पिठ् - पिठँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पेठति
पिठ्यते
पिपेठ
पिपिठे
पेठिता
पेठिता
पेठिष्यति
पेठिष्यते
पेठतात् / पेठताद् / पेठतु
पिठ्यताम्
अपेठत् / अपेठद्
अपिठ्यत
पेठेत् / पेठेद्
पिठ्येत
पिठ्यात् / पिठ्याद्
पेठिषीष्ट
अपेठीत् / अपेठीद्
अपेठि
अपेठिष्यत् / अपेठिष्यद्
अपेठिष्यत
प्रथम  द्विवचनम्
पेठतः
पिठ्येते
पिपिठतुः
पिपिठाते
पेठितारौ
पेठितारौ
पेठिष्यतः
पेठिष्येते
पेठताम्
पिठ्येताम्
अपेठताम्
अपिठ्येताम्
पेठेताम्
पिठ्येयाताम्
पिठ्यास्ताम्
पेठिषीयास्ताम्
अपेठिष्टाम्
अपेठिषाताम्
अपेठिष्यताम्
अपेठिष्येताम्
प्रथम  बहुवचनम्
पेठन्ति
पिठ्यन्ते
पिपिठुः
पिपिठिरे
पेठितारः
पेठितारः
पेठिष्यन्ति
पेठिष्यन्ते
पेठन्तु
पिठ्यन्ताम्
अपेठन्
अपिठ्यन्त
पेठेयुः
पिठ्येरन्
पिठ्यासुः
पेठिषीरन्
अपेठिषुः
अपेठिषत
अपेठिष्यन्
अपेठिष्यन्त
मध्यम  एकवचनम्
पेठसि
पिठ्यसे
पिपेठिथ
पिपिठिषे
पेठितासि
पेठितासे
पेठिष्यसि
पेठिष्यसे
पेठतात् / पेठताद् / पेठ
पिठ्यस्व
अपेठः
अपिठ्यथाः
पेठेः
पिठ्येथाः
पिठ्याः
पेठिषीष्ठाः
अपेठीः
अपेठिष्ठाः
अपेठिष्यः
अपेठिष्यथाः
मध्यम  द्विवचनम्
पेठथः
पिठ्येथे
पिपिठथुः
पिपिठाथे
पेठितास्थः
पेठितासाथे
पेठिष्यथः
पेठिष्येथे
पेठतम्
पिठ्येथाम्
अपेठतम्
अपिठ्येथाम्
पेठेतम्
पिठ्येयाथाम्
पिठ्यास्तम्
पेठिषीयास्थाम्
अपेठिष्टम्
अपेठिषाथाम्
अपेठिष्यतम्
अपेठिष्येथाम्
मध्यम  बहुवचनम्
पेठथ
पिठ्यध्वे
पिपिठ
पिपिठिध्वे
पेठितास्थ
पेठिताध्वे
पेठिष्यथ
पेठिष्यध्वे
पेठत
पिठ्यध्वम्
अपेठत
अपिठ्यध्वम्
पेठेत
पिठ्येध्वम्
पिठ्यास्त
पेठिषीध्वम्
अपेठिष्ट
अपेठिढ्वम्
अपेठिष्यत
अपेठिष्यध्वम्
उत्तम  एकवचनम्
पेठामि
पिठ्ये
पिपेठ
पिपिठे
पेठितास्मि
पेठिताहे
पेठिष्यामि
पेठिष्ये
पेठानि
पिठ्यै
अपेठम्
अपिठ्ये
पेठेयम्
पिठ्येय
पिठ्यासम्
पेठिषीय
अपेठिषम्
अपेठिषि
अपेठिष्यम्
अपेठिष्ये
उत्तम  द्विवचनम्
पेठावः
पिठ्यावहे
पिपिठिव
पिपिठिवहे
पेठितास्वः
पेठितास्वहे
पेठिष्यावः
पेठिष्यावहे
पेठाव
पिठ्यावहै
अपेठाव
अपिठ्यावहि
पेठेव
पिठ्येवहि
पिठ्यास्व
पेठिषीवहि
अपेठिष्व
अपेठिष्वहि
अपेठिष्याव
अपेठिष्यावहि
उत्तम  बहुवचनम्
पेठामः
पिठ्यामहे
पिपिठिम
पिपिठिमहे
पेठितास्मः
पेठितास्महे
पेठिष्यामः
पेठिष्यामहे
पेठाम
पिठ्यामहै
अपेठाम
अपिठ्यामहि
पेठेम
पिठ्येमहि
पिठ्यास्म
पेठिषीमहि
अपेठिष्म
अपेठिष्महि
अपेठिष्याम
अपेठिष्यामहि
प्रथम पुरुषः  एकवचनम्
पेठतात् / पेठताद् / पेठतु
अपेठत् / अपेठद्
पिठ्यात् / पिठ्याद्
अपेठीत् / अपेठीद्
अपेठिष्यत् / अपेठिष्यद्
प्रथमा  द्विवचनम्
अपेठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पेठतात् / पेठताद् / पेठ
मध्यम पुरुषः  द्विवचनम्
अपेठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपेठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्