पश् - पशँ - बन्धने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पाशयति
पाशयते
पाश्यते
पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशयिता
पाशयिता
पाशिता / पाशयिता
पाशयिष्यति
पाशयिष्यते
पाशिष्यते / पाशयिष्यते
पाशयतात् / पाशयताद् / पाशयतु
पाशयताम्
पाश्यताम्
अपाशयत् / अपाशयद्
अपाशयत
अपाश्यत
पाशयेत् / पाशयेद्
पाशयेत
पाश्येत
पाश्यात् / पाश्याद्
पाशयिषीष्ट
पाशिषीष्ट / पाशयिषीष्ट
अपीपशत् / अपीपशद्
अपीपशत
अपाशि
अपाशयिष्यत् / अपाशयिष्यद्
अपाशयिष्यत
अपाशिष्यत / अपाशयिष्यत
प्रथम  द्विवचनम्
पाशयतः
पाशयेते
पाश्येते
पाशयाञ्चक्रतुः / पाशयांचक्रतुः / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवाते / पाशयांबभूवाते / पाशयामासाते
पाशयितारौ
पाशयितारौ
पाशितारौ / पाशयितारौ
पाशयिष्यतः
पाशयिष्येते
पाशिष्येते / पाशयिष्येते
पाशयताम्
पाशयेताम्
पाश्येताम्
अपाशयताम्
अपाशयेताम्
अपाश्येताम्
पाशयेताम्
पाशयेयाताम्
पाश्येयाताम्
पाश्यास्ताम्
पाशयिषीयास्ताम्
पाशिषीयास्ताम् / पाशयिषीयास्ताम्
अपीपशताम्
अपीपशेताम्
अपाशिषाताम् / अपाशयिषाताम्
अपाशयिष्यताम्
अपाशयिष्येताम्
अपाशिष्येताम् / अपाशयिष्येताम्
प्रथम  बहुवचनम्
पाशयन्ति
पाशयन्ते
पाश्यन्ते
पाशयाञ्चक्रुः / पाशयांचक्रुः / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूविरे / पाशयांबभूविरे / पाशयामासिरे
पाशयितारः
पाशयितारः
पाशितारः / पाशयितारः
पाशयिष्यन्ति
पाशयिष्यन्ते
पाशिष्यन्ते / पाशयिष्यन्ते
पाशयन्तु
पाशयन्ताम्
पाश्यन्ताम्
अपाशयन्
अपाशयन्त
अपाश्यन्त
पाशयेयुः
पाशयेरन्
पाश्येरन्
पाश्यासुः
पाशयिषीरन्
पाशिषीरन् / पाशयिषीरन्
अपीपशन्
अपीपशन्त
अपाशिषत / अपाशयिषत
अपाशयिष्यन्
अपाशयिष्यन्त
अपाशिष्यन्त / अपाशयिष्यन्त
मध्यम  एकवचनम्
पाशयसि
पाशयसे
पाश्यसे
पाशयाञ्चकर्थ / पाशयांचकर्थ / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविषे / पाशयांबभूविषे / पाशयामासिषे
पाशयितासि
पाशयितासे
पाशितासे / पाशयितासे
पाशयिष्यसि
पाशयिष्यसे
पाशिष्यसे / पाशयिष्यसे
पाशयतात् / पाशयताद् / पाशय
पाशयस्व
पाश्यस्व
अपाशयः
अपाशयथाः
अपाश्यथाः
पाशयेः
पाशयेथाः
पाश्येथाः
पाश्याः
पाशयिषीष्ठाः
पाशिषीष्ठाः / पाशयिषीष्ठाः
अपीपशः
अपीपशथाः
अपाशिष्ठाः / अपाशयिष्ठाः
अपाशयिष्यः
अपाशयिष्यथाः
अपाशिष्यथाः / अपाशयिष्यथाः
मध्यम  द्विवचनम्
पाशयथः
पाशयेथे
पाश्येथे
पाशयाञ्चक्रथुः / पाशयांचक्रथुः / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवाथे / पाशयांबभूवाथे / पाशयामासाथे
पाशयितास्थः
पाशयितासाथे
पाशितासाथे / पाशयितासाथे
पाशयिष्यथः
पाशयिष्येथे
पाशिष्येथे / पाशयिष्येथे
पाशयतम्
पाशयेथाम्
पाश्येथाम्
अपाशयतम्
अपाशयेथाम्
अपाश्येथाम्
पाशयेतम्
पाशयेयाथाम्
पाश्येयाथाम्
पाश्यास्तम्
पाशयिषीयास्थाम्
पाशिषीयास्थाम् / पाशयिषीयास्थाम्
अपीपशतम्
अपीपशेथाम्
अपाशिषाथाम् / अपाशयिषाथाम्
अपाशयिष्यतम्
अपाशयिष्येथाम्
अपाशिष्येथाम् / अपाशयिष्येथाम्
मध्यम  बहुवचनम्
पाशयथ
पाशयध्वे
पाश्यध्वे
पाशयाञ्चक्र / पाशयांचक्र / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूविध्वे / पाशयांबभूविध्वे / पाशयाम्बभूविढ्वे / पाशयांबभूविढ्वे / पाशयामासिध्वे
पाशयितास्थ
पाशयिताध्वे
पाशिताध्वे / पाशयिताध्वे
पाशयिष्यथ
पाशयिष्यध्वे
पाशिष्यध्वे / पाशयिष्यध्वे
पाशयत
पाशयध्वम्
पाश्यध्वम्
अपाशयत
अपाशयध्वम्
अपाश्यध्वम्
पाशयेत
पाशयेध्वम्
पाश्येध्वम्
पाश्यास्त
पाशयिषीढ्वम् / पाशयिषीध्वम्
पाशिषीध्वम् / पाशयिषीढ्वम् / पाशयिषीध्वम्
अपीपशत
अपीपशध्वम्
अपाशिढ्वम् / अपाशयिढ्वम् / अपाशयिध्वम्
अपाशयिष्यत
अपाशयिष्यध्वम्
अपाशिष्यध्वम् / अपाशयिष्यध्वम्
उत्तम  एकवचनम्
पाशयामि
पाशये
पाश्ये
पाशयाञ्चकर / पाशयांचकर / पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशयितास्मि
पाशयिताहे
पाशिताहे / पाशयिताहे
पाशयिष्यामि
पाशयिष्ये
पाशिष्ये / पाशयिष्ये
पाशयानि
पाशयै
पाश्यै
अपाशयम्
अपाशये
अपाश्ये
पाशयेयम्
पाशयेय
पाश्येय
पाश्यासम्
पाशयिषीय
पाशिषीय / पाशयिषीय
अपीपशम्
अपीपशे
अपाशिषि / अपाशयिषि
अपाशयिष्यम्
अपाशयिष्ये
अपाशिष्ये / अपाशयिष्ये
उत्तम  द्विवचनम्
पाशयावः
पाशयावहे
पाश्यावहे
पाशयाञ्चकृव / पाशयांचकृव / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविवहे / पाशयांबभूविवहे / पाशयामासिवहे
पाशयितास्वः
पाशयितास्वहे
पाशितास्वहे / पाशयितास्वहे
पाशयिष्यावः
पाशयिष्यावहे
पाशिष्यावहे / पाशयिष्यावहे
पाशयाव
पाशयावहै
पाश्यावहै
अपाशयाव
अपाशयावहि
अपाश्यावहि
पाशयेव
पाशयेवहि
पाश्येवहि
पाश्यास्व
पाशयिषीवहि
पाशिषीवहि / पाशयिषीवहि
अपीपशाव
अपीपशावहि
अपाशिष्वहि / अपाशयिष्वहि
अपाशयिष्याव
अपाशयिष्यावहि
अपाशिष्यावहि / अपाशयिष्यावहि
उत्तम  बहुवचनम्
पाशयामः
पाशयामहे
पाश्यामहे
पाशयाञ्चकृम / पाशयांचकृम / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविमहे / पाशयांबभूविमहे / पाशयामासिमहे
पाशयितास्मः
पाशयितास्महे
पाशितास्महे / पाशयितास्महे
पाशयिष्यामः
पाशयिष्यामहे
पाशिष्यामहे / पाशयिष्यामहे
पाशयाम
पाशयामहै
पाश्यामहै
अपाशयाम
अपाशयामहि
अपाश्यामहि
पाशयेम
पाशयेमहि
पाश्येमहि
पाश्यास्म
पाशयिषीमहि
पाशिषीमहि / पाशयिषीमहि
अपीपशाम
अपीपशामहि
अपाशिष्महि / अपाशयिष्महि
अपाशयिष्याम
अपाशयिष्यामहि
अपाशिष्यामहि / अपाशयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशिता / पाशयिता
पाशिष्यते / पाशयिष्यते
पाशयतात् / पाशयताद् / पाशयतु
अपाशयत् / अपाशयद्
पाशयेत् / पाशयेद्
पाश्यात् / पाश्याद्
पाशिषीष्ट / पाशयिषीष्ट
अपीपशत् / अपीपशद्
अपाशयिष्यत् / अपाशयिष्यद्
अपाशिष्यत / अपाशयिष्यत
प्रथमा  द्विवचनम्
पाशयाञ्चक्रतुः / पाशयांचक्रतुः / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवाते / पाशयांबभूवाते / पाशयामासाते
पाशितारौ / पाशयितारौ
पाशिष्येते / पाशयिष्येते
पाशिषीयास्ताम् / पाशयिषीयास्ताम्
अपाशिषाताम् / अपाशयिषाताम्
अपाशयिष्यताम्
अपाशयिष्येताम्
अपाशिष्येताम् / अपाशयिष्येताम्
प्रथमा  बहुवचनम्
पाशयाञ्चक्रुः / पाशयांचक्रुः / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूविरे / पाशयांबभूविरे / पाशयामासिरे
पाशितारः / पाशयितारः
पाशिष्यन्ते / पाशयिष्यन्ते
पाशिषीरन् / पाशयिषीरन्
अपाशिषत / अपाशयिषत
अपाशिष्यन्त / अपाशयिष्यन्त
मध्यम पुरुषः  एकवचनम्
पाशयाञ्चकर्थ / पाशयांचकर्थ / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविषे / पाशयांबभूविषे / पाशयामासिषे
पाशितासे / पाशयितासे
पाशिष्यसे / पाशयिष्यसे
पाशयतात् / पाशयताद् / पाशय
पाशिषीष्ठाः / पाशयिषीष्ठाः
अपाशिष्ठाः / अपाशयिष्ठाः
अपाशिष्यथाः / अपाशयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पाशयाञ्चक्रथुः / पाशयांचक्रथुः / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवाथे / पाशयांबभूवाथे / पाशयामासाथे
पाशितासाथे / पाशयितासाथे
पाशिष्येथे / पाशयिष्येथे
पाशिषीयास्थाम् / पाशयिषीयास्थाम्
अपाशिषाथाम् / अपाशयिषाथाम्
अपाशयिष्येथाम्
अपाशिष्येथाम् / अपाशयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पाशयाञ्चक्र / पाशयांचक्र / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूविध्वे / पाशयांबभूविध्वे / पाशयाम्बभूविढ्वे / पाशयांबभूविढ्वे / पाशयामासिध्वे
पाशिताध्वे / पाशयिताध्वे
पाशिष्यध्वे / पाशयिष्यध्वे
पाशयिषीढ्वम् / पाशयिषीध्वम्
पाशिषीध्वम् / पाशयिषीढ्वम् / पाशयिषीध्वम्
अपाशिढ्वम् / अपाशयिढ्वम् / अपाशयिध्वम्
अपाशयिष्यध्वम्
अपाशिष्यध्वम् / अपाशयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पाशयाञ्चकर / पाशयांचकर / पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशिताहे / पाशयिताहे
पाशिष्ये / पाशयिष्ये
पाशिषीय / पाशयिषीय
अपाशिषि / अपाशयिषि
अपाशिष्ये / अपाशयिष्ये
उत्तम पुरुषः  द्विवचनम्
पाशयाञ्चकृव / पाशयांचकृव / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविवहे / पाशयांबभूविवहे / पाशयामासिवहे
पाशितास्वहे / पाशयितास्वहे
पाशिष्यावहे / पाशयिष्यावहे
पाशिषीवहि / पाशयिषीवहि
अपाशिष्वहि / अपाशयिष्वहि
अपाशयिष्यावहि
अपाशिष्यावहि / अपाशयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पाशयाञ्चकृम / पाशयांचकृम / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविमहे / पाशयांबभूविमहे / पाशयामासिमहे
पाशितास्महे / पाशयितास्महे
पाशिष्यामहे / पाशयिष्यामहे
पाशिषीमहि / पाशयिषीमहि
अपाशिष्महि / अपाशयिष्महि
अपाशयिष्यामहि
अपाशिष्यामहि / अपाशयिष्यामहि