पा - पा - रक्षणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पाति
पायते
पपौ
पपे
पाता
पायिता / पाता
पास्यति
पायिष्यते / पास्यते
पातात् / पाताद् / पातु
पायताम्
अपात् / अपाद्
अपायत
पायात् / पायाद्
पायेत
पायात् / पायाद्
पायिषीष्ट / पासीष्ट
अपासीत् / अपासीद्
अपायि
अपास्यत् / अपास्यद्
अपायिष्यत / अपास्यत
प्रथम  द्विवचनम्
पातः
पायेते
पपतुः
पपाते
पातारौ
पायितारौ / पातारौ
पास्यतः
पायिष्येते / पास्येते
पाताम्
पायेताम्
अपाताम्
अपायेताम्
पायाताम्
पायेयाताम्
पायास्ताम्
पायिषीयास्ताम् / पासीयास्ताम्
अपासिष्टाम्
अपायिषाताम् / अपासाताम्
अपास्यताम्
अपायिष्येताम् / अपास्येताम्
प्रथम  बहुवचनम्
पान्ति
पायन्ते
पपुः
पपिरे
पातारः
पायितारः / पातारः
पास्यन्ति
पायिष्यन्ते / पास्यन्ते
पान्तु
पायन्ताम्
अपुः / अपान्
अपायन्त
पायुः
पायेरन्
पायासुः
पायिषीरन् / पासीरन्
अपासिषुः
अपायिषत / अपासत
अपास्यन्
अपायिष्यन्त / अपास्यन्त
मध्यम  एकवचनम्
पासि
पायसे
पपिथ / पपाथ
पपिषे
पातासि
पायितासे / पातासे
पास्यसि
पायिष्यसे / पास्यसे
पातात् / पाताद् / पाहि
पायस्व
अपाः
अपायथाः
पायाः
पायेथाः
पायाः
पायिषीष्ठाः / पासीष्ठाः
अपासीः
अपायिष्ठाः / अपास्थाः
अपास्यः
अपायिष्यथाः / अपास्यथाः
मध्यम  द्विवचनम्
पाथः
पायेथे
पपथुः
पपाथे
पातास्थः
पायितासाथे / पातासाथे
पास्यथः
पायिष्येथे / पास्येथे
पातम्
पायेथाम्
अपातम्
अपायेथाम्
पायातम्
पायेयाथाम्
पायास्तम्
पायिषीयास्थाम् / पासीयास्थाम्
अपासिष्टम्
अपायिषाथाम् / अपासाथाम्
अपास्यतम्
अपायिष्येथाम् / अपास्येथाम्
मध्यम  बहुवचनम्
पाथ
पायध्वे
पप
पपिध्वे
पातास्थ
पायिताध्वे / पाताध्वे
पास्यथ
पायिष्यध्वे / पास्यध्वे
पात
पायध्वम्
अपात
अपायध्वम्
पायात
पायेध्वम्
पायास्त
पायिषीढ्वम् / पायिषीध्वम् / पासीध्वम्
अपासिष्ट
अपायिढ्वम् / अपायिध्वम् / अपाध्वम्
अपास्यत
अपायिष्यध्वम् / अपास्यध्वम्
उत्तम  एकवचनम्
पामि
पाये
पपौ
पपे
पातास्मि
पायिताहे / पाताहे
पास्यामि
पायिष्ये / पास्ये
पानि
पायै
अपाम्
अपाये
पायाम्
पायेय
पायासम्
पायिषीय / पासीय
अपासिषम्
अपायिषि / अपासि
अपास्यम्
अपायिष्ये / अपास्ये
उत्तम  द्विवचनम्
पावः
पायावहे
पपिव
पपिवहे
पातास्वः
पायितास्वहे / पातास्वहे
पास्यावः
पायिष्यावहे / पास्यावहे
पाव
पायावहै
अपाव
अपायावहि
पायाव
पायेवहि
पायास्व
पायिषीवहि / पासीवहि
अपासिष्व
अपायिष्वहि / अपास्वहि
अपास्याव
अपायिष्यावहि / अपास्यावहि
उत्तम  बहुवचनम्
पामः
पायामहे
पपिम
पपिमहे
पातास्मः
पायितास्महे / पातास्महे
पास्यामः
पायिष्यामहे / पास्यामहे
पाम
पायामहै
अपाम
अपायामहि
पायाम
पायेमहि
पायास्म
पायिषीमहि / पासीमहि
अपासिष्म
अपायिष्महि / अपास्महि
अपास्याम
अपायिष्यामहि / अपास्यामहि
प्रथम पुरुषः  एकवचनम्
पायिष्यते / पास्यते
पातात् / पाताद् / पातु
अपात् / अपाद्
पायिषीष्ट / पासीष्ट
अपासीत् / अपासीद्
अपास्यत् / अपास्यद्
अपायिष्यत / अपास्यत
प्रथमा  द्विवचनम्
पायितारौ / पातारौ
पायिष्येते / पास्येते
पायिषीयास्ताम् / पासीयास्ताम्
अपायिषाताम् / अपासाताम्
अपायिष्येताम् / अपास्येताम्
प्रथमा  बहुवचनम्
पायितारः / पातारः
पायिष्यन्ते / पास्यन्ते
पायिषीरन् / पासीरन्
अपायिषत / अपासत
अपायिष्यन्त / अपास्यन्त
मध्यम पुरुषः  एकवचनम्
पायितासे / पातासे
पायिष्यसे / पास्यसे
पातात् / पाताद् / पाहि
पायिषीष्ठाः / पासीष्ठाः
अपायिष्ठाः / अपास्थाः
अपायिष्यथाः / अपास्यथाः
मध्यम पुरुषः  द्विवचनम्
पायितासाथे / पातासाथे
पायिष्येथे / पास्येथे
पायिषीयास्थाम् / पासीयास्थाम्
अपायिषाथाम् / अपासाथाम्
अपायिष्येथाम् / अपास्येथाम्
मध्यम पुरुषः  बहुवचनम्
पायिताध्वे / पाताध्वे
पायिष्यध्वे / पास्यध्वे
पायिषीढ्वम् / पायिषीध्वम् / पासीध्वम्
अपायिढ्वम् / अपायिध्वम् / अपाध्वम्
अपायिष्यध्वम् / अपास्यध्वम्
उत्तम पुरुषः  एकवचनम्
पायिताहे / पाताहे
पायिष्ये / पास्ये
अपायिषि / अपासि
अपायिष्ये / अपास्ये
उत्तम पुरुषः  द्विवचनम्
पायितास्वहे / पातास्वहे
पायिष्यावहे / पास्यावहे
पायिषीवहि / पासीवहि
अपायिष्वहि / अपास्वहि
अपायिष्यावहि / अपास्यावहि
उत्तम पुरुषः  बहुवचनम्
पायितास्महे / पातास्महे
पायिष्यामहे / पास्यामहे
पायिषीमहि / पासीमहि
अपायिष्महि / अपास्महि
अपायिष्यामहि / अपास्यामहि