पिश् - पिशँ - नाशने चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लोट् लकारः


 
प्रथम  एकवचनम्
पेशयतात् / पेशयताद् / पेशयतु
पेशयताम्
पेश्यताम्
पेशयतात् / पेशयताद् / पेशयतु
पेशयताम्
पेश्यताम्
पिपेशयिषतात् / पिपेशयिषताद् / पिपेशयिषतु
पिपेशयिषताम्
पिपेशयिष्यताम्
प्रथम  द्विवचनम्
पेशयताम्
पेशयेताम्
पेश्येताम्
पेशयताम्
पेशयेताम्
पेश्येताम्
पिपेशयिषताम्
पिपेशयिषेताम्
पिपेशयिष्येताम्
प्रथम  बहुवचनम्
पेशयन्तु
पेशयन्ताम्
पेश्यन्ताम्
पेशयन्तु
पेशयन्ताम्
पेश्यन्ताम्
पिपेशयिषन्तु
पिपेशयिषन्ताम्
पिपेशयिष्यन्ताम्
मध्यम  एकवचनम्
पेशयतात् / पेशयताद् / पेशय
पेशयस्व
पेश्यस्व
पेशयतात् / पेशयताद् / पेशय
पेशयस्व
पेश्यस्व
पिपेशयिषतात् / पिपेशयिषताद् / पिपेशयिष
पिपेशयिषस्व
पिपेशयिष्यस्व
मध्यम  द्विवचनम्
पेशयतम्
पेशयेथाम्
पेश्येथाम्
पेशयतम्
पेशयेथाम्
पेश्येथाम्
पिपेशयिषतम्
पिपेशयिषेथाम्
पिपेशयिष्येथाम्
मध्यम  बहुवचनम्
पेशयत
पेशयध्वम्
पेश्यध्वम्
पेशयत
पेशयध्वम्
पेश्यध्वम्
पिपेशयिषत
पिपेशयिषध्वम्
पिपेशयिष्यध्वम्
उत्तम  एकवचनम्
पेशयानि
पेशयै
पेश्यै
पेशयानि
पेशयै
पेश्यै
पिपेशयिषाणि
पिपेशयिषै
पिपेशयिष्यै
उत्तम  द्विवचनम्
पेशयाव
पेशयावहै
पेश्यावहै
पेशयाव
पेशयावहै
पेश्यावहै
पिपेशयिषाव
पिपेशयिषावहै
पिपेशयिष्यावहै
उत्तम  बहुवचनम्
पेशयाम
पेशयामहै
पेश्यामहै
पेशयाम
पेशयामहै
पेश्यामहै
पिपेशयिषाम
पिपेशयिषामहै
पिपेशयिष्यामहै
प्रथम पुरुषः  एकवचनम्
पेशयतात् / पेशयताद् / पेशयतु
पेशयतात् / पेशयताद् / पेशयतु
पिपेशयिषतात् / पिपेशयिषताद् / पिपेशयिषतु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
पिपेशयिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
पेशयतात् / पेशयताद् / पेशय
पेशयतात् / पेशयताद् / पेशय
पिपेशयिषतात् / पिपेशयिषताद् / पिपेशयिष
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्