पिश् - पिशँ - अवयवे अयं दीपनायामपि तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पिंशति
पिश्यते
पिपेश
पिपिशे
पेशिता
पेशिता
पेशिष्यति
पेशिष्यते
पिंशतात् / पिंशताद् / पिंशतु
पिश्यताम्
अपिंशत् / अपिंशद्
अपिश्यत
पिंशेत् / पिंशेद्
पिश्येत
पिश्यात् / पिश्याद्
पेशिषीष्ट
अपेशीत् / अपेशीद्
अपेशि
अपेशिष्यत् / अपेशिष्यद्
अपेशिष्यत
प्रथम  द्विवचनम्
पिंशतः
पिश्येते
पिपिशतुः
पिपिशाते
पेशितारौ
पेशितारौ
पेशिष्यतः
पेशिष्येते
पिंशताम्
पिश्येताम्
अपिंशताम्
अपिश्येताम्
पिंशेताम्
पिश्येयाताम्
पिश्यास्ताम्
पेशिषीयास्ताम्
अपेशिष्टाम्
अपेशिषाताम्
अपेशिष्यताम्
अपेशिष्येताम्
प्रथम  बहुवचनम्
पिंशन्ति
पिश्यन्ते
पिपिशुः
पिपिशिरे
पेशितारः
पेशितारः
पेशिष्यन्ति
पेशिष्यन्ते
पिंशन्तु
पिश्यन्ताम्
अपिंशन्
अपिश्यन्त
पिंशेयुः
पिश्येरन्
पिश्यासुः
पेशिषीरन्
अपेशिषुः
अपेशिषत
अपेशिष्यन्
अपेशिष्यन्त
मध्यम  एकवचनम्
पिंशसि
पिश्यसे
पिपेशिथ
पिपिशिषे
पेशितासि
पेशितासे
पेशिष्यसि
पेशिष्यसे
पिंशतात् / पिंशताद् / पिंश
पिश्यस्व
अपिंशः
अपिश्यथाः
पिंशेः
पिश्येथाः
पिश्याः
पेशिषीष्ठाः
अपेशीः
अपेशिष्ठाः
अपेशिष्यः
अपेशिष्यथाः
मध्यम  द्विवचनम्
पिंशथः
पिश्येथे
पिपिशथुः
पिपिशाथे
पेशितास्थः
पेशितासाथे
पेशिष्यथः
पेशिष्येथे
पिंशतम्
पिश्येथाम्
अपिंशतम्
अपिश्येथाम्
पिंशेतम्
पिश्येयाथाम्
पिश्यास्तम्
पेशिषीयास्थाम्
अपेशिष्टम्
अपेशिषाथाम्
अपेशिष्यतम्
अपेशिष्येथाम्
मध्यम  बहुवचनम्
पिंशथ
पिश्यध्वे
पिपिश
पिपिशिध्वे
पेशितास्थ
पेशिताध्वे
पेशिष्यथ
पेशिष्यध्वे
पिंशत
पिश्यध्वम्
अपिंशत
अपिश्यध्वम्
पिंशेत
पिश्येध्वम्
पिश्यास्त
पेशिषीध्वम्
अपेशिष्ट
अपेशिढ्वम्
अपेशिष्यत
अपेशिष्यध्वम्
उत्तम  एकवचनम्
पिंशामि
पिश्ये
पिपेश
पिपिशे
पेशितास्मि
पेशिताहे
पेशिष्यामि
पेशिष्ये
पिंशानि
पिश्यै
अपिंशम्
अपिश्ये
पिंशेयम्
पिश्येय
पिश्यासम्
पेशिषीय
अपेशिषम्
अपेशिषि
अपेशिष्यम्
अपेशिष्ये
उत्तम  द्विवचनम्
पिंशावः
पिश्यावहे
पिपिशिव
पिपिशिवहे
पेशितास्वः
पेशितास्वहे
पेशिष्यावः
पेशिष्यावहे
पिंशाव
पिश्यावहै
अपिंशाव
अपिश्यावहि
पिंशेव
पिश्येवहि
पिश्यास्व
पेशिषीवहि
अपेशिष्व
अपेशिष्वहि
अपेशिष्याव
अपेशिष्यावहि
उत्तम  बहुवचनम्
पिंशामः
पिश्यामहे
पिपिशिम
पिपिशिमहे
पेशितास्मः
पेशितास्महे
पेशिष्यामः
पेशिष्यामहे
पिंशाम
पिश्यामहै
अपिंशाम
अपिश्यामहि
पिंशेम
पिश्येमहि
पिश्यास्म
पेशिषीमहि
अपेशिष्म
अपेशिष्महि
अपेशिष्याम
अपेशिष्यामहि
प्रथम पुरुषः  एकवचनम्
पिंशतात् / पिंशताद् / पिंशतु
अपिंशत् / अपिंशद्
पिश्यात् / पिश्याद्
अपेशीत् / अपेशीद्
अपेशिष्यत् / अपेशिष्यद्
प्रथमा  द्विवचनम्
अपेशिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पिंशतात् / पिंशताद् / पिंश
मध्यम पुरुषः  द्विवचनम्
अपेशिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपेशिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्