पाल् - पालँ - रक्षणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पालयति
पालयते
पाल्यते
पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयिता
पालयिता
पालिता / पालयिता
पालयिष्यति
पालयिष्यते
पालिष्यते / पालयिष्यते
पालयतात् / पालयताद् / पालयतु
पालयताम्
पाल्यताम्
अपालयत् / अपालयद्
अपालयत
अपाल्यत
पालयेत् / पालयेद्
पालयेत
पाल्येत
पाल्यात् / पाल्याद्
पालयिषीष्ट
पालिषीष्ट / पालयिषीष्ट
अपीपलत् / अपीपलद्
अपीपलत
अपालि
अपालयिष्यत् / अपालयिष्यद्
अपालयिष्यत
अपालिष्यत / अपालयिष्यत
प्रथम  द्विवचनम्
पालयतः
पालयेते
पाल्येते
पालयाञ्चक्रतुः / पालयांचक्रतुः / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवाते / पालयांबभूवाते / पालयामासाते
पालयितारौ
पालयितारौ
पालितारौ / पालयितारौ
पालयिष्यतः
पालयिष्येते
पालिष्येते / पालयिष्येते
पालयताम्
पालयेताम्
पाल्येताम्
अपालयताम्
अपालयेताम्
अपाल्येताम्
पालयेताम्
पालयेयाताम्
पाल्येयाताम्
पाल्यास्ताम्
पालयिषीयास्ताम्
पालिषीयास्ताम् / पालयिषीयास्ताम्
अपीपलताम्
अपीपलेताम्
अपालिषाताम् / अपालयिषाताम्
अपालयिष्यताम्
अपालयिष्येताम्
अपालिष्येताम् / अपालयिष्येताम्
प्रथम  बहुवचनम्
पालयन्ति
पालयन्ते
पाल्यन्ते
पालयाञ्चक्रुः / पालयांचक्रुः / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूविरे / पालयांबभूविरे / पालयामासिरे
पालयितारः
पालयितारः
पालितारः / पालयितारः
पालयिष्यन्ति
पालयिष्यन्ते
पालिष्यन्ते / पालयिष्यन्ते
पालयन्तु
पालयन्ताम्
पाल्यन्ताम्
अपालयन्
अपालयन्त
अपाल्यन्त
पालयेयुः
पालयेरन्
पाल्येरन्
पाल्यासुः
पालयिषीरन्
पालिषीरन् / पालयिषीरन्
अपीपलन्
अपीपलन्त
अपालिषत / अपालयिषत
अपालयिष्यन्
अपालयिष्यन्त
अपालिष्यन्त / अपालयिष्यन्त
मध्यम  एकवचनम्
पालयसि
पालयसे
पाल्यसे
पालयाञ्चकर्थ / पालयांचकर्थ / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविषे / पालयांबभूविषे / पालयामासिषे
पालयितासि
पालयितासे
पालितासे / पालयितासे
पालयिष्यसि
पालयिष्यसे
पालिष्यसे / पालयिष्यसे
पालयतात् / पालयताद् / पालय
पालयस्व
पाल्यस्व
अपालयः
अपालयथाः
अपाल्यथाः
पालयेः
पालयेथाः
पाल्येथाः
पाल्याः
पालयिषीष्ठाः
पालिषीष्ठाः / पालयिषीष्ठाः
अपीपलः
अपीपलथाः
अपालिष्ठाः / अपालयिष्ठाः
अपालयिष्यः
अपालयिष्यथाः
अपालिष्यथाः / अपालयिष्यथाः
मध्यम  द्विवचनम्
पालयथः
पालयेथे
पाल्येथे
पालयाञ्चक्रथुः / पालयांचक्रथुः / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवाथे / पालयांबभूवाथे / पालयामासाथे
पालयितास्थः
पालयितासाथे
पालितासाथे / पालयितासाथे
पालयिष्यथः
पालयिष्येथे
पालिष्येथे / पालयिष्येथे
पालयतम्
पालयेथाम्
पाल्येथाम्
अपालयतम्
अपालयेथाम्
अपाल्येथाम्
पालयेतम्
पालयेयाथाम्
पाल्येयाथाम्
पाल्यास्तम्
पालयिषीयास्थाम्
पालिषीयास्थाम् / पालयिषीयास्थाम्
अपीपलतम्
अपीपलेथाम्
अपालिषाथाम् / अपालयिषाथाम्
अपालयिष्यतम्
अपालयिष्येथाम्
अपालिष्येथाम् / अपालयिष्येथाम्
मध्यम  बहुवचनम्
पालयथ
पालयध्वे
पाल्यध्वे
पालयाञ्चक्र / पालयांचक्र / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूविध्वे / पालयांबभूविध्वे / पालयाम्बभूविढ्वे / पालयांबभूविढ्वे / पालयामासिध्वे
पालयितास्थ
पालयिताध्वे
पालिताध्वे / पालयिताध्वे
पालयिष्यथ
पालयिष्यध्वे
पालिष्यध्वे / पालयिष्यध्वे
पालयत
पालयध्वम्
पाल्यध्वम्
अपालयत
अपालयध्वम्
अपाल्यध्वम्
पालयेत
पालयेध्वम्
पाल्येध्वम्
पाल्यास्त
पालयिषीढ्वम् / पालयिषीध्वम्
पालिषीढ्वम् / पालिषीध्वम् / पालयिषीढ्वम् / पालयिषीध्वम्
अपीपलत
अपीपलध्वम्
अपालिढ्वम् / अपालिध्वम् / अपालयिढ्वम् / अपालयिध्वम्
अपालयिष्यत
अपालयिष्यध्वम्
अपालिष्यध्वम् / अपालयिष्यध्वम्
उत्तम  एकवचनम्
पालयामि
पालये
पाल्ये
पालयाञ्चकर / पालयांचकर / पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयितास्मि
पालयिताहे
पालिताहे / पालयिताहे
पालयिष्यामि
पालयिष्ये
पालिष्ये / पालयिष्ये
पालयानि
पालयै
पाल्यै
अपालयम्
अपालये
अपाल्ये
पालयेयम्
पालयेय
पाल्येय
पाल्यासम्
पालयिषीय
पालिषीय / पालयिषीय
अपीपलम्
अपीपले
अपालिषि / अपालयिषि
अपालयिष्यम्
अपालयिष्ये
अपालिष्ये / अपालयिष्ये
उत्तम  द्विवचनम्
पालयावः
पालयावहे
पाल्यावहे
पालयाञ्चकृव / पालयांचकृव / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविवहे / पालयांबभूविवहे / पालयामासिवहे
पालयितास्वः
पालयितास्वहे
पालितास्वहे / पालयितास्वहे
पालयिष्यावः
पालयिष्यावहे
पालिष्यावहे / पालयिष्यावहे
पालयाव
पालयावहै
पाल्यावहै
अपालयाव
अपालयावहि
अपाल्यावहि
पालयेव
पालयेवहि
पाल्येवहि
पाल्यास्व
पालयिषीवहि
पालिषीवहि / पालयिषीवहि
अपीपलाव
अपीपलावहि
अपालिष्वहि / अपालयिष्वहि
अपालयिष्याव
अपालयिष्यावहि
अपालिष्यावहि / अपालयिष्यावहि
उत्तम  बहुवचनम्
पालयामः
पालयामहे
पाल्यामहे
पालयाञ्चकृम / पालयांचकृम / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविमहे / पालयांबभूविमहे / पालयामासिमहे
पालयितास्मः
पालयितास्महे
पालितास्महे / पालयितास्महे
पालयिष्यामः
पालयिष्यामहे
पालिष्यामहे / पालयिष्यामहे
पालयाम
पालयामहै
पाल्यामहै
अपालयाम
अपालयामहि
अपाल्यामहि
पालयेम
पालयेमहि
पाल्येमहि
पाल्यास्म
पालयिषीमहि
पालिषीमहि / पालयिषीमहि
अपीपलाम
अपीपलामहि
अपालिष्महि / अपालयिष्महि
अपालयिष्याम
अपालयिष्यामहि
अपालिष्यामहि / अपालयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालिता / पालयिता
पालिष्यते / पालयिष्यते
पालयतात् / पालयताद् / पालयतु
अपालयत् / अपालयद्
पाल्यात् / पाल्याद्
पालिषीष्ट / पालयिषीष्ट
अपीपलत् / अपीपलद्
अपालयिष्यत् / अपालयिष्यद्
अपालिष्यत / अपालयिष्यत
प्रथमा  द्विवचनम्
पालयाञ्चक्रतुः / पालयांचक्रतुः / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवाते / पालयांबभूवाते / पालयामासाते
पालितारौ / पालयितारौ
पालिष्येते / पालयिष्येते
पालिषीयास्ताम् / पालयिषीयास्ताम्
अपालिषाताम् / अपालयिषाताम्
अपालयिष्यताम्
अपालयिष्येताम्
अपालिष्येताम् / अपालयिष्येताम्
प्रथमा  बहुवचनम्
पालयाञ्चक्रुः / पालयांचक्रुः / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूविरे / पालयांबभूविरे / पालयामासिरे
पालितारः / पालयितारः
पालिष्यन्ते / पालयिष्यन्ते
पालिषीरन् / पालयिषीरन्
अपालिषत / अपालयिषत
अपालिष्यन्त / अपालयिष्यन्त
मध्यम पुरुषः  एकवचनम्
पालयाञ्चकर्थ / पालयांचकर्थ / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविषे / पालयांबभूविषे / पालयामासिषे
पालितासे / पालयितासे
पालिष्यसे / पालयिष्यसे
पालयतात् / पालयताद् / पालय
पालिषीष्ठाः / पालयिषीष्ठाः
अपालिष्ठाः / अपालयिष्ठाः
अपालिष्यथाः / अपालयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पालयाञ्चक्रथुः / पालयांचक्रथुः / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवाथे / पालयांबभूवाथे / पालयामासाथे
पालितासाथे / पालयितासाथे
पालिष्येथे / पालयिष्येथे
पालिषीयास्थाम् / पालयिषीयास्थाम्
अपालिषाथाम् / अपालयिषाथाम्
अपालयिष्येथाम्
अपालिष्येथाम् / अपालयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पालयाञ्चक्र / पालयांचक्र / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूविध्वे / पालयांबभूविध्वे / पालयाम्बभूविढ्वे / पालयांबभूविढ्वे / पालयामासिध्वे
पालिताध्वे / पालयिताध्वे
पालिष्यध्वे / पालयिष्यध्वे
पालयिषीढ्वम् / पालयिषीध्वम्
पालिषीढ्वम् / पालिषीध्वम् / पालयिषीढ्वम् / पालयिषीध्वम्
अपालिढ्वम् / अपालिध्वम् / अपालयिढ्वम् / अपालयिध्वम्
अपालयिष्यध्वम्
अपालिष्यध्वम् / अपालयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पालयाञ्चकर / पालयांचकर / पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालिताहे / पालयिताहे
पालिष्ये / पालयिष्ये
अपालिषि / अपालयिषि
अपालिष्ये / अपालयिष्ये
उत्तम पुरुषः  द्विवचनम्
पालयाञ्चकृव / पालयांचकृव / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविवहे / पालयांबभूविवहे / पालयामासिवहे
पालितास्वहे / पालयितास्वहे
पालिष्यावहे / पालयिष्यावहे
पालिषीवहि / पालयिषीवहि
अपालिष्वहि / अपालयिष्वहि
अपालयिष्यावहि
अपालिष्यावहि / अपालयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पालयाञ्चकृम / पालयांचकृम / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविमहे / पालयांबभूविमहे / पालयामासिमहे
पालितास्महे / पालयितास्महे
पालिष्यामहे / पालयिष्यामहे
पालिषीमहि / पालयिषीमहि
अपालिष्महि / अपालयिष्महि
अपालयिष्यामहि
अपालिष्यामहि / अपालयिष्यामहि