पर्द् - पर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
पर्दताम्
पर्द्यताम्
पर्दयतात् / पर्दयताद् / पर्दयतु
पर्दयताम्
पर्द्यताम्
पिपर्दिषताम्
पिपर्दिष्यताम्
पापर्द्यताम्
पापर्द्यताम्
पापर्तात् / पापर्त्तात् / पापर्ताद् / पापर्त्ताद् / पापर्दीतु / पापर्तु / पापर्त्तु
पापर्द्यताम्
प्रथम  द्विवचनम्
पर्देताम्
पर्द्येताम्
पर्दयताम्
पर्दयेताम्
पर्द्येताम्
पिपर्दिषेताम्
पिपर्दिष्येताम्
पापर्द्येताम्
पापर्द्येताम्
पापर्ताम् / पापर्त्ताम्
पापर्द्येताम्
प्रथम  बहुवचनम्
पर्दन्ताम्
पर्द्यन्ताम्
पर्दयन्तु
पर्दयन्ताम्
पर्द्यन्ताम्
पिपर्दिषन्ताम्
पिपर्दिष्यन्ताम्
पापर्द्यन्ताम्
पापर्द्यन्ताम्
पापर्दतु
पापर्द्यन्ताम्
मध्यम  एकवचनम्
पर्दस्व
पर्द्यस्व
पर्दयतात् / पर्दयताद् / पर्दय
पर्दयस्व
पर्द्यस्व
पिपर्दिषस्व
पिपर्दिष्यस्व
पापर्द्यस्व
पापर्द्यस्व
पापर्तात् / पापर्त्तात् / पापर्ताद् / पापर्त्ताद् / पापर्धि / पापर्द्धि
पापर्द्यस्व
मध्यम  द्विवचनम्
पर्देथाम्
पर्द्येथाम्
पर्दयतम्
पर्दयेथाम्
पर्द्येथाम्
पिपर्दिषेथाम्
पिपर्दिष्येथाम्
पापर्द्येथाम्
पापर्द्येथाम्
पापर्तम् / पापर्त्तम्
पापर्द्येथाम्
मध्यम  बहुवचनम्
पर्दध्वम्
पर्द्यध्वम्
पर्दयत
पर्दयध्वम्
पर्द्यध्वम्
पिपर्दिषध्वम्
पिपर्दिष्यध्वम्
पापर्द्यध्वम्
पापर्द्यध्वम्
पापर्त / पापर्त्त
पापर्द्यध्वम्
उत्तम  एकवचनम्
पर्दै
पर्द्यै
पर्दयानि
पर्दयै
पर्द्यै
पिपर्दिषै
पिपर्दिष्यै
पापर्द्यै
पापर्द्यै
पापर्दानि
पापर्द्यै
उत्तम  द्विवचनम्
पर्दावहै
पर्द्यावहै
पर्दयाव
पर्दयावहै
पर्द्यावहै
पिपर्दिषावहै
पिपर्दिष्यावहै
पापर्द्यावहै
पापर्द्यावहै
पापर्दाव
पापर्द्यावहै
उत्तम  बहुवचनम्
पर्दामहै
पर्द्यामहै
पर्दयाम
पर्दयामहै
पर्द्यामहै
पिपर्दिषामहै
पिपर्दिष्यामहै
पापर्द्यामहै
पापर्द्यामहै
पापर्दाम
पापर्द्यामहै
प्रथम पुरुषः  एकवचनम्
पर्दयतात् / पर्दयताद् / पर्दयतु
पापर्तात् / पापर्त्तात् / पापर्ताद् / पापर्त्ताद् / पापर्दीतु / पापर्तु / पापर्त्तु
प्रथमा  द्विवचनम्
पापर्ताम् / पापर्त्ताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पर्दयतात् / पर्दयताद् / पर्दय
पापर्तात् / पापर्त्तात् / पापर्ताद् / पापर्त्ताद् / पापर्धि / पापर्द्धि
मध्यम पुरुषः  द्विवचनम्
पापर्तम् / पापर्त्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्