पिष् - पिषॢँ - सञ्चूर्णने रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पिनष्टि
पिष्यते
पिपेष
पिपिषे
पेष्टा
पेष्टा
पेक्ष्यति
पेक्ष्यते
पिंष्टात् / पिंष्टाद् / पिनष्टु
पिष्यताम्
अपिनट् / अपिनड्
अपिष्यत
पिंष्यात् / पिंष्याद्
पिष्येत
पिष्यात् / पिष्याद्
पिक्षीष्ट
अपिषत् / अपिषद्
अपेषि
अपेक्ष्यत् / अपेक्ष्यद्
अपेक्ष्यत
प्रथम  द्विवचनम्
पिंष्टः
पिष्येते
पिपिषतुः
पिपिषाते
पेष्टारौ
पेष्टारौ
पेक्ष्यतः
पेक्ष्येते
पिंष्टाम्
पिष्येताम्
अपिंष्टाम्
अपिष्येताम्
पिंष्याताम्
पिष्येयाताम्
पिष्यास्ताम्
पिक्षीयास्ताम्
अपिषताम्
अपिक्षाताम्
अपेक्ष्यताम्
अपेक्ष्येताम्
प्रथम  बहुवचनम्
पिंषन्ति
पिष्यन्ते
पिपिषुः
पिपिषिरे
पेष्टारः
पेष्टारः
पेक्ष्यन्ति
पेक्ष्यन्ते
पिंषन्तु
पिष्यन्ताम्
अपिंषन्
अपिष्यन्त
पिंष्युः
पिष्येरन्
पिष्यासुः
पिक्षीरन्
अपिषन्
अपिक्षन्त
अपेक्ष्यन्
अपेक्ष्यन्त
मध्यम  एकवचनम्
पिनक्षि
पिष्यसे
पिपेषिथ
पिपिषिषे
पेष्टासि
पेष्टासे
पेक्ष्यसि
पेक्ष्यसे
पिंष्टात् / पिंष्टाद् / पिण्ढि / पिण्ड्ढि
पिष्यस्व
अपिनट् / अपिनड्
अपिष्यथाः
पिंष्याः
पिष्येथाः
पिष्याः
पिक्षीष्ठाः
अपिषः
अपिक्षथाः
अपेक्ष्यः
अपेक्ष्यथाः
मध्यम  द्विवचनम्
पिंष्ठः
पिष्येथे
पिपिषथुः
पिपिषाथे
पेष्टास्थः
पेष्टासाथे
पेक्ष्यथः
पेक्ष्येथे
पिंष्टम्
पिष्येथाम्
अपिंष्टम्
अपिष्येथाम्
पिंष्यातम्
पिष्येयाथाम्
पिष्यास्तम्
पिक्षीयास्थाम्
अपिषतम्
अपिक्षाथाम्
अपेक्ष्यतम्
अपेक्ष्येथाम्
मध्यम  बहुवचनम्
पिंष्ठ
पिष्यध्वे
पिपिष
पिपिषिध्वे
पेष्टास्थ
पेष्टाध्वे
पेक्ष्यथ
पेक्ष्यध्वे
पिंष्ट
पिष्यध्वम्
अपिंष्ट
अपिष्यध्वम्
पिंष्यात
पिष्येध्वम्
पिष्यास्त
पिक्षीध्वम्
अपिषत
अपिक्षध्वम्
अपेक्ष्यत
अपेक्ष्यध्वम्
उत्तम  एकवचनम्
पिनष्मि
पिष्ये
पिपेष
पिपिषे
पेष्टास्मि
पेष्टाहे
पेक्ष्यामि
पेक्ष्ये
पिनषाणि
पिष्यै
अपिनषम्
अपिष्ये
पिंष्याम्
पिष्येय
पिष्यासम्
पिक्षीय
अपिषम्
अपिक्षि
अपेक्ष्यम्
अपेक्ष्ये
उत्तम  द्विवचनम्
पिंष्वः
पिष्यावहे
पिपिषिव
पिपिषिवहे
पेष्टास्वः
पेष्टास्वहे
पेक्ष्यावः
पेक्ष्यावहे
पिनषाव
पिष्यावहै
अपिंष्व
अपिष्यावहि
पिंष्याव
पिष्येवहि
पिष्यास्व
पिक्षीवहि
अपिषाव
अपिक्षावहि
अपेक्ष्याव
अपेक्ष्यावहि
उत्तम  बहुवचनम्
पिंष्मः
पिष्यामहे
पिपिषिम
पिपिषिमहे
पेष्टास्मः
पेष्टास्महे
पेक्ष्यामः
पेक्ष्यामहे
पिनषाम
पिष्यामहै
अपिंष्म
अपिष्यामहि
पिंष्याम
पिष्येमहि
पिष्यास्म
पिक्षीमहि
अपिषाम
अपिक्षामहि
अपेक्ष्याम
अपेक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
पिंष्टात् / पिंष्टाद् / पिनष्टु
अपिनट् / अपिनड्
पिंष्यात् / पिंष्याद्
पिष्यात् / पिष्याद्
अपिषत् / अपिषद्
अपेक्ष्यत् / अपेक्ष्यद्
प्रथमा  द्विवचनम्
अपेक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पिंष्टात् / पिंष्टाद् / पिण्ढि / पिण्ड्ढि
अपिनट् / अपिनड्
मध्यम पुरुषः  द्विवचनम्
अपेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्