पी - पीङ् - पाने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पीयते
पीयते
पिप्ये
पिप्ये
पेता
पायिता / पेता
पेष्यते
पायिष्यते / पेष्यते
पीयताम्
पीयताम्
अपीयत
अपीयत
पीयेत
पीयेत
पेषीष्ट
पायिषीष्ट / पेषीष्ट
अपेष्ट
अपायि
अपेष्यत
अपायिष्यत / अपेष्यत
प्रथम  द्विवचनम्
पीयेते
पीयेते
पिप्याते
पिप्याते
पेतारौ
पायितारौ / पेतारौ
पेष्येते
पायिष्येते / पेष्येते
पीयेताम्
पीयेताम्
अपीयेताम्
अपीयेताम्
पीयेयाताम्
पीयेयाताम्
पेषीयास्ताम्
पायिषीयास्ताम् / पेषीयास्ताम्
अपेषाताम्
अपायिषाताम् / अपेषाताम्
अपेष्येताम्
अपायिष्येताम् / अपेष्येताम्
प्रथम  बहुवचनम्
पीयन्ते
पीयन्ते
पिप्यिरे
पिप्यिरे
पेतारः
पायितारः / पेतारः
पेष्यन्ते
पायिष्यन्ते / पेष्यन्ते
पीयन्ताम्
पीयन्ताम्
अपीयन्त
अपीयन्त
पीयेरन्
पीयेरन्
पेषीरन्
पायिषीरन् / पेषीरन्
अपेषत
अपायिषत / अपेषत
अपेष्यन्त
अपायिष्यन्त / अपेष्यन्त
मध्यम  एकवचनम्
पीयसे
पीयसे
पिप्यिषे
पिप्यिषे
पेतासे
पायितासे / पेतासे
पेष्यसे
पायिष्यसे / पेष्यसे
पीयस्व
पीयस्व
अपीयथाः
अपीयथाः
पीयेथाः
पीयेथाः
पेषीष्ठाः
पायिषीष्ठाः / पेषीष्ठाः
अपेष्ठाः
अपायिष्ठाः / अपेष्ठाः
अपेष्यथाः
अपायिष्यथाः / अपेष्यथाः
मध्यम  द्विवचनम्
पीयेथे
पीयेथे
पिप्याथे
पिप्याथे
पेतासाथे
पायितासाथे / पेतासाथे
पेष्येथे
पायिष्येथे / पेष्येथे
पीयेथाम्
पीयेथाम्
अपीयेथाम्
अपीयेथाम्
पीयेयाथाम्
पीयेयाथाम्
पेषीयास्थाम्
पायिषीयास्थाम् / पेषीयास्थाम्
अपेषाथाम्
अपायिषाथाम् / अपेषाथाम्
अपेष्येथाम्
अपायिष्येथाम् / अपेष्येथाम्
मध्यम  बहुवचनम्
पीयध्वे
पीयध्वे
पिप्यिढ्वे / पिप्यिध्वे
पिप्यिढ्वे / पिप्यिध्वे
पेताध्वे
पायिताध्वे / पेताध्वे
पेष्यध्वे
पायिष्यध्वे / पेष्यध्वे
पीयध्वम्
पीयध्वम्
अपीयध्वम्
अपीयध्वम्
पीयेध्वम्
पीयेध्वम्
पेषीढ्वम्
पायिषीढ्वम् / पायिषीध्वम् / पेषीढ्वम्
अपेढ्वम्
अपायिढ्वम् / अपायिध्वम् / अपेढ्वम्
अपेष्यध्वम्
अपायिष्यध्वम् / अपेष्यध्वम्
उत्तम  एकवचनम्
पीये
पीये
पिप्ये
पिप्ये
पेताहे
पायिताहे / पेताहे
पेष्ये
पायिष्ये / पेष्ये
पीयै
पीयै
अपीये
अपीये
पीयेय
पीयेय
पेषीय
पायिषीय / पेषीय
अपेषि
अपायिषि / अपेषि
अपेष्ये
अपायिष्ये / अपेष्ये
उत्तम  द्विवचनम्
पीयावहे
पीयावहे
पिप्यिवहे
पिप्यिवहे
पेतास्वहे
पायितास्वहे / पेतास्वहे
पेष्यावहे
पायिष्यावहे / पेष्यावहे
पीयावहै
पीयावहै
अपीयावहि
अपीयावहि
पीयेवहि
पीयेवहि
पेषीवहि
पायिषीवहि / पेषीवहि
अपेष्वहि
अपायिष्वहि / अपेष्वहि
अपेष्यावहि
अपायिष्यावहि / अपेष्यावहि
उत्तम  बहुवचनम्
पीयामहे
पीयामहे
पिप्यिमहे
पिप्यिमहे
पेतास्महे
पायितास्महे / पेतास्महे
पेष्यामहे
पायिष्यामहे / पेष्यामहे
पीयामहै
पीयामहै
अपीयामहि
अपीयामहि
पीयेमहि
पीयेमहि
पेषीमहि
पायिषीमहि / पेषीमहि
अपेष्महि
अपायिष्महि / अपेष्महि
अपेष्यामहि
अपायिष्यामहि / अपेष्यामहि
प्रथम पुरुषः  एकवचनम्
पायिष्यते / पेष्यते
पायिषीष्ट / पेषीष्ट
अपायिष्यत / अपेष्यत
प्रथमा  द्विवचनम्
पायितारौ / पेतारौ
पायिष्येते / पेष्येते
पायिषीयास्ताम् / पेषीयास्ताम्
अपायिषाताम् / अपेषाताम्
अपायिष्येताम् / अपेष्येताम्
प्रथमा  बहुवचनम्
पायितारः / पेतारः
पायिष्यन्ते / पेष्यन्ते
पायिषीरन् / पेषीरन्
अपायिषत / अपेषत
अपायिष्यन्त / अपेष्यन्त
मध्यम पुरुषः  एकवचनम्
पायितासे / पेतासे
पायिष्यसे / पेष्यसे
पायिषीष्ठाः / पेषीष्ठाः
अपायिष्ठाः / अपेष्ठाः
अपायिष्यथाः / अपेष्यथाः
मध्यम पुरुषः  द्विवचनम्
पायितासाथे / पेतासाथे
पायिष्येथे / पेष्येथे
पायिषीयास्थाम् / पेषीयास्थाम्
अपायिषाथाम् / अपेषाथाम्
अपायिष्येथाम् / अपेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पिप्यिढ्वे / पिप्यिध्वे
पिप्यिढ्वे / पिप्यिध्वे
पायिताध्वे / पेताध्वे
पायिष्यध्वे / पेष्यध्वे
पायिषीढ्वम् / पायिषीध्वम् / पेषीढ्वम्
अपायिढ्वम् / अपायिध्वम् / अपेढ्वम्
अपायिष्यध्वम् / अपेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पायिताहे / पेताहे
पायिष्ये / पेष्ये
अपायिषि / अपेषि
अपायिष्ये / अपेष्ये
उत्तम पुरुषः  द्विवचनम्
पायितास्वहे / पेतास्वहे
पायिष्यावहे / पेष्यावहे
पायिषीवहि / पेषीवहि
अपायिष्वहि / अपेष्वहि
अपायिष्यावहि / अपेष्यावहि
उत्तम पुरुषः  बहुवचनम्
पायितास्महे / पेतास्महे
पायिष्यामहे / पेष्यामहे
पायिषीमहि / पेषीमहि
अपायिष्महि / अपेष्महि
अपायिष्यामहि / अपेष्यामहि