पर्व् - पर्वँ पूरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपर्विष्यत् / अपर्विष्यद्
प्रथम पुरुषः  द्विवचनम्
अपर्विष्यताम्
प्रथम पुरुषः  बहुवचनम्
अपर्विष्यन्
मध्यम पुरुषः  एकवचनम्
अपर्विष्यः
मध्यम पुरुषः  द्विवचनम्
अपर्विष्यतम्
मध्यम पुरुषः  बहुवचनम्
अपर्विष्यत
उत्तम पुरुषः  एकवचनम्
अपर्विष्यम्
उत्तम पुरुषः  द्विवचनम्
अपर्विष्याव
उत्तम पुरुषः  बहुवचनम्
अपर्विष्याम
प्रथम पुरुषः  एकवचनम्
अपर्विष्यत् / अपर्विष्यद्
प्रथम पुरुषः  द्विवचनम्
अपर्विष्यताम्
प्रथम पुरुषः  बहुवचनम्
अपर्विष्यन्
मध्यम पुरुषः  एकवचनम्
अपर्विष्यः
मध्यम पुरुषः  द्विवचनम्
अपर्विष्यतम्
मध्यम पुरुषः  बहुवचनम्
अपर्विष्यत
उत्तम पुरुषः  एकवचनम्
अपर्विष्यम्
उत्तम पुरुषः  द्विवचनम्
अपर्विष्याव
उत्तम पुरुषः  बहुवचनम्
अपर्विष्याम