पा - पा - रक्षणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
पाति
पपौ
पाता
पास्यति
पातात् / पाताद् / पातु
अपात् / अपाद्
पायात् / पायाद्
पायात् / पायाद्
अपासीत् / अपासीद्
अपास्यत् / अपास्यद्
प्रथम  द्विवचनम्
पातः
पपतुः
पातारौ
पास्यतः
पाताम्
अपाताम्
पायाताम्
पायास्ताम्
अपासिष्टाम्
अपास्यताम्
प्रथम  बहुवचनम्
पान्ति
पपुः
पातारः
पास्यन्ति
पान्तु
अपुः / अपान्
पायुः
पायासुः
अपासिषुः
अपास्यन्
मध्यम  एकवचनम्
पासि
पपिथ / पपाथ
पातासि
पास्यसि
पातात् / पाताद् / पाहि
अपाः
पायाः
पायाः
अपासीः
अपास्यः
मध्यम  द्विवचनम्
पाथः
पपथुः
पातास्थः
पास्यथः
पातम्
अपातम्
पायातम्
पायास्तम्
अपासिष्टम्
अपास्यतम्
मध्यम  बहुवचनम्
पाथ
पप
पातास्थ
पास्यथ
पात
अपात
पायात
पायास्त
अपासिष्ट
अपास्यत
उत्तम  एकवचनम्
पामि
पपौ
पातास्मि
पास्यामि
पानि
अपाम्
पायाम्
पायासम्
अपासिषम्
अपास्यम्
उत्तम  द्विवचनम्
पावः
पपिव
पातास्वः
पास्यावः
पाव
अपाव
पायाव
पायास्व
अपासिष्व
अपास्याव
उत्तम  बहुवचनम्
पामः
पपिम
पातास्मः
पास्यामः
पाम
अपाम
पायाम
पायास्म
अपासिष्म
अपास्याम
प्रथम पुरुषः  एकवचनम्
पातात् / पाताद् / पातु
अपात् / अपाद्
अपासीत् / अपासीद्
अपास्यत् / अपास्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पातात् / पाताद् / पाहि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्