पर्द् - पर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
पर्देत
पर्द्येत
पर्दयेत् / पर्दयेद्
पर्दयेत
पर्द्येत
पिपर्दिषेत
पिपर्दिष्येत
पापर्द्येत
पापर्द्येत
पापर्द्यात् / पापर्द्याद्
पापर्द्येत
प्रथम  द्विवचनम्
पर्देयाताम्
पर्द्येयाताम्
पर्दयेताम्
पर्दयेयाताम्
पर्द्येयाताम्
पिपर्दिषेयाताम्
पिपर्दिष्येयाताम्
पापर्द्येयाताम्
पापर्द्येयाताम्
पापर्द्याताम्
पापर्द्येयाताम्
प्रथम  बहुवचनम्
पर्देरन्
पर्द्येरन्
पर्दयेयुः
पर्दयेरन्
पर्द्येरन्
पिपर्दिषेरन्
पिपर्दिष्येरन्
पापर्द्येरन्
पापर्द्येरन्
पापर्द्युः
पापर्द्येरन्
मध्यम  एकवचनम्
पर्देथाः
पर्द्येथाः
पर्दयेः
पर्दयेथाः
पर्द्येथाः
पिपर्दिषेथाः
पिपर्दिष्येथाः
पापर्द्येथाः
पापर्द्येथाः
पापर्द्याः
पापर्द्येथाः
मध्यम  द्विवचनम्
पर्देयाथाम्
पर्द्येयाथाम्
पर्दयेतम्
पर्दयेयाथाम्
पर्द्येयाथाम्
पिपर्दिषेयाथाम्
पिपर्दिष्येयाथाम्
पापर्द्येयाथाम्
पापर्द्येयाथाम्
पापर्द्यातम्
पापर्द्येयाथाम्
मध्यम  बहुवचनम्
पर्देध्वम्
पर्द्येध्वम्
पर्दयेत
पर्दयेध्वम्
पर्द्येध्वम्
पिपर्दिषेध्वम्
पिपर्दिष्येध्वम्
पापर्द्येध्वम्
पापर्द्येध्वम्
पापर्द्यात
पापर्द्येध्वम्
उत्तम  एकवचनम्
पर्देय
पर्द्येय
पर्दयेयम्
पर्दयेय
पर्द्येय
पिपर्दिषेय
पिपर्दिष्येय
पापर्द्येय
पापर्द्येय
पापर्द्याम्
पापर्द्येय
उत्तम  द्विवचनम्
पर्देवहि
पर्द्येवहि
पर्दयेव
पर्दयेवहि
पर्द्येवहि
पिपर्दिषेवहि
पिपर्दिष्येवहि
पापर्द्येवहि
पापर्द्येवहि
पापर्द्याव
पापर्द्येवहि
उत्तम  बहुवचनम्
पर्देमहि
पर्द्येमहि
पर्दयेम
पर्दयेमहि
पर्द्येमहि
पिपर्दिषेमहि
पिपर्दिष्येमहि
पापर्द्येमहि
पापर्द्येमहि
पापर्द्याम
पापर्द्येमहि
प्रथम पुरुषः  एकवचनम्
पापर्द्यात् / पापर्द्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्