पुष्प् - पुष्पँ - विकसने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पुष्प्यति
पुष्प्यते
पुपुष्प
पुपुष्पे
पुष्पिता
पुष्पिता
पुष्पिष्यति
पुष्पिष्यते
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
पुष्प्यताम्
अपुष्प्यत् / अपुष्प्यद्
अपुष्प्यत
पुष्प्येत् / पुष्प्येद्
पुष्प्येत
पुष्प्यात् / पुष्प्याद्
पुष्पिषीष्ट
अपुष्पीत् / अपुष्पीद्
अपुष्पि
अपुष्पिष्यत् / अपुष्पिष्यद्
अपुष्पिष्यत
प्रथम  द्विवचनम्
पुष्प्यतः
पुष्प्येते
पुपुष्पतुः
पुपुष्पाते
पुष्पितारौ
पुष्पितारौ
पुष्पिष्यतः
पुष्पिष्येते
पुष्प्यताम्
पुष्प्येताम्
अपुष्प्यताम्
अपुष्प्येताम्
पुष्प्येताम्
पुष्प्येयाताम्
पुष्प्यास्ताम्
पुष्पिषीयास्ताम्
अपुष्पिष्टाम्
अपुष्पिषाताम्
अपुष्पिष्यताम्
अपुष्पिष्येताम्
प्रथम  बहुवचनम्
पुष्प्यन्ति
पुष्प्यन्ते
पुपुष्पुः
पुपुष्पिरे
पुष्पितारः
पुष्पितारः
पुष्पिष्यन्ति
पुष्पिष्यन्ते
पुष्प्यन्तु
पुष्प्यन्ताम्
अपुष्प्यन्
अपुष्प्यन्त
पुष्प्येयुः
पुष्प्येरन्
पुष्प्यासुः
पुष्पिषीरन्
अपुष्पिषुः
अपुष्पिषत
अपुष्पिष्यन्
अपुष्पिष्यन्त
मध्यम  एकवचनम्
पुष्प्यसि
पुष्प्यसे
पुपुष्पिथ
पुपुष्पिषे
पुष्पितासि
पुष्पितासे
पुष्पिष्यसि
पुष्पिष्यसे
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
पुष्प्यस्व
अपुष्प्यः
अपुष्प्यथाः
पुष्प्येः
पुष्प्येथाः
पुष्प्याः
पुष्पिषीष्ठाः
अपुष्पीः
अपुष्पिष्ठाः
अपुष्पिष्यः
अपुष्पिष्यथाः
मध्यम  द्विवचनम्
पुष्प्यथः
पुष्प्येथे
पुपुष्पथुः
पुपुष्पाथे
पुष्पितास्थः
पुष्पितासाथे
पुष्पिष्यथः
पुष्पिष्येथे
पुष्प्यतम्
पुष्प्येथाम्
अपुष्प्यतम्
अपुष्प्येथाम्
पुष्प्येतम्
पुष्प्येयाथाम्
पुष्प्यास्तम्
पुष्पिषीयास्थाम्
अपुष्पिष्टम्
अपुष्पिषाथाम्
अपुष्पिष्यतम्
अपुष्पिष्येथाम्
मध्यम  बहुवचनम्
पुष्प्यथ
पुष्प्यध्वे
पुपुष्प
पुपुष्पिध्वे
पुष्पितास्थ
पुष्पिताध्वे
पुष्पिष्यथ
पुष्पिष्यध्वे
पुष्प्यत
पुष्प्यध्वम्
अपुष्प्यत
अपुष्प्यध्वम्
पुष्प्येत
पुष्प्येध्वम्
पुष्प्यास्त
पुष्पिषीध्वम्
अपुष्पिष्ट
अपुष्पिढ्वम्
अपुष्पिष्यत
अपुष्पिष्यध्वम्
उत्तम  एकवचनम्
पुष्प्यामि
पुष्प्ये
पुपुष्प
पुपुष्पे
पुष्पितास्मि
पुष्पिताहे
पुष्पिष्यामि
पुष्पिष्ये
पुष्प्याणि
पुष्प्यै
अपुष्प्यम्
अपुष्प्ये
पुष्प्येयम्
पुष्प्येय
पुष्प्यासम्
पुष्पिषीय
अपुष्पिषम्
अपुष्पिषि
अपुष्पिष्यम्
अपुष्पिष्ये
उत्तम  द्विवचनम्
पुष्प्यावः
पुष्प्यावहे
पुपुष्पिव
पुपुष्पिवहे
पुष्पितास्वः
पुष्पितास्वहे
पुष्पिष्यावः
पुष्पिष्यावहे
पुष्प्याव
पुष्प्यावहै
अपुष्प्याव
अपुष्प्यावहि
पुष्प्येव
पुष्प्येवहि
पुष्प्यास्व
पुष्पिषीवहि
अपुष्पिष्व
अपुष्पिष्वहि
अपुष्पिष्याव
अपुष्पिष्यावहि
उत्तम  बहुवचनम्
पुष्प्यामः
पुष्प्यामहे
पुपुष्पिम
पुपुष्पिमहे
पुष्पितास्मः
पुष्पितास्महे
पुष्पिष्यामः
पुष्पिष्यामहे
पुष्प्याम
पुष्प्यामहै
अपुष्प्याम
अपुष्प्यामहि
पुष्प्येम
पुष्प्येमहि
पुष्प्यास्म
पुष्पिषीमहि
अपुष्पिष्म
अपुष्पिष्महि
अपुष्पिष्याम
अपुष्पिष्यामहि
प्रथम पुरुषः  एकवचनम्
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
अपुष्प्यत् / अपुष्प्यद्
पुष्प्येत् / पुष्प्येद्
पुष्प्यात् / पुष्प्याद्
अपुष्पीत् / अपुष्पीद्
अपुष्पिष्यत् / अपुष्पिष्यद्
प्रथमा  द्विवचनम्
अपुष्पिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
अपुष्पिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपुष्पिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्