपूर्वयिषि
अपूर्वयिष्यम्
अपूर्वयिष्ये
अपूर्विष्ये / अपूर्वयिष्ये
उत्तम  द्विवचनम्
पूर्वयावः
पूर्वयावहे
पूर्व्यावहे
पूर्वयाञ्चकृव / पूर्वयांचकृव / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविवहे / पूर्वयांबभूविवहे / पूर्वयामासिवहे
पूर्वयितास्वः
पूर्वयितास्वहे
पूर्वितास्वहे / पूर्वयितास्वहे
पूर्वयिष्यावः
पूर्वयिष्यावहे
पूर्विष्यावहे / पूर्वयिष्यावहे
पूर्वयाव
पूर्वयावहै
पूर्व्यावहै
अपूर्वयाव
अपूर्वयावहि
अपूर्व्यावहि
पूर्वयेव
पूर्वयेवहि
पूर्व्येवहि
पूर्व्यास्व
पूर्वयिषीवहि
पूर्विषीवहि / पूर्वयिषीवहि
अपुपूर्वाव
अपुपूर्वावहि
अपूर्विष्वहि / अपूर्वयिष्वहि
अपूर्वयिष्याव
अपूर्वयिष्यावहि
अपूर्विष्यावहि / अपूर्वयिष्यावहि
उत्तम  बहुवचनम्
पूर्वयामः
पूर्वयामहे
पूर्व्यामहे
पूर्वयाञ्चकृम / पूर्वयांचकृम / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविमहे / पूर्वयांबभूविमहे / पूर्वयामासिमहे
पूर्वयितास्मः
पूर्वयितास्महे
पूर्वितास्महे / पूर्वयितास्महे
पूर्वयिष्यामः
पूर्वयिष्यामहे
पूर्विष्यामहे / पूर्वयिष्यामहे
पूर्वयाम
पूर्वयामहै
पूर्व्यामहै
अपूर्वयाम
अपूर्वयामहि
अपूर्व्यामहि
पूर्वयेम
पूर्वयेमहि
पूर्व्येमहि
पूर्व्यास्म
पूर्वयिषीमहि
पूर्विषीमहि / पूर्वयिषीमहि
अपुपूर्वाम
अपुपूर्वामहि
अपूर्विष्महि / अपूर्वयिष्महि
अपूर्वयिष्याम
अपूर्वयिष्यामहि
अपूर्विष्यामहि / अपूर्वयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्विता / पूर्वयिता
पूर्विष्यते / पूर्वयिष्यते
पूर्वयतात् / पूर्वयताद् / पूर्वयतु
अपूर्वयत् / अपूर्वयद्
पूर्वयेत् / पूर्वयेद्
पूर्व्यात् / पूर्व्याद्
पूर्विषीष्ट / पूर्वयिषीष्ट
अपुपूर्वत् / अपुपूर्वद्
अपूर्वयिष्यत् / अपूर्वयिष्यद्
अपूर्विष्यत / अपूर्वयिष्यत
प्रथमा  द्विवचनम्
पूर्वयाञ्चक्रतुः / पूर्वयांचक्रतुः / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवाते / पूर्वयांबभूवाते / पूर्वयामासाते
पूर्वितारौ / पूर्वयितारौ
पूर्विष्येते / पूर्वयिष्येते
पूर्विषीयास्ताम् / पूर्वयिषीयास्ताम्
अपूर्विषाताम् / अपूर्वयिषाताम्
अपूर्वयिष्यताम्
अपूर्वयिष्येताम्
अपूर्विष्येताम् / अपूर्वयिष्येताम्
प्रथमा  बहुवचनम्
पूर्वयाञ्चक्रुः / पूर्वयांचक्रुः / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूविरे / पूर्वयांबभूविरे / पूर्वयामासिरे
पूर्वितारः / पूर्वयितारः
पूर्विष्यन्ते / पूर्वयिष्यन्ते
पूर्विषीरन् / पूर्वयिषीरन्
अपूर्विषत / अपूर्वयिषत
अपूर्विष्यन्त / अपूर्वयिष्यन्त
मध्यम पुरुषः  एकवचनम्
पूर्वयाञ्चकर्थ / पूर्वयांचकर्थ / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविषे / पूर्वयांबभूविषे / पूर्वयामासिषे
पूर्वितासे / पूर्वयितासे
पूर्विष्यसे / पूर्वयिष्यसे
पूर्वयतात् / पूर्वयताद् / पूर्वय
पूर्विषीष्ठाः / पूर्वयिषीष्ठाः
अपूर्विष्ठाः / अपूर्वयिष्ठाः
अपूर्विष्यथाः / अपूर्वयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पूर्वयाञ्चक्रथुः / पूर्वयांचक्रथुः / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवाथे / पूर्वयांबभूवाथे / पूर्वयामासाथे
पूर्वितासाथे / पूर्वयितासाथे
पूर्विष्येथे / पूर्वयिष्येथे
पूर्विषीयास्थाम् / पूर्वयिषीयास्थाम्
अपूर्विषाथाम् / अपूर्वयिषाथाम्
अपूर्वयिष्येथाम्
अपूर्विष्येथाम् / अपूर्वयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पूर्वयाञ्चक्र / पूर्वयांचक्र / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूविध्वे / पूर्वयांबभूविध्वे / पूर्वयाम्बभूविढ्वे / पूर्वयांबभूविढ्वे / पूर्वयामासिध्वे
पूर्विताध्वे / पूर्वयिताध्वे
पूर्विष्यध्वे / पूर्वयिष्यध्वे
पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
पूर्विषीढ्वम् / पूर्विषीध्वम् / पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
अपूर्विढ्वम् / अपूर्विध्वम् / अपूर्वयिढ्वम् / अपूर्वयिध्वम्
अपूर्वयिष्यध्वम्
अपूर्विष्यध्वम् / अपूर्वयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पूर्वयाञ्चकर / पूर्वयांचकर / पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्विताहे / पूर्वयिताहे
पूर्विष्ये / पूर्वयिष्ये
पूर्विषीय / पूर्वयिषीय
अपूर्विषि / अपूर्वयिषि
अपूर्विष्ये / अपूर्वयिष्ये
उत्तम पुरुषः  द्विवचनम्
पूर्वयाञ्चकृव / पूर्वयांचकृव / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविवहे / पूर्वयांबभूविवहे / पूर्वयामासिवहे
पूर्वितास्वहे / पूर्वयितास्वहे
पूर्विष्यावहे / पूर्वयिष्यावहे
पूर्विषीवहि / पूर्वयिषीवहि
अपूर्विष्वहि / अपूर्वयिष्वहि
अपूर्वयिष्यावहि
अपूर्विष्यावहि / अपूर्वयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पूर्वयाञ्चकृम / पूर्वयांचकृम / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविमहे / पूर्वयांबभूविमहे / पूर्वयामासिमहे
पूर्वितास्महे / पूर्वयितास्महे
पूर्विष्यामहे / पूर्वयिष्यामहे
पूर्विषीमहि / पूर्वयिषीमहि
अपूर्विष्महि / अपूर्वयिष्महि
अपूर्वयिष्यामहि
अपूर्विष्यामहि / अपूर्वयिष्यामहि