पिश् - पिशँ नाशने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पेशयति
दाश्नोति
दिशति
प्रथम पुरुषः  द्विवचनम्
पेशयतः
दाश्नुतः
दिशतः
प्रथम पुरुषः  बहुवचनम्
पेशयन्ति
दाश्नुवन्ति
दिशन्ति
मध्यम पुरुषः  एकवचनम्
पेशयसि
दाश्नोषि
दिशसि
मध्यम पुरुषः  द्विवचनम्
पेशयथः
दाश्नुथः
दिशथः
मध्यम पुरुषः  बहुवचनम्
पेशयथ
दाश्नुथ
दिशथ
उत्तम पुरुषः  एकवचनम्
पेशयामि
दाश्नोमि
दिशामि
उत्तम पुरुषः  द्विवचनम्
पेशयावः
दाश्नुवः
दिशावः
उत्तम पुरुषः  बहुवचनम्
पेशयामः
दाश्नुमः
दिशामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
पेशयन्ति
दाश्नुवन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पेशयामि
उत्तम पुरुषः  द्विवचनम्
पेशयावः
उत्तम पुरुषः  बहुवचनम्
पेशयामः