पर्ब् - पर्बँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पर्बति
पर्ब्यते
पपर्ब
पपर्बे
पर्बिता
पर्बिता
पर्बिष्यति
पर्बिष्यते
पर्बतात् / पर्बताद् / पर्बतु
पर्ब्यताम्
अपर्बत् / अपर्बद्
अपर्ब्यत
पर्बेत् / पर्बेद्
पर्ब्येत
पर्ब्यात् / पर्ब्याद्
पर्बिषीष्ट
अपर्बीत् / अपर्बीद्
अपर्बि
अपर्बिष्यत् / अपर्बिष्यद्
अपर्बिष्यत
प्रथम  द्विवचनम्
पर्बतः
पर्ब्येते
पपर्बतुः
पपर्बाते
पर्बितारौ
पर्बितारौ
पर्बिष्यतः
पर्बिष्येते
पर्बताम्
पर्ब्येताम्
अपर्बताम्
अपर्ब्येताम्
पर्बेताम्
पर्ब्येयाताम्
पर्ब्यास्ताम्
पर्बिषीयास्ताम्
अपर्बिष्टाम्
अपर्बिषाताम्
अपर्बिष्यताम्
अपर्बिष्येताम्
प्रथम  बहुवचनम्
पर्बन्ति
पर्ब्यन्ते
पपर्बुः
पपर्बिरे
पर्बितारः
पर्बितारः
पर्बिष्यन्ति
पर्बिष्यन्ते
पर्बन्तु
पर्ब्यन्ताम्
अपर्बन्
अपर्ब्यन्त
पर्बेयुः
पर्ब्येरन्
पर्ब्यासुः
पर्बिषीरन्
अपर्बिषुः
अपर्बिषत
अपर्बिष्यन्
अपर्बिष्यन्त
मध्यम  एकवचनम्
पर्बसि
पर्ब्यसे
पपर्बिथ
पपर्बिषे
पर्बितासि
पर्बितासे
पर्बिष्यसि
पर्बिष्यसे
पर्बतात् / पर्बताद् / पर्ब
पर्ब्यस्व
अपर्बः
अपर्ब्यथाः
पर्बेः
पर्ब्येथाः
पर्ब्याः
पर्बिषीष्ठाः
अपर्बीः
अपर्बिष्ठाः
अपर्बिष्यः
अपर्बिष्यथाः
मध्यम  द्विवचनम्
पर्बथः
पर्ब्येथे
पपर्बथुः
पपर्बाथे
पर्बितास्थः
पर्बितासाथे
पर्बिष्यथः
पर्बिष्येथे
पर्बतम्
पर्ब्येथाम्
अपर्बतम्
अपर्ब्येथाम्
पर्बेतम्
पर्ब्येयाथाम्
पर्ब्यास्तम्
पर्बिषीयास्थाम्
अपर्बिष्टम्
अपर्बिषाथाम्
अपर्बिष्यतम्
अपर्बिष्येथाम्
मध्यम  बहुवचनम्
पर्बथ
पर्ब्यध्वे
पपर्ब
पपर्बिध्वे
पर्बितास्थ
पर्बिताध्वे
पर्बिष्यथ
पर्बिष्यध्वे
पर्बत
पर्ब्यध्वम्
अपर्बत
अपर्ब्यध्वम्
पर्बेत
पर्ब्येध्वम्
पर्ब्यास्त
पर्बिषीध्वम्
अपर्बिष्ट
अपर्बिढ्वम्
अपर्बिष्यत
अपर्बिष्यध्वम्
उत्तम  एकवचनम्
पर्बामि
पर्ब्ये
पपर्ब
पपर्बे
पर्बितास्मि
पर्बिताहे
पर्बिष्यामि
पर्बिष्ये
पर्बाणि
पर्ब्यै
अपर्बम्
अपर्ब्ये
पर्बेयम्
पर्ब्येय
पर्ब्यासम्
पर्बिषीय
अपर्बिषम्
अपर्बिषि
अपर्बिष्यम्
अपर्बिष्ये
उत्तम  द्विवचनम्
पर्बावः
पर्ब्यावहे
पपर्बिव
पपर्बिवहे
पर्बितास्वः
पर्बितास्वहे
पर्बिष्यावः
पर्बिष्यावहे
पर्बाव
पर्ब्यावहै
अपर्बाव
अपर्ब्यावहि
पर्बेव
पर्ब्येवहि
पर्ब्यास्व
पर्बिषीवहि
अपर्बिष्व
अपर्बिष्वहि
अपर्बिष्याव
अपर्बिष्यावहि
उत्तम  बहुवचनम्
पर्बामः
पर्ब्यामहे
पपर्बिम
पपर्बिमहे
पर्बितास्मः
पर्बितास्महे
पर्बिष्यामः
पर्बिष्यामहे
पर्बाम
पर्ब्यामहै
अपर्बाम
अपर्ब्यामहि
पर्बेम
पर्ब्येमहि
पर्ब्यास्म
पर्बिषीमहि
अपर्बिष्म
अपर्बिष्महि
अपर्बिष्याम
अपर्बिष्यामहि
प्रथम पुरुषः  एकवचनम्
पर्बतात् / पर्बताद् / पर्बतु
अपर्बत् / अपर्बद्
पर्ब्यात् / पर्ब्याद्
अपर्बीत् / अपर्बीद्
अपर्बिष्यत् / अपर्बिष्यद्
प्रथमा  द्विवचनम्
अपर्बिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पर्बतात् / पर्बताद् / पर्ब
मध्यम पुरुषः  द्विवचनम्
अपर्बिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपर्बिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्